< luuka.h 6 >

1 acara nca parvva. no dvitiiyadinaat para. m prathamavi"sraamavaare "sasyak. setre. na yii"sorgamanakaale tasya "si. syaa. h ka. ni"sa. m chittvaa kare. su marddayitvaa khaaditumaarebhire| 2 tasmaat kiyanta. h phiruu"sinastaanavadan vi"sraamavaare yat karmma na karttavya. m tat kuta. h kurutha? 3 yii"su. h pratyuvaaca daayuud tasya sa"ngina"sca k. sudhaarttaa. h ki. m cakru. h sa katham ii"svarasya mandira. m pravi"sya 4 ye dar"saniiyaa. h puupaa yaajakaan vinaanyasya kasyaapyabhojaniiyaastaanaaniiya svaya. m bubhaje sa"ngibhyopi dadau tat ki. m yu. smaabhi. h kadaapi naapaa. thi? 5 pa"scaat sa taanavadat manujasuto vi"sraamavaarasyaapi prabhu rbhavati| 6 anantaram anyavi"sraamavaare sa bhajanageha. m pravi"sya samupadi"sati| tadaa tatsthaane "su. skadak. si. nakara eka. h pumaan upatasthivaan| 7 tasmaad adhyaapakaa. h phiruu"sina"sca tasmin do. samaaropayitu. m sa vi"sraamavaare tasya svaasthya. m karoti naveti pratiik. situmaarebhire| 8 tadaa yii"suste. saa. m cintaa. m viditvaa ta. m "su. skakara. m pumaa. msa. m provaaca, tvamutthaaya madhyasthaane ti. s.tha| 9 tasmaat tasmin utthitavati yii"sustaan vyaajahaara, yu. smaan imaa. m kathaa. m p. rcchaami, vi"sraamavaare hitam ahita. m vaa, praa. narak. sa. na. m praa. nanaa"sana. m vaa, ete. saa. m ki. m karmmakara. niiyam? 10 pa"scaat caturdik. su sarvvaan vilokya ta. m maanava. m babhaa. se, nijakara. m prasaaraya; tatastena tathaa k. rta itarakaravat tasya hasta. h svasthobhavat| 11 tasmaat te praca. n.dakopaanvitaa yii"su. m ki. m kari. syantiiti paraspara. m pramantritaa. h| 12 tata. h para. m sa parvvatamaaruhye"svaramuddi"sya praarthayamaana. h k. rtsnaa. m raatri. m yaapitavaan| 13 atha dine sati sa sarvvaan "si. syaan aahuutavaan te. saa. m madhye 14 pitaranaamnaa khyaata. h "simon tasya bhraataa aandriya"sca yaakuub yohan ca philip barthalamaya"sca 15 mathi. h thomaa aalphiiyasya putro yaakuub jvalantanaamnaa khyaata. h "simon 16 ca yaakuubo bhraataa yihuudaa"sca ta. m ya. h parakare. su samarpayi. syati sa ii. skariiyotiiyayihuudaa"scaitaan dvaada"sa janaan manoniitaan k. rtvaa sa jagraaha tathaa prerita iti te. saa. m naama cakaara| 17 tata. h para. m sa tai. h saha parvvataadavaruhya upatyakaayaa. m tasthau tatastasya "si. syasa"ngho yihuudaade"saad yiruu"saalama"sca sora. h siidona"sca jaladhe rodhaso jananihaa"sca etya tasya kathaa"srava. naartha. m rogamuktyartha nca tasya samiipe tasthu. h| 18 amedhyabhuutagrastaa"sca tannika. tamaagatya svaasthya. m praapu. h| 19 sarvve. saa. m svaasthyakara. naprabhaavasya prakaa"sitatvaat sarvve lokaa etya ta. m spra. s.tu. m yetire| 20 pa"scaat sa "si. syaan prati d. r.s. ti. m kutvaa jagaada, he daridraa yuuya. m dhanyaa yata ii"svariiye raajye vo. adhikaarosti| 21 he adhunaa k. sudhitalokaa yuuya. m dhanyaa yato yuuya. m tarpsyatha; he iha rodino janaa yuuya. m dhanyaa yato yuuya. m hasi. syatha| 22 yadaa lokaa manu. syasuuno rnaamaheto ryu. smaan. rtiiyi. syante p. rthak k. rtvaa nindi. syanti, adhamaaniva yu. smaan svasamiipaad duuriikari. syanti ca tadaa yuuya. m dhanyaa. h| 23 svarge yu. smaaka. m yathe. s.ta. m phala. m bhavi. syati, etadartha. m tasmin dine prollasata aanandena n. rtyata ca, te. saa. m puurvvapuru. saa"sca bhavi. syadvaadina. h prati tathaiva vyavaaharan| 24 kintu haa haa dhanavanto yuuya. m sukha. m praapnuta| hanta parit. rptaa yuuya. m k. sudhitaa bhavi. syatha; 25 iha hasanto yuuya. m vata yu. smaabhi. h "socitavya. m roditavya nca| 26 sarvvailaakai ryu. smaaka. m sukhyaatau k. rtaayaa. m yu. smaaka. m durgati rbhavi. syati yu. smaaka. m puurvvapuru. saa m. r.saabhavi. syadvaadina. h prati tadvat k. rtavanta. h| 27 he "srotaaro yu. smabhyamaha. m kathayaami, yuuya. m "satru. su priiyadhva. m ye ca yu. smaan dvi. santi te. saamapi hita. m kuruta| 28 ye ca yu. smaan "sapanti tebhya aa"si. sa. m datta ye ca yu. smaan