< luuka.h 8 >

1 apara nca yii"su rdvaada"sabhi. h "si. syai. h saarddha. m naanaanagare. su naanaagraame. su ca gacchan i"svariiyaraajatvasya susa. mvaada. m pracaarayitu. m praarebhe|
その後間もなく,彼は町々や村々を通って行きながら,宣教し,神の王国の良いたよりを伝えた。彼と共にいたのは十二人,
2 tadaa yasyaa. h sapta bhuutaa niragacchan saa magdaliiniiti vikhyaataa mariyam herodraajasya g. rhaadhipate. h ho. se rbhaaryyaa yohanaa "suu"saanaa
また,悪い霊たちと病弱さからいやされた何人かの女たちであった。すなわち,七つの悪霊たちが出て行った,マグダレネと呼ばれるマリア,
3 prabh. rtayo yaa bahvya. h striya. h du. s.tabhuutebhyo rogebhya"sca muktaa. h satyo nijavibhuutii rvyayitvaa tamasevanta, taa. h sarvvaastena saarddham aasan|
そしてヘロデの管理人クーザスの妻ヨハンナ,スサンナ,そのほか大勢の女たちである。彼女たちは,自分たちの財産をもって彼らに仕えていた。
4 anantara. m naanaanagarebhyo bahavo lokaa aagatya tasya samiipe. amilan, tadaa sa tebhya ekaa. m d. r.s. taantakathaa. m kathayaamaasa| eka. h k. r.siibalo biijaani vaptu. m bahirjagaama,
大群衆が集まって来て,人々があらゆる町から彼のもとに来ていた時,彼はたとえを用いて話した。
5 tato vapanakaale katipayaani biijaani maargapaar"sve petu. h, tatastaani padatalai rdalitaani pak. sibhi rbhak. sitaani ca|
「ある耕作人が種をまきに出かけた。種をまいているときのこと,あるものは道ばたに落ち,空の鳥たちがやって来て,それをむさぼり食ってしまった。
6 katipayaani biijaani paa. saa. nasthale patitaani yadyapi taanya"nkuritaani tathaapi rasaabhaavaat "su"su. su. h|
別の種は岩の上に落ちた。そして,すぐに生え出たが,水分がないために枯れ果ててしまった。
7 katipayaani biijaani ka. n.takivanamadhye patitaani tata. h ka. n.takivanaani sa. mv. rddhya taani jagrasu. h|
別の種はイバラの真ん中に落ち,イバラが生え出てそれをふさいでしまった。
8 tadanyaani katipayabiijaani ca bhuumyaamuttamaayaa. m petustatastaanya"nkurayitvaa "satagu. naani phalaani phelu. h| sa imaa kathaa. m kathayitvaa proccai. h provaaca, yasya "srotu. m "srotre sta. h sa "s. r.notu|
別の種は良い土に落ち,成長して,百倍の実を生み出した」。 これらのことを言いながら,彼は叫んだ,「だれでも聞く耳のある者は聞きなさい!」
9 tata. h para. m "si. syaasta. m papracchurasya d. r.s. taantasya ki. m taatparyya. m?
