< luuka.h 22 >

1 apara nca ki. nva"suunyapuupotsavasya kaala upasthite 2 pradhaanayaajakaa adhyaayakaa"sca yathaa ta. m hantu. m "saknuvanti tathopaayaam ace. s.tanta kintu lokebhyo bibhyu. h| 3 etastin samaye dvaada"sa"si. sye. su ga. nita ii. skariyotiiyaruu. dhimaan yo yihuudaastasyaanta. hkara. na. m "saitaanaa"sritatvaat 4 sa gatvaa yathaa yii"su. m te. saa. m kare. su samarpayitu. m "saknoti tathaa mantra. naa. m pradhaanayaajakai. h senaapatibhi"sca saha cakaara| 5 tena te tu. s.taastasmai mudraa. m daatu. m pa. na. m cakru. h| 6 tata. h so"ngiik. rtya yathaa lokaanaamagocare ta. m parakare. su samarpayitu. m "saknoti tathaavakaa"sa. m ce. s.titumaarebhe| 7 atha ki. nva"suunyapuupotmavadine, arthaat yasmin dine nistaarotsavasya me. so hantavyastasmin dine 8 yii"su. h pitara. m yohana ncaahuuya jagaada, yuvaa. m gatvaasmaaka. m bhojanaartha. m nistaarotsavasya dravyaa. nyaasaadayata. m| 9 tadaa tau papracchatu. h kucaasaadayaavo bhavata. h kecchaa? 10 tadaa sovaadiit, nagare pravi. s.te ka"scijjalakumbhamaadaaya yuvaa. m saak. saat kari. syati sa yannive"sana. m pravi"sati yuvaamapi tannive"sana. m tatpa"scaaditvaa nive"sanapatim iti vaakya. m vadata. m, 11 yatraaha. m nistaarotsavasya bhojya. m "si. syai. h saarddha. m bhoktu. m "saknomi saatithi"saalaa kutra? kathaamimaa. m prabhustvaa. m p. rcchati| 12 tata. h sa jano dvitiiyaprako. s.thiiyam eka. m "sasta. m ko. s.tha. m dar"sayi. syati tatra bhojyamaasaadayata. m| 13 tatastau gatvaa tadvaakyaanusaare. na sarvva. m d. r.sdvaa tatra nistaarotsaviiya. m bhojyamaasaadayaamaasatu. h| 14 atha kaala upasthite yii"su rdvaada"sabhi. h preritai. h saha bhoktumupavi"sya kathitavaan 15 mama du. hkhabhogaat puurvva. m yubhaabhi. h saha nistaarotsavasyaitasya bhojya. m bhoktu. m mayaativaa nchaa k. rtaa| 16 yu. smaan vadaami, yaavatkaalam ii"svararaajye bhojana. m na kari. sye taavatkaalam ida. m na bhok. sye| 17 tadaa sa paanapaatramaadaaya ii"svarasya gu. naan kiirttayitvaa tebhyo datvaavadat, ida. m g. rhliita yuuya. m vibhajya pivata| 18 yu. smaan vadaami yaavatkaalam ii"svararaajatvasya sa. msthaapana. m na bhavati taavad draak. saaphalarasa. m na paasyaami| 19 tata. h puupa. m g. rhiitvaa ii"svaragu. naan kiirttayitvaa bha"nktaa tebhyo datvaavadat, yu. smadartha. m samarpita. m yanmama vapustadida. m, etat karmma mama smara. naartha. m kurudhva. m| 20 atha bhojanaante taad. r"sa. m paatra. m g. rhiitvaavadat, yu. smatk. rte paatita. m yanmama rakta. m tena nir. niitanavaniyamaruupa. m paanapaatramida. m| 21 pa"syata yo maa. m parakare. su samarpayi. syati sa mayaa saha bhojanaasana upavi"sati| 22 yathaa niruupitamaaste tadanusaare. naa manu. syaputrasya gati rbhavi. syati kintu yasta. m parakare. su samarpayi. syati tasya santaapo bhavi. syati| 23 tadaa te. saa. m ko jana etat karmma kari. syati tat te paraspara. m pra. s.tumaarebhire| 24 apara. m te. saa. m ko jana. h "sre. s.thatvena ga. nayi. syate, atraarthe te. saa. m vivaadobhavat| 25 asmaat kaara. naat sovadat, anyade"siiyaanaa. m raajaana. h prajaanaamupari prabhutva. m kurvvanti daaru. na"saasana. m k. rtvaapi te bhuupatitvena vikhyaataa bhavanti ca| 26 kintu yu. smaaka. m tathaa na bhavi. syati, yo