< luuka.h 23 >

1 tata. h sabhaasthaa. h sarvvalokaa utthaaya ta. m piilaatasammukha. m niitvaaprodya vaktumaarebhire, 2 svamabhi. sikta. m raajaana. m vadanta. m kaimararaajaaya karadaana. m ni. sedhanta. m raajyaviparyyaya. m kurttu. m pravarttamaanam ena praaptaa vaya. m| 3 tadaa piilaatasta. m p. r.s. tavaan tva. m ki. m yihuudiiyaanaa. m raajaa? sa pratyuvaaca tva. m satyamuktavaan| 4 tadaa piilaata. h pradhaanayaajakaadilokaan jagaad, ahametasya kamapyaparaadha. m naaptavaan| 5 tataste puna. h saahamino bhuutvaavadan, e. sa gaaliila etatsthaanaparyyante sarvvasmin yihuudaade"se sarvvaallokaanupadi"sya kuprav. rtti. m graahiitavaan| 6 tadaa piilaato gaaliilaprade"sasya naama "srutvaa papraccha, kimaya. m gaaliiliiyo loka. h? 7 tata. h sa gaaliilprade"siiyaherodraajasya tadaa sthitestasya samiipe yii"su. m pre. sayaamaasa| 8 tadaa herod yii"su. m vilokya santuto. sa, yata. h sa tasya bahuv. rttaanta"srava. naat tasya ki nicadaa"scaryyakarmma pa"syati ityaa"saa. m k. rtvaa bahukaalamaarabhya ta. m dra. s.tu. m prayaasa. m k. rtavaan| 9 tasmaat ta. m bahukathaa. h papraccha kintu sa tasya kasyaapi vaakyasya pratyuttara. m novaaca| 10 atha pradhaanayaajakaa adhyaapakaa"sca protti. s.thanta. h saahasena tamapavaditu. m praarebhire| 11 herod tasya senaaga. na"sca tamavaj naaya upahaasatvena raajavastra. m paridhaapya puna. h piilaata. m prati ta. m praahi. not| 12 puurvva. m herodpiilaatayo. h paraspara. m vairabhaava aasiit kintu taddine dvayo rmelana. m jaatam| 13 pa"scaat piilaata. h pradhaanayaajakaan "saasakaan lokaa. m"sca yugapadaahuuya babhaa. se, 14 raajyaviparyyayakaarakoyam ityuktvaa manu. syamena. m mama nika. tamaanai. s.ta kintu pa"syata yu. smaaka. m samak. sam asya vicaara. m k. rtvaapi proktaapavaadaanuruupe. naasya kopyaparaadha. h sapramaa. no na jaata. h, 15 yuuya nca heroda. h sannidhau pre. sitaa mayaa tatraasya kopyaparaadhastenaapi na praapta. h|pa"syataanena vadhahetuka. m kimapi naaparaaddha. m| 16 tasmaadena. m taa. dayitvaa vihaasyaami| 17 tatrotsave te. saameko mocayitavya. h| 18 iti hetoste proccairekadaa procu. h, ena. m duuriik. rtya barabbaanaamaana. m mocaya| 19 sa barabbaa nagara upaplavavadhaaparaadhaabhyaa. m kaaraayaa. m baddha aasiit| 20 kintu piilaato yii"su. m mocayitu. m vaa nchan punastaanuvaaca| 21 tathaapyena. m kru"se vyadha kru"se vyadheti vadantaste ruruvu. h| 22 tata. h sa t. rtiiyavaara. m jagaada kuta. h? sa ki. m karmma k. rtavaan? naahamasya kamapi vadhaaparaadha. m praapta. h kevala. m taa. dayitvaamu. m tyajaami| 23 tathaapi te punarena. m kru"se vyadha ityuktvaa proccaird. r.dha. m praarthayaa ncakrire; 24 tata. h pradhaanayaajakaadiinaa. m kalarave prabale sati te. saa. m praarthanaaruupa. m karttu. m piilaata aadide"sa| 25 raajadrohavadhayoraparaadhena kaaraastha. m ya. m jana. m te yayaacire ta. m mocayitvaa yii"su. m te. saamicchaayaa. m samaarpayat| 26 atha te yii"su. m g. rhiitvaa yaanti, etarhi graamaadaagata. m "simonanaamaana. m kurii. niiya. m jana. m dh. rtvaa yii"so. h pa"scaannetu. m tasya skandhe kru"samarpayaamaasu. h| 27 tato lokaara. nyamadhye bahustriyo rudatyo vilapantya"sca yii"so. h pa"scaad yayu. h| 28 kintu sa vyaaghu. tya taa uvaaca, he yiruu"saalamo naaryyo yuya. m madartha. m na ruditvaa svaartha. m svaapatyaartha nca ruditi; 29 pa"syata ya. h kadaapi garbhavatyo naabhavan stanya nca naapaayayan taad. r"sii rvandhyaa yadaa dhanyaa vak. syanti sa kaala aayaati| 30 tadaa he "sailaa asmaakamupari patata, he upa"sailaa asmaanaacchaadayata kathaamiid. r"sii. m lokaa vak. syanti| 31 yata. h satejasi "saakhini cedetad gha. tate tarhi "su. ska"saakhini ki. m na gha. ti. syate? 