弟子たちは彼に尋ねた,「このたとえはどんな意味なのですか」。
10 tata. h sa vyaajahaara, ii"svariiyaraajyasya guhyaani j naatu. m yu. smabhyamadhikaaro diiyate kintvanye yathaa d. r.s. tvaapi na pa"syanti "srutvaapi ma budhyante ca tadartha. m te. saa. m purastaat taa. h sarvvaa. h kathaa d. r.s. taantena kathyante|
彼は言った,「あなた方には神の王国の秘密を知ることが与えられているが,残りの者たちにはたとえで与えられる。それは,『彼らが見るには見るが分からず,聞くには聞くが理解しない』ためだ。
11 d. r.s. taantasyaasyaabhipraaya. h, ii"svariiyakathaa biijasvaruupaa|
さて,このたとえはこういうことだ。種は神の言葉だ。
12 ye kathaamaatra. m "s. r.nvanti kintu pa"scaad vi"svasya yathaa paritraa. na. m na praapnuvanti tadaa"sayena "saitaanetya h. rdayaat. r taa. m kathaam apaharati ta eva maargapaar"svasthabhuumisvaruupaa. h|
道ばたのものは,み言葉を聞く人たちだが,そののち悪魔がやって来て,彼らの心からみ言葉を取り去るのだ。
13 ye katha. m "srutvaa saananda. m g. rhlanti kintvabaddhamuulatvaat svalpakaalamaatra. m pratiitya pariik. saakaale bhra"syanti taeva paa. saa. nabhuumisvaruupaa. h|
岩の上のものは,こういう人たちのことだ。み言葉を聞くと,喜んですぐに受け入れる。だが,根がないので,しばらくは信じても,誘惑の時には離れてしまう。
14 ye kathaa. m "srutvaa yaanti vi. sayacintaayaa. m dhanalobhena ehikasukhe ca majjanta upayuktaphalaani na phalanti ta evoptabiijaka. n.takibhuusvaruupaa. h|
イバラの間に落ちたものは,み言葉を聞いた人たちだが,思い煩いや,富や,人生の快楽でふさがれてしまい,実が熟さない。
15 kintu ye "srutvaa saralai. h "suddhai"scaanta. hkara. nai. h kathaa. m g. rhlanti dhairyyam avalambya phalaanyutpaadayanti ca ta evottamam. rtsvaruupaa. h|
良い土のものとは,誠実な良い心でみ言葉を聞き,それを堅く守り,忍耐して実を生み出す人たちだ。
16 apara nca pradiipa. m prajvaalya kopi paatre. na naacchaadayati tathaa kha. tvaadhopi na sthaapayati, kintu diipaadhaaroparyyeva sthaapayati, tasmaat prave"sakaa diipti. m pa"syanti|
「ともし火をともしてから,それを器で覆い隠したり,寝台の下に置く者はいない。むしろ,入って来る者たちに光が見えるように,それを燭台の上に置く。
17 yanna prakaa"sayi. syate taad. rg aprakaa"sita. m vastu kimapi naasti yacca na suvyakta. m pracaarayi. syate taad. rg g. rpta. m vastu kimapi naasti|
隠されているもので,明らかにされないものはなく,秘密にされているもので,知られず,明るみに出ないものはないからだ。
18 ato yuuya. m kena prakaare. na "s. r.nutha tatra saavadhaanaa bhavata, yasya samiipe barddhate tasmai punardaasyate kintu yasyaa"sraye na barddhate tasya yadyadasti tadapi tasmaat ne. syate|
それで,自分がどのように聞いているかに注意しなさい。持っている者にはさらに与えられ,持っていない者からは,自分では持っていると思うものまでも取り去られることになるからだ」 。
19 apara nca yii"so rmaataa bhraatara"sca tasya samiipa. m jigami. sava. h
彼の母と兄弟たちが彼のもとにやって来たが,群衆のせいでそばに行けなかった。
20 kintu janataasambaadhaat tatsannidhi. m praaptu. m na "seku. h| tatpa"scaat tava maataa bhraatara"sca tvaa. m saak. saat cikiir. santo bahisti. s.thanatiiti vaarttaayaa. m tasmai kathitaayaa. m
そこで彼に,「あなたのお母さんと兄弟たちが外に立っていて,あなたに会うことを望んでいます」という知らせがあった。
21 sa pratyuvaaca; ye janaa ii"svarasya kathaa. m "srutvaa tadanuruupamaacaranti taeva mama maataa bhraatara"sca|
しかし彼は彼らに答えた,「わたしの母,またわたしの兄弟たちとは,神の言葉を聞いて,それを行なうこれらの人たちのことだ」 。
