< luuka.h 4 >

1 tata. h para. m yii"su. h pavitre. naatmanaa puur. na. h san yarddananadyaa. h paraav. rtyaatmanaa praantara. m niita. h san catvaari. m"saddinaani yaavat "saitaanaa pariik. sito. abhuut, 2 ki nca taani sarvvadinaani bhojana. m vinaa sthitatvaat kaale puur. ne sa k. sudhitavaan| 3 tata. h "saitaanaagatya tamavadat tva. m cedii"svarasya putrastarhi prastaraanetaan aaj nayaa puupaan kuru| 4 tadaa yii"suruvaaca, lipiriid. r"sii vidyate manuja. h kevalena puupena na jiivati kintvii"svarasya sarvvaabhiraaj naabhi rjiivati| 5 tadaa "saitaan tamucca. m parvvata. m niitvaa nimi. saikamadhye jagata. h sarvvaraajyaani dar"sitavaan| 6 pa"scaat tamavaadiit sarvvam etad vibhava. m prataapa nca tubhya. m daasyaami tan mayi samarpitamaaste ya. m prati mamecchaa jaayate tasmai daatu. m "saknomi, 7 tva. m cenmaa. m bhajase tarhi sarvvametat tavaiva bhavi. syati| 8 tadaa yii"susta. m pratyuktavaan duurii bhava "saitaan lipiraaste, nija. m prabhu. m parame"svara. m bhajasva kevala. m tameva sevasva ca| 9 atha "saitaan ta. m yiruu"saalama. m niitvaa mandirasya cuu. daayaa upari samupave"sya jagaada tva. m cedii"svarasya putrastarhi sthaanaadito lamphitvaadha. h 10 pata yato lipiraaste, aaj naapayi. syati sviiyaan duutaan sa parame"svara. h| 11 rak. situ. m sarvvamaarge tvaa. m tena tvaccara. ne yathaa| na laget prastaraaghaatastvaa. m dhari. syanti te tathaa| 12 tadaa yii"sunaa pratyuktam idamapyuktamasti tva. m svaprabhu. m pare"sa. m maa pariik. sasva| 13 pa"scaat "saitaan sarvvapariik. saa. m samaapya k. sa. naatta. m tyaktvaa yayau| 14 tadaa yii"suraatmaprabhaavaat punargaaliilprade"sa. m gatastadaa tatsukhyaati"scaturdi"sa. m vyaana"se| 15 sa te. saa. m bhajanag. rhe. su upadi"sya sarvvai. h pra"sa. msito babhuuva| 16 atha sa svapaalanasthaana. m naasaratpurametya vi"sraamavaare svaacaaraad bhajanageha. m pravi"sya pa. thitumuttasthau| 17 tato yi"sayiyabhavi. syadvaadina. h pustake tasya karadatte sati sa tat pustaka. m vistaaryya yatra vak. syamaa. naani vacanaani santi tat sthaana. m praapya papaa. tha| 18 aatmaa tu parame"sasya madiiyopari vidyate| daridre. su susa. mvaada. m vaktu. m maa. m sobhi. siktavaan| bhagnaanta. h kara. naallokaan susvasthaan karttumeva ca| bandiik. rte. su loke. su mukte rgho. sayitu. m vaca. h| netraa. ni daatumandhebhyastraatu. m baddhajanaanapi| 19 pare"saanugrahe kaala. m pracaarayitumeva ca| sarvvaitatkara. naarthaaya maameva prahi. noti sa. h|| 20 tata. h pustaka. m badvvaa paricaarakasya haste samarpya caasane samupavi. s.ta. h, tato bhajanag. rhe yaavanto lokaa aasan te sarvve. ananyad. r.s. tyaa ta. m vilulokire| 21 anantaram adyaitaani sarvvaa. ni likhitavacanaani yu. smaaka. m madhye siddhaani sa imaa. m kathaa. m tebhya. h kathayitumaarebhe| 22 tata. h sarvve tasmin anvarajyanta, ki nca tasya mukhaannirgataabhiranugrahasya kathaabhi"scamatk. rtya kathayaamaasu. h kimaya. m yuu. sapha. h putro na? 23 tadaa so. avaadiid he cikitsaka svameva svastha. m kuru kapharnaahuumi yadyat k. rtavaan tada"srau. sma taa. h