< maarka.h 11 >

1 anantara. m te. su yiruu"saalama. h samiipasthayo rbaitphagiibaithaniiyapurayorantikastha. m jaitunanaamaadrimaagate. su yii"su. h pre. sa. nakaale dvau "si. syaavida. m vaakya. m jagaada, 2 yuvaamamu. m sammukhastha. m graama. m yaata. m, tatra pravi"sya yo nara. m naavahat ta. m garddabha"saavaka. m drak. syathasta. m mocayitvaanayata. m| 3 kintu yuvaa. m karmmeda. m kuta. h kurutha. h? kathaamimaa. m yadi kopi p. rcchati tarhi prabhoratra prayojanamastiiti kathite sa "siighra. m tamatra pre. sayi. syati| 4 tatastau gatvaa dvimaargamelane kasyacid dvaarasya paar"sve ta. m garddabha"saavaka. m praapya mocayata. h, 5 etarhi tatropasthitalokaanaa. m ka"scid ap. rcchat, garddabha"si"su. m kuto mocayatha. h? 6 tadaa yii"soraaj naanusaare. na tebhya. h pratyudite tatk. sa. na. m tamaadaatu. m te. anujaj nu. h| 7 atha tau yii"so. h sannidhi. m garddabha"si"sum aaniiya tadupari svavastraa. ni paatayaamaasatu. h; tata. h sa tadupari samupavi. s.ta. h| 8 tadaaneke pathi svavaasaa. msi paatayaamaasu. h, parai"sca taru"saakhaa"schitavaa maarge vikiir. naa. h| 9 apara nca pa"scaadgaamino. agragaamina"sca sarvve janaa ucai. hsvare. na vaktumaarebhire, jaya jaya ya. h parame"svarasya naamnaagacchati sa dhanya iti| 10 tathaasmaakama. m puurvvapuru. sasya daayuudo yadraajya. m parame"svaranaamnaayaati tadapi dhanya. m, sarvvasmaaducchraaye svarge ii"svarasya jayo bhavet| 11 ittha. m yii"su ryiruu"saalami mandira. m pravi"sya caturdiksthaani sarvvaa. ni vastuuni d. r.s. tavaan; atha saaya. mkaala upasthite dvaada"sa"si. syasahito baithaniya. m jagaama| 12 aparehani baithaniyaad aagamanasamaye k. sudhaartto babhuuva| 13 tato duure sapatramu. dumbarapaadapa. m vilokya tatra ki ncit phala. m praaptu. m tasya sannik. r.s. ta. m yayau, tadaanii. m phalapaatanasya samayo naagacchati| tatastatropasthita. h patraa. ni vinaa kimapyapara. m na praapya sa kathitavaan, 14 adyaarabhya kopi maanavastvatta. h phala. m na bhu njiita; imaa. m kathaa. m tasya "si. syaa. h "su"sruvu. h| (aiōn g165) 15 tadanantara. m te. su yiruu"saalamamaayaate. su yii"su rmandira. m gatvaa tatrasthaanaa. m ba. nijaa. m mudraasanaani paaraavatavikret. r.naam aasanaani ca nyubjayaa ncakaara sarvvaan kret. rn vikret. r.m"sca bahi"scakaara| 16 apara. m mandiramadhyena kimapi paatra. m vo. dhu. m sarvvajana. m nivaarayaamaasa| 17 lokaanupadi"san jagaada, mama g. rha. m sarvvajaatiiyaanaa. m praarthanaag. rham iti naamnaa prathita. m bhavi. syati etat ki. m "saastre likhita. m naasti? kintu yuuya. m tadeva coraa. naa. m gahvara. m kurutha| 18 imaa. m vaa. nii. m "srutvaadhyaapakaa. h pradhaanayaajakaa"sca ta. m yathaa naa"sayitu. m "saknuvanti tathopaaya. m m. rgayaamaasu. h, kintu tasyopade"saat sarvve lokaa vismaya. m gataa ataste tasmaad bibhyu. h| 19 atha saaya. msamaya upasthite yii"surnagaraad bahirvavraaja| 20 anantara. m praata. hkaale te tena maarge. na gacchantastamu. dumbaramahiiruha. m samuula. m "su. ska. m dad. r"su. h| 21 tata. h pitara. h puurvvavaakya. m smaran yii"su. m babhaa. sa. m, he guro pa"syatu ya u. dumbaravi. tapii bhavataa "sapta. h sa "su. sko babhuuva| 22 tato yii"su. h pratyavaadiit, yuuyamii"svare vi"svasita| 23 yu. smaanaha. m yathaartha. m vadaami kopi yadyetadgiri. m vadati, tvamutthaaya gatvaa jaladhau pata, proktamida. m vaakyamava"sya. m gha. ti. syate, manasaa kimapi na sandihya cedida. m vi"svaset tarhi tasya vaakyaanusaare. na tad gha. ti. syate| 24 ato hetoraha. m yu. smaan vacmi, praarthanaakaale yadyadaakaa. mk. si. syadhve tattadava"sya. m praapsyatha, ittha. m vi"svasita, tata. h praapsyatha| 25 apara nca yu. smaasu praarthayitu. m samutthite. su yadi kopi yu. smaakam aparaadhii ti. s.thati, tarhi ta. m k. samadhva. m, tathaa k. rte yu. smaaka. m svargastha. h pitaapi yu. smaakamaagaa. mmi k. sami. syate| 26 kintu yadi na k. samadhve tarhi va. h svargastha. h pitaapi yu. smaakamaagaa. msi na k. sami. syate| 27 anantara. m te puna ryiruu"saalama. m pravivi"su. h, yii"su ryadaa madhyemandiram itastato gacchati, tadaanii. m pradhaanayaajakaa upaadhyaayaa. h praa nca"sca tadantikametya kathaamimaa. m papracchu. h, 28 tva. m kenaade"sena karmmaa. nyetaani karo. si? tathaitaani karmmaa. ni karttaa. m kenaadi. s.tosi? 29 tato yii"su. h pratigaditavaan ahamapi yu. smaan ekakathaa. m p. rcchaami, yadi yuuya. m tasyaa uttara. m kurutha, tarhi kayaaj nayaaha. m karmmaa. nyetaani karomi tad yu. smabhya. m kathayi. syaami| 30 yohano majjanam ii"svaraat jaata. m ki. m maanavaat? tanmahya. m kathayata| 31 te paraspara. m vivektu. m praarebhire, tad ii"svaraad babhuuveti ced vadaamastarhi kutasta. m na pratyaita? kathametaa. m kathayi. syati| 32 maanavaad abhavaditi ced vadaamastarhi lokebhyo bhayamasti yato heto. h sarvve yohana. m satya. m bhavi. syadvaadina. m manyante| 33 ataeva te yii"su. m pratyavaadi. su rvaya. m tad vaktu. m na "saknuma. h| yii"suruvaaca, tarhi yenaade"sena karmmaa. nyetaani karomi, ahamapi yu. smabhya. m tanna kathayi. syaami|

< maarka.h 11 >