22 anantara. m ekadaa yii"su. h "si. syai. h saarddha. m naavamaaruhya jagaada, aayaata vaya. m hradasya paara. m yaama. h, tataste jagmu. h|
ある日のこと,彼は弟子たちと共に舟に乗り込み,彼らに言った,「湖の向こう岸に渡ろう」 。そこで彼らは出航した。
23 te. su naukaa. m vaahayatsu sa nidadrau;
しかし,彼らがこいでいる間に,彼は眠りに落ちた。風あらしが湖に吹き下ろして,彼らは水びたしになり,危険な状態になった。
24 athaakasmaat prabalajha nbh"sagamaad hrade naukaayaa. m tara"ngairaacchannaayaa. m vipat taan jagraasa|tasmaad yii"sorantika. m gatvaa he guro he guro praa. naa no yaantiiti gaditvaa ta. m jaagarayaambabhuuvu. h|tadaa sa utthaaya vaayu. m tara"ngaa. m"sca tarjayaamaasa tasmaadubhau niv. rtya sthirau babhuuvatu. h|
彼らは彼のもとに来て,彼を起こして言った,「師よ,師よ,わたしたちは死んでしまいます!」 彼は起き上がり,風と荒れ狂う水とをしかりつけた。するとそれらはやみ,なぎになった。
25 sa taan babhaa. se yu. smaaka. m vi"svaasa. h ka? tasmaatte bhiitaa vismitaa"sca paraspara. m jagadu. h, aho kiid. rgaya. m manuja. h pavana. m paaniiya ncaadi"sati tadubhaya. m tadaade"sa. m vahati|
彼は彼らに言った,「あなた方の信仰はどこにあるのか」 。彼らは恐れ驚いて,互いに言い合った,「いったいこの方はどなただろう。風や水さえも,この方が命じると従うとは」。
26 tata. h para. m gaaliilprade"sasya sammukhasthagideriiyaprade"se naukaayaa. m lagantyaa. m ta. te. avarohamaavaad
彼らは,ガリラヤの向かい側にあるゲラサ人たちの地方に着いた。
27 bahutithakaala. m bhuutagrasta eko maanu. sa. h puraadaagatya ta. m saak. saaccakaara| sa manu. so vaaso na paridadhat g. rhe ca na vasan kevala. m "sma"saanam adhyuvaasa|
イエスが岸に降り立つと,長い間悪霊たちに取りつかれている一人の男が町から出て来て彼に出会った。彼は服を着ておらず,家に住まずに墓場にいた。
28 sa yii"su. m d. r.s. tvaiva ciicchabda. m cakaara tasya sammukhe patitvaa proccairjagaada ca, he sarvvapradhaane"svarasya putra, mayaa saha tava ka. h sambandha. h? tvayi vinaya. m karomi maa. m maa yaataya|
イエスを見ると,叫び声を上げて彼の前にひれ伏し,大声で言った,「いと高き神の子イエスよ,わたしはあなたと何のかかわりがあるのか。あなたにお願いする,わたしを苦しめないでくれ!」
29 yata. h sa ta. m maanu. sa. m tyaktvaa yaatum amedhyabhuutam aadide"sa; sa bhuutasta. m maanu. sam asak. rd dadhaara tasmaallokaa. h "s. r"nkhalena niga. dena ca babandhu. h; sa tad bha. mktvaa bhuutava"satvaat madhyepraantara. m yayau|
というのは,イエスは汚れた霊に,その人から出て行くように命じたからである。汚れた霊はたびたび彼に取りついていたのである。彼は監視の下に置かれ,足かせや鎖で縛られた。だが,かせはばらばらに壊され,彼は悪霊によって寂しい所に追いやられるのであった。
30 anantara. m yii"susta. m papraccha tava kinnaama? sa uvaaca, mama naama baahino yato bahavo bhuutaastamaa"si"sriyu. h|
イエスは彼に尋ねた,「あなたの名前は何か」 。 彼は言った,「レギオンだ」。多くの悪霊たちが彼の中に入っていたからである。
31 atha bhuutaa vinayena jagadu. h, gabhiira. m gartta. m gantu. m maaj naapayaasmaan| (Abyssos g12)
彼らはイエスに,自分たちを底なしの深みに行けとは命じないように懇願した。 (Abyssos g12)
32 tadaa parvvatopari varaahavraja"scarati tasmaad bhuutaa vinayena procu. h, amu. m varaahavrajam aa"srayitum asmaan anujaaniihi; tata. h sonujaj nau|
ところで,その山ではたくさんの豚の群れが飼われていた。そこで彼らは,それらの中に入ることを認めてくれるように懇願した。彼は彼らに認めた。
33 tata. h para. m bhuutaasta. m maanu. sa. m vihaaya varaahavrajam aa"si"sriyu. h varaahavrajaa"sca tatk. sa. naat ka. takena dhaavanto hrade praa. naan vij. rhu. h|
