< luuka.h 24 >

1 atha saptaahaprathamadine. atipratyuu. se taa yo. sita. h sampaadita. m sugandhidravya. m g. rhiitvaa tadanyaabhi. h kiyatiibhi. h striibhi. h saha "sma"saana. m yayu. h| 2 kintu "sma"saanadvaaraat paa. saa. namapasaarita. m d. r.s. tvaa 3 taa. h pravi"sya prabho rdehamapraapya 4 vyaakulaa bhavanti etarhi tejomayavastraanvitau dvau puru. sau taasaa. m samiipe samupasthitau 5 tasmaattaa. h "sa"nkaayuktaa bhuumaavadhomukhyasyasthu. h| tadaa tau taa uucatu rm. rtaanaa. m madhye jiivanta. m kuto m. rgayatha? 6 sotra naasti sa udasthaat| 7 paapinaa. m kare. su samarpitena kru"se hatena ca manu. syaputre. na t. rtiiyadivase "sma"saanaadutthaatavyam iti kathaa. m sa galiili ti. s.than yu. smabhya. m kathitavaan taa. m smarata| 8 tadaa tasya saa kathaa taasaa. m mana. hsu jaataa| 9 anantara. m "sma"saanaad gatvaa taa ekaada"sa"si. syaadibhya. h sarvvebhyastaa. m vaarttaa. m kathayaamaasu. h| 10 magdaliiniimariyam, yohanaa, yaakuubo maataa mariyam tadanyaa. h sa"nginyo yo. sita"sca preritebhya etaa. h sarvvaa vaarttaa. h kathayaamaasu. h 11 kintu taasaa. m kathaam anarthakaakhyaanamaatra. m buddhvaa kopi na pratyait| 12 tadaa pitara utthaaya "sma"saanaantika. m dadhaava, tatra ca prahvo bhuutvaa paar"svaikasthaapita. m kevala. m vastra. m dadar"sa; tasmaadaa"scaryya. m manyamaano yadagha. tata tanmanasi vicaarayan pratasthe| 13 tasminneva dine dvau "siyyau yiruu"saalama"scatu. skro"saantaritam immaayugraama. m gacchantau 14 taasaa. m gha. tanaanaa. m kathaamakathayataa. m 15 tayoraalaapavicaarayo. h kaale yii"suraagatya taabhyaa. m saha jagaama 16 kintu yathaa tau ta. m na paricinutastadartha. m tayo rd. r.s. ti. h sa. mruddhaa| 17 sa tau p. r.s. tavaan yuvaa. m vi. sa. n.nau ki. m vicaarayantau gacchatha. h? 18 tatastayo. h kliyapaanaamaa pratyuvaaca yiruu"saalamapure. adhunaa yaanyagha. tanta tva. m kevalavide"sii ki. m tadv. rttaanta. m na jaanaasi? 19 sa papraccha kaa gha. tanaa. h? tadaa tau vaktumaarebhaate yii"sunaamaa yo naasaratiiyo bhavi. syadvaadii ii"svarasya maanu. saa. naa nca saak. saat vaakye karmma. ni ca "saktimaanaasiit 20 tam asmaaka. m pradhaanayaajakaa vicaarakaa"sca kenaapi prakaare. na kru"se viddhvaa tasya praa. naananaa"sayan tadiiyaa gha. tanaa. h; 21 kintu ya israayeliiyalokaan uddhaarayi. syati sa evaayam ityaa"saasmaabhi. h k. rtaa|tadyathaa tathaastu tasyaa gha. tanaayaa adya dinatraya. m gata. m| 22 adhikantvasmaaka. m sa"nginiinaa. m kiyatstrii. naa. m mukhebhyo. asambhavavaakyamida. m "sruta. m; 23 taa. h pratyuu. se "sma"saana. m gatvaa tatra tasya deham apraapya vyaaghu. tyetvaa proktavatya. h svargiisaduutau d. r.s. taavasmaabhistau caavaadi. s.taa. m sa jiivitavaan| 24 tatosmaaka. m kai"scit "sma"saanamagamyata te. api strii. naa. m vaakyaanuruupa. m d. r.s. tavanta. h kintu ta. m naapa"syan| 25 tadaa sa taavuvaaca, he abodhau he bhavi. syadvaadibhiruktavaakya. m pratyetu. m vilambamaanau; 26 etatsarvvadu. hkha. m bhuktvaa svabhuutipraapti. h ki. m khrii. s.tasya na nyaayyaa? 