avamanyante te. saa. m ma"ngala. m praarthayadhva. m| 29 yadi ka"scit tava kapole cape. taaghaata. m karoti tarhi ta. m prati kapolam anya. m paraavarttya sammukhiikuru puna"sca yadi ka"scit tava gaatriiyavastra. m harati tarhi ta. m paridheyavastram api grahiitu. m maa vaaraya| 30 yastvaa. m yaacate tasmai dehi, ya"sca tava sampatti. m harati ta. m maa yaacasva| 31 parebhya. h svaan prati yathaacara. nam apek. sadhve paraan prati yuuyamapi tathaacarata| 32 ye janaa yu. smaasu priiyante kevala. m te. su priiyamaa. ne. su yu. smaaka. m ki. m phala. m? paapilokaa api sve. su priiyamaa. ne. su priiyante| 33 yadi hitakaari. na eva hita. m kurutha tarhi yu. smaaka. m ki. m phala. m? paapilokaa api tathaa kurvvanti| 34 yebhya. r.napari"sodhasya praaptipratyaa"saaste kevala. m te. su. r.ne samarpite yu. smaaka. m ki. m phala. m? puna. h praaptyaa"sayaa paapiilokaa api paapijane. su. r.nam arpayanti| 35 ato yuuya. m ripu. svapi priiyadhva. m, parahita. m kuruta ca; puna. h praaptyaa"saa. m tyaktvaa. r.namarpayata, tathaa k. rte yu. smaaka. m mahaaphala. m bhavi. syati, yuuya nca sarvvapradhaanasya santaanaa iti khyaati. m praapsyatha, yato yu. smaaka. m pitaa k. rtaghnaanaa. m durv. tattaanaa nca hitamaacarati| 36 ata eva sa yathaa dayaalu ryuuyamapi taad. r"saa dayaalavo bhavata| 37 apara nca paraan do. si. no maa kuruta tasmaad yuuya. m do. siik. rtaa na bhavi. syatha; ada. n.dyaan maa da. n.dayata tasmaad yuuyamapi da. n.da. m na praapsyatha; pare. saa. m do. saan k. samadhva. m tasmaad yu. smaakamapi do. saa. h k. sami. syante| 38 daanaanidatta tasmaad yuuya. m daanaani praapsyatha, vara nca lokaa. h parimaa. napaatra. m pradalayya sa ncaalya pro ncaalya paripuuryya yu. smaaka. m kro. de. su samarpayi. syanti; yuuya. m yena parimaa. nena parimaatha tenaiva parimaa. nena yu. smatk. rte parimaasyate| 39 atha sa tebhyo d. r.s. taantakathaamakathayat, andho jana. h kimandha. m panthaana. m dar"sayitu. m "saknoti? tasmaad ubhaavapi ki. m gartte na pati. syata. h? 40 guro. h "si. syo na "sre. s.tha. h kintu "si. sye siddhe sati sa gurutulyo bhavitu. m "saknoti| 41 apara nca tva. m svacak. su. si naasaam ad. r.s. tvaa tava bhraatu"scak. su. si yatt. r.namasti tadeva kuta. h pa"syami? 42 svacak. su. si yaa naasaa vidyate taam aj naatvaa, bhraatastava netraat t. r.na. m bahi. h karomiiti vaakya. m bhraatara. m katha. m vaktu. m "sakno. si? he kapa. tin puurvva. m svanayanaat naasaa. m bahi. h kuru tato bhraatu"scak. su. sast. r.na. m bahi. h karttu. m sud. r.s. ti. m praapsyasi| 43 anya nca uttamastaru. h kadaapi phalamanuttama. m na phalati, anuttamataru"sca phalamuttama. m na phalati kaara. naadata. h phalaistaravo j naayante| 44 ka. n.takipaadapaat kopi u. dumbaraphalaani na paatayati tathaa "s. rgaalakoliv. rk. saadapi kopi draak. saaphala. m na paatayati| 45 tadvat saadhuloko. anta. hkara. naruupaat subhaa. n.daagaaraad uttamaani dravyaa. ni bahi. h karoti, du. s.to loka"scaanta. hkara. naruupaat kubhaa. n.daagaaraat kutsitaani dravyaa. ni nirgamayati yato. anta. hkara. naanaa. m puur. nabhaavaanuruupaa. ni vacaa. msi mukhaannirgacchanti| 46 apara nca mamaaj naanuruupa. m naacaritvaa kuto maa. m prabho prabho iti vadatha? 47 ya. h ka"scin mama nika. tam aagatya mama kathaa ni"samya tadanuruupa. m karmma karoti sa kasya sad. r"so bhavati tadaha. m yu. smaan j naapayaami| 48 yo jano gabhiira. m khanitvaa paa. saa. nasthale bhitti. m nirmmaaya svag. rha. m racayati tena saha tasyopamaa bhavati; yata aaplaavijalametya tasya muule vegena vahadapi tadgeha. m laa. dayitu. m na "saknoti yatastasya bhitti. h paa. saa. nopari ti. s.thati| 49 kintu ya. h ka"scin mama kathaa. h "srutvaa tadanuruupa. m naacarati sa bhitti. m vinaa m. rdupari g. rhanirmmaatraa samaano bhavati; yata aaplaavijalamaagatya vegena yadaa vahati tadaa tadg. rha. m patati tasya mahat patana. m jaayate|

< luuka.h 6 >