汚れた霊たちはその人から出て来て豚たちの中に入った。それでその群れは,険しい土手を下って湖に突進し,おぼれ死んだ。
34 tad d. r.s. tvaa "suukararak. sakaa. h palaayamaanaa nagara. m graama nca gatvaa tatsarvvav. rttaanta. m kathayaamaasu. h|
それらを飼っていた者たちは,起きたことを見ると,逃げて行き,その町とその地方でそのことを知らせた。
35 tata. h ki. m v. rttam etaddar"sanaartha. m lokaa nirgatya yii"so. h samiipa. m yayu. h, ta. m maanu. sa. m tyaktabhuuta. m parihitavastra. m svasthamaanu. savad yii"so"scara. nasannidhau suupavi"santa. m vilokya bibhyu. h|
人々は起きたことを見ようと出て来た。イエスのもとに来て,悪霊たちが出て行った男がイエスの足もとに座り,服を着て,正気でいるのを見つけた。それで彼らは恐れた。
36 ye lokaastasya bhuutagrastasya svaasthyakara. na. m dad. r"suste tebhya. h sarvvav. rttaanta. m kathayaamaasu. h|
また,それを見ていた者たちは,悪霊たちに取りつかれていた人がどのようにしていやされたかを彼らに告げた。
37 tadanantara. m tasya gideriiyaprade"sasya caturdiksthaa bahavo janaa atitrastaa vinayena ta. m jagadu. h, bhavaan asmaaka. m nika. taad vrajatu tasmaat sa naavamaaruhya tato vyaaghu. tya jagaama|
周囲のゲラサ人たちの地方から来たすべての人々は,自分たちのもとから去るようにとイエスに求めた。非常に恐れていたからである。彼は舟に乗って戻って行った。
38 tadaanii. m tyaktabhuutamanujastena saha sthaatu. m praarthayaa ncakre
しかし悪霊たちが出て行ったその人は,一緒に行かせてくれるようイエスに懇願した。しかしイエスはこう言って彼を去らせた。
39 kintu tadartham ii"svara. h kiid. r"nmahaakarmma k. rtavaan iti nive"sana. m gatvaa vij naapaya, yii"su. h kathaametaa. m kathayitvaa ta. m visasarja| tata. h sa vrajitvaa yii"sustadartha. m yanmahaakarmma cakaara tat purasya sarvvatra prakaa"sayitu. m praarebhe|
「あなたの家に帰り,神があなたのためにどんな大きな事柄をしてくださったかを知らせなさい」。 彼は立ち去り,イエスが彼のためにどんな大きな事柄を行なったかを町全体で宣明した。
40 atha yii"sau paraav. rtyaagate lokaasta. m aadare. na jag. rhu ryasmaatte sarvve tamapek. saa ncakrire|
イエスが戻ると,群衆は彼を喜んで迎えた。みんなが彼を待っていたからである。
41 tadanantara. m yaayiirnaamno bhajanagehasyaikodhipa aagatya yii"so"scara. nayo. h patitvaa svanive"sanaagamanaartha. m tasmin vinaya. m cakaara,
見よ,ヤイロスという名の者がやって来たが,この者は会堂長であった。イエスの足もとにひれ伏し,自分の家に入ってくれるよう懇願した。
42 yatastasya dvaada"savar. savayaskaa kanyaikaasiit saa m. rtakalpaabhavat| tatastasya gamanakaale maarge lokaanaa. m mahaan samaagamo babhuuva|
というのは,彼には十二歳のひとり娘がいたが,その娘が死にかけていたのである。しかしイエスが進んで行くと,群衆が彼に押し迫った。
43 dvaada"savar. saa. ni pradararogagrastaa naanaa vaidyai"scikitsitaa sarvvasva. m vyayitvaapi svaasthya. m na praaptaa yaa yo. sit saa yii"so. h pa"scaadaagatya tasya vastragranthi. m paspar"sa|
十二年間も血の流出をわずらっている女がいた。さまざまな医者のために全財産を使い果たしたが,だれにも直してもらえなかった。
44 tasmaat tatk. sa. naat tasyaa raktasraavo ruddha. h|
この女が彼の後ろに近づき,その衣の房べりに触った。すると,すぐに彼女の血の流出は止まった。
45 tadaanii. m yii"suravadat kenaaha. m sp. r.s. ta. h? tato. anekairana"ngiik. rte pitarastasya sa"ngina"scaavadan, he guro lokaa nika. tasthaa. h santastava dehe ghar. sayanti, tathaapi kenaaha. m sp. r.s. taiti bhavaan kuta. h p. rcchati?