sarvaa. h kriyaa atra svade"se kuru kathaametaa. m yuuyamevaava"sya. m maa. m vadi. syatha| 24 puna. h sovaadiid yu. smaanaha. m yathaartha. m vadaami, kopi bhavi. syadvaadii svade"se satkaara. m na praapnoti| 25 apara nca yathaartha. m vacmi, eliyasya jiivanakaale yadaa saarddhatritayavar. saa. ni yaavat jaladapratibandhaat sarvvasmin de"se mahaadurbhik. sam ajani. s.ta tadaaniim israayelo de"sasya madhye bahvyo vidhavaa aasan, 26 kintu siidonprade"siiyasaariphatpuranivaasiniim ekaa. m vidhavaa. m vinaa kasyaa"scidapi samiipe eliya. h prerito naabhuut| 27 apara nca ilii"saayabhavi. syadvaadividyamaanataakaale israayelde"se bahava. h ku. s.thina aasan kintu suriiyade"siiya. m naamaanku. s.thina. m vinaa kopyanya. h pari. sk. rto naabhuut| 28 imaa. m kathaa. m "srutvaa bhajanagehasthitaa lokaa. h sakrodham utthaaya 29 nagaraatta. m bahi. sk. rtya yasya "sikhari. na upari te. saa. m nagara. m sthaapitamaaste tasmaannik. septu. m tasya "sikhara. m ta. m ninyu. h 30 kintu sa te. saa. m madhyaadapas. rtya sthaanaantara. m jagaama| 31 tata. h para. m yii"surgaaliilprade"siiyakapharnaahuumnagara upasthaaya vi"sraamavaare lokaanupade. s.tum aarabdhavaan| 32 tadupade"saat sarvve camaccakru ryatastasya kathaa gurutaraa aasan| 33 tadaanii. m tadbhajanagehasthito. amedhyabhuutagrasta eko jana uccai. h kathayaamaasa, 34 he naasaratiiyayii"so. asmaan tyaja, tvayaa sahaasmaaka. m ka. h sambandha. h? kimasmaan vinaa"sayitumaayaasi? tvamii"svarasya pavitro jana etadaha. m jaanaami| 35 tadaa yii"susta. m tarjayitvaavadat maunii bhava ito bahirbhava; tata. h somedhyabhuutasta. m madhyasthaane paatayitvaa ki ncidapyahi. msitvaa tasmaad bahirgatavaan| 36 tata. h sarvve lokaa"scamatk. rtya paraspara. m vaktumaarebhire koya. m camatkaara. h| e. sa prabhaave. na paraakrame. na caamedhyabhuutaan aaj naapayati tenaiva te bahirgacchanti| 37 anantara. m caturdiksthade"saan tasya sukhyaatirvyaapnot| 38 tadanantara. m sa bhajanagehaad bahiraagatya "simono nive"sana. m pravive"sa tadaa tasya "sva"sruurjvare. naatyanta. m pii. ditaasiit "si. syaastadartha. m tasmin vinaya. m cakru. h| 39 tata. h sa tasyaa. h samiipe sthitvaa jvara. m tarjayaamaasa tenaiva taa. m jvaro. atyaak. siit tata. h saa tatk. sa. nam utthaaya taan si. seve| 40 atha suuryyaastakaale sve. saa. m ye ye janaa naanaarogai. h pii. ditaa aasan lokaastaan yii"so. h samiipam aaninyu. h, tadaa sa ekaikasya gaatre karamarpayitvaa taanarogaan cakaara| 41 tato bhuutaa bahubhyo nirgatya ciit"sabda. m k. rtvaa ca babhaa. sire tvamii"svarasya putro. abhi. siktatraataa; kintu sobhi. siktatraateti te vividuretasmaat kaara. naat taan tarjayitvaa tadvaktu. m ni. si. sedha| 42 apara nca prabhaate sati sa vijanasthaana. m pratasthe pa"scaat janaastamanvicchantastannika. ta. m gatvaa sthaanaantaragamanaartha. m tamanvarundhan| 43 kintu sa taan jagaada, ii"svariiyaraajyasya susa. mvaada. m pracaarayitum anyaani puraa. nyapi mayaa yaatavyaani yatastadarthameva preritoha. m| 44 atha gaaliilo bhajanagehe. su sa upadide"sa|

< luuka.h 4 >