27 tata. h sa muusaagranthamaarabhya sarvvabhavi. syadvaadinaa. m sarvva"saastre svasmin likhitaakhyaanaabhipraaya. m bodhayaamaasa| 28 atha gamyagraamaabhyar. na. m praapya tenaagre gamanalak. sa. ne dar"site 29 tau saadhayitvaavadataa. m sahaavaabhyaa. m ti. s.tha dine gate sati raatrirabhuut; tata. h sa taabhyaa. m saarddha. m sthaatu. m g. rha. m yayau| 30 pa"scaadbhojanopave"sakaale sa puupa. m g. rhiitvaa ii"svaragu. naan jagaada ta nca bha. mktvaa taabhyaa. m dadau| 31 tadaa tayo rd. r.s. tau prasannaayaa. m ta. m pratyabhij natu. h kintu sa tayo. h saak. saadantardadhe| 32 tatastau mithobhidhaatum aarabdhavantau gamanakaale yadaa kathaamakathayat "saastraartha ncabodhayat tadaavayo rbuddhi. h ki. m na praajvalat? 33 tau tatk. sa. naadutthaaya yiruu"saalamapura. m pratyaayayatu. h, tatsthaane "si. syaa. naam ekaada"saanaa. m sa"nginaa nca dar"sana. m jaata. m| 34 te procu. h prabhurudati. s.thad iti satya. m "simone dar"sanamadaacca| 35 tata. h patha. h sarvvagha. tanaayaa. h puupabha njanena tatparicayasya ca sarvvav. rttaanta. m tau vaktumaarebhaate| 36 ittha. m te paraspara. m vadanti tatkaale yii"su. h svaya. m te. saa. m madhya protthaya yu. smaaka. m kalyaa. na. m bhuuyaad ityuvaaca, 37 kintu bhuuta. m pa"syaama ityanumaaya te samudvivijire tre. su"sca| 38 sa uvaaca, kuto du. hkhitaa bhavatha? yu. smaaka. m mana. hsu sandeha udeti ca kuta. h? 39 e. soha. m, mama karau pa"syata vara. m sp. r.s. tvaa pa"syata, mama yaad. r"saani pa"syatha taad. r"saani bhuutasya maa. msaasthiini na santi| 40 ityuktvaa sa hastapaadaan dar"sayaamaasa| 41 te. asambhava. m j naatvaa saanandaa na pratyayan| tata. h sa taan papraccha, atra yu. smaaka. m samiipe khaadya. m ki ncidasti? 42 tataste kiyaddagdhamatsya. m madhu ca dadu. h 43 sa tadaadaaya te. saa. m saak. saad bubhuje 44 kathayaamaasa ca muusaavyavasthaayaa. m bhavi. syadvaadinaa. m granthe. su giitapustake ca mayi yaani sarvvaa. ni vacanaani likhitaani tadanuruupaa. ni gha. ti. syante yu. smaabhi. h saarddha. m sthitvaaha. m yadetadvaakyam avada. m tadidaanii. m pratyak. samabhuut| 45 atha tebhya. h "saastrabodhaadhikaara. m datvaavadat, 46 khrii. s.tenettha. m m. rtiyaatanaa bhoktavyaa t. rtiiyadine ca "sma"saanaadutthaatavya nceti lipirasti; 47 tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana. hparaavarttanasya paapamocanasya ca susa. mvaada. h pracaarayitavya. h, 48 e. su sarvve. su yuuya. m saak. si. na. h| 49 apara nca pa"syata pitraa yat pratij naata. m tat pre. sayi. syaami, ataeva yaavatkaala. m yuuya. m svargiiyaa. m "sakti. m na praapsyatha taavatkaala. m yiruu"saalamnagare ti. s.thata| 50 atha sa taan baithaniiyaaparyyanta. m niitvaa hastaavuttolya aa"si. sa vaktumaarebhe 51 aa"si. sa. m vadanneva ca tebhya. h p. rthag bhuutvaa svargaaya niito. abhavat| 52 tadaa te ta. m bhajamaanaa mahaanandena yiruu"saalama. m pratyaajagmu. h| 53 tato nirantara. m mandire ti. s.thanta ii"svarasya pra"sa. msaa. m dhanyavaada nca karttam aarebhire| iti||

< luuka.h 24 >