イエスは言った,「わたしに触ったのはだれか」 。 みんながそれを否定していると,ペトロや彼と共にいた者たちが言った,「師よ,群衆があなたに迫って押しているのに,『だれが触ったか』 と言われるのですか」。
46 yii"su. h kathayaamaasa, kenaapyaha. m sp. r.s. to, yato matta. h "sakti rnirgateti mayaa ni"scitamaj naayi|
しかしイエスは言った,「だれかがわたしに触ったのだ。力が自分から出て行くのが分かったのだ」 。
47 tadaa saa naarii svaya. m na gupteti viditvaa kampamaanaa satii tasya sammukhe papaata; yena nimittena ta. m paspar"sa spar"samaatraacca yena prakaare. na svasthaabhavat tat sarvva. m tasya saak. saadaacakhyau|
女は隠れられないのを見ると,おののきながらやって来て,彼の前にひれ伏し,すべての民の面前で,彼に触った理由と,自分がどのようにしてすぐにいやされたかを知らせた。
48 tata. h sa taa. m jagaada he kanye susthiraa bhava, tava vi"svaasastvaa. m svasthaam akaar. siit tva. m k. seme. na yaahi|
彼は彼女に言った,「娘よ,元気を出しなさい。あなたの信仰があなたをよくならせた。平安のうちに行きなさい」 。
49 yii"soretadvaakyavadanakaale tasyaadhipate rnive"sanaat ka"scilloka aagatya ta. m babhaa. se, tava kanyaa m. rtaa guru. m maa kli"saana|
彼がまだ話しているうちに,会堂長の家からある人が来て,会堂長に言った,「あなたの娘さんは亡くなりました。先生を煩わすには及びません」。
50 kintu yii"sustadaakar. nyaadhipati. m vyaajahaara, maa bhai. sii. h kevala. m vi"svasihi tasmaat saa jiivi. syati|
しかし,イエスはそれを聞いて,会堂長に答えた,「恐れることはない。ただ信じなさい。そうすれば彼女はいやされる」 。
51 atha tasya nive"sane praapte sa pitara. m yohana. m yaakuuba nca kanyaayaa maatara. m pitara nca vinaa, anya. m ka ncana prave. s.tu. m vaarayaamaasa|
その家にやって来ると,ペトロとヨハネとヤコブ,そして子供の父と母のほかは,だれも中に入ることを許さなかった。
52 apara nca ye rudanti vilapanti ca taan sarvvaan janaan uvaaca, yuuya. m maa rodi. s.ta kanyaa na m. rtaa nidraati|
みんなが泣いたり,彼女のために嘆いたりしていた。しかし彼は言った,「泣かなくてもよい。彼女は死んだのではなく,眠っているのだ」 。
53 kintu saa ni"scita. m m. rteti j naatvaa te tamupajahasu. h|
人々は,彼女が死んでいるのを知っていたので,彼をばかにした。
54 pa"scaat sa sarvvaan bahi. h k. rtvaa kanyaayaa. h karau dh. rtvaajuhuve, he kanye tvamutti. s.tha,
しかし彼は,みんなを外に出し,彼女の手を取って,「子供よ,起きなさい!」と呼びかけた。
55 tasmaat tasyaa. h praa. ne. su punaraagate. su saa tatk. sa. naad uttasyau| tadaanii. m tasyai ki ncid bhak. sya. m daatum aadide"sa|
彼女の霊は戻り,彼女はすぐに起き上がった。彼は,彼女に何か食べる物を与えるようにと命じた。
56 tatastasyaa. h pitarau vismaya. m gatau kintu sa taavaadide"sa gha. tanaayaa etasyaa. h kathaa. m kasmaicidapi maa kathayata. m|
彼女の両親はびっくりした。しかし彼は,起きたことをだれにも告げないよう彼らに命じた。

< luuka.h 8 >