32 tadaa te hantu. m dvaavaparaadhinau tena saarddha. m ninyu. h| 33 apara. m "sira. hkapaalanaamakasthaana. m praapya ta. m kru"se vividhu. h; taddvayoraparaadhinoreka. m tasya dak. si. no tadanya. m vaame kru"se vividhu. h| 34 tadaa yii"surakathayat, he pitaretaan k. samasva yata ete yat karmma kurvvanti tan na vidu. h; pa"scaatte gu. tikaapaata. m k. rtvaa tasya vastraa. ni vibhajya jag. rhu. h| 35 tatra lokasa. mghasti. s.than dadar"sa; te te. saa. m "saasakaa"sca tamupahasya jagadu. h, e. sa itaraan rak. sitavaan yadii"svare. naabhirucito. abhi. siktastraataa bhavati tarhi svamadhunaa rak. satu| 36 tadanya. h senaaga. naa etya tasmai amlarasa. m datvaa parihasya provaaca, 37 cettva. m yihuudiiyaanaa. m raajaasi tarhi sva. m rak. sa| 38 yihuudiiyaanaa. m raajeti vaakya. m yuunaaniiyaromiiyebriiyaak. sarai rlikhita. m tacchirasa uurddhve. asthaapyata| 39 tadobhayapaar"svayo rviddhau yaavaparaadhinau tayorekasta. m vinindya babhaa. se, cettvam abhi. siktosi tarhi svamaavaa nca rak. sa| 40 kintvanyasta. m tarjayitvaavadat, ii"svaraattava ki ncidapi bhaya. m naasti ki. m? tvamapi samaanada. n.dosi, 41 yogyapaatre aavaa. m svasvakarmma. naa. m samucitaphala. m praapnuva. h kintvanena kimapi naaparaaddha. m| 42 atha sa yii"su. m jagaada he prabhe bhavaan svaraajyaprave"sakaale maa. m smaratu| 43 tadaa yii"su. h kathitavaan tvaa. m yathaartha. m vadaami tvamadyaiva mayaa saarddha. m paralokasya sukhasthaana. m praapsyasi| 44 apara nca dvitiiyayaamaat t. rtiiyayaamaparyyanta. m ravestejasontarhitatvaat sarvvade"so. andhakaare. naav. rto 45 mandirasya yavanikaa ca chidyamaanaa dvidhaa babhuuva| 46 tato yii"suruccairuvaaca, he pita rmamaatmaana. m tava kare samarpaye, ityuktvaa sa praa. naan jahau| 47 tadaitaa gha. tanaa d. r.s. tvaa "satasenaapatirii"svara. m dhanyamuktvaa kathitavaan aya. m nitaanta. m saadhumanu. sya aasiit| 48 atha yaavanto lokaa dra. s.tum aagataaste taa gha. tanaa d. r.s. tvaa vak. sa. hsu karaaghaata. m k. rtvaa vyaacu. tya gataa. h| 49 yii"so rj naatayo yaa yaa yo. sita"sca gaaliilastena saarddhamaayaataastaa api duure sthitvaa tat sarvva. m dad. r"su. h| 50 tadaa yihuudiiyaanaa. m mantra. naa. m kriyaa ncaasammanyamaana ii"svarasya raajatvam apek. samaa. no 51 yihuudide"siiyo. arimathiiyanagariiyo yuu. saphnaamaa mantrii bhadro dhaarmmika"sca pumaan 52 piilaataantika. m gatvaa yii"so rdeha. m yayaace| 53 pa"scaad vapuravarohya vaasasaa sa. mve. s.tya yatra kopi maanu. so naasthaapyata tasmin "saile svaate "sma"saane tadasthaapayat| 54 taddinamaayojaniiya. m dina. m vi"sraamavaara"sca samiipa. h| 55 apara. m yii"sunaa saarddha. m gaaliila aagataa yo. sita. h pa"scaaditvaa "sma"saane tatra yathaa vapu. h sthaapita. m tacca d. r.s. tvaa 56 vyaaghu. tya sugandhidravyatailaani k. rtvaa vidhivad vi"sraamavaare vi"sraama. m cakru. h|

< luuka.h 23 >