yu. smaaka. m "sre. s.tho bhavi. syati sa kani. s.thavad bhavatu, ya"sca mukhyo bhavi. syati sa sevakavadbhavatu| 27 bhojanopavi. s.taparicaarakayo. h ka. h "sre. s.tha. h? yo bhojanaayopavi"sati sa ki. m "sre. s.tho na bhavati? kintu yu. smaaka. m madhye. aha. m paricaarakaivaasmi| 28 apara nca yuya. m mama pariik. saakaale prathamamaarabhya mayaa saha sthitaa 29 etatkaara. naat pitraa yathaa madartha. m raajyameka. m niruupita. m tathaahamapi yu. smadartha. m raajya. m niruupayaami| 30 tasmaan mama raajye bhojanaasane ca bhojanapaane kari. syadhve si. mhaasane. suupavi"sya cesraayeliiyaanaa. m dvaada"sava. m"saanaa. m vicaara. m kari. syadhve| 31 apara. m prabhuruvaaca, he "simon pa"sya titaunaa dhaanyaaniiva yu. smaan "saitaan caalayitum aicchat, 32 kintu tava vi"svaasasya lopo yathaa na bhavati etat tvadartha. m praarthita. m mayaa, tvanmanasi parivarttite ca bhraat. r.naa. m manaa. msi sthiriikuru| 33 tadaa sovadat, he prabhoha. m tvayaa saarddha. m kaaraa. m m. rti nca yaatu. m majjitosmi| 34 tata. h sa uvaaca, he pitara tvaa. m vadaami, adya kukku. taravaat puurvva. m tva. m matparicaya. m vaaratrayam apahvo. syase| 35 apara. m sa papraccha, yadaa mudraasampu. ta. m khaadyapaatra. m paadukaa nca vinaa yu. smaan praahi. nava. m tadaa yu. smaaka. m kasyaapi nyuunataasiit? te procu. h kasyaapi na| 36 tadaa sovadat kintvidaanii. m mudraasampu. ta. m khaadyapaatra. m vaa yasyaasti tena tadgrahiitavya. m, yasya ca k. rpaa. no naasti tena svavastra. m vikriiya sa kretavya. h| 37 yato yu. smaanaha. m vadaami, aparaadhijanai. h saarddha. m ga. nita. h sa bhavi. syati| ida. m yacchaastriiya. m vacana. m likhitamasti tanmayi phali. syati yato mama sambandhiiya. m sarvva. m setsyati| 38 tadaa te procu. h prabho pa"sya imau k. rpaa. nau| tata. h sovadad etau yathe. s.tau| 39 atha sa tasmaadvahi rgatvaa svaacaaraanusaare. na jaitunanaamaadri. m jagaama "si. syaa"sca tatpa"scaad yayu. h| 40 tatropasthaaya sa taanuvaaca, yathaa pariik. saayaa. m na patatha tadartha. m praarthayadhva. m| 41 pa"scaat sa tasmaad eka"sarak. sepaad bahi rgatvaa jaanunii paatayitvaa etat praarthayaa ncakre, 42 he pita ryadi bhavaan sammanyate tarhi ka. msamena. m mamaantikaad duuraya kintu madicchaanuruupa. m na tvadicchaanuruupa. m bhavatu| 43 tadaa tasmai "sakti. m daatu. m svargiiyaduuto dar"sana. m dadau| 44 pa"scaat sotyanta. m yaatanayaa vyaakulo bhuutvaa punard. r.dha. m praarthayaa ncakre, tasmaad b. rhaccho. nitabindava iva tasya svedabindava. h p. rthivyaa. m patitumaarebhire| 45 atha praarthanaata utthaaya "si. syaa. naa. m samiipametya taan manodu. hkhino nidritaan d. r.s. tvaavadat 46 kuto nidraatha? pariik. saayaam apatanaartha. m prarthayadhva. m| 47 etatkathaayaa. h kathanakaale dvaada"sa"si. syaa. naa. m madhye ga. nito yihuudaanaamaa janataasahitaste. saam agre calitvaa yii"so"scumbanaartha. m tadantikam aayayau| 48 tadaa yii"suruvaaca, he yihuudaa ki. m cumbanena manu. syaputra. m parakare. su samarpayasi? 49 tadaa yadyad gha. ti. syate tadanumaaya sa"ngibhirukta. m, he prabho vaya. m ki kha"ngena ghaatayi. syaama. h? 50 tata eka. h karavaalenaahatya pradhaanayaajakasya daasasya dak. si. na. m kar. na. m ciccheda| 51 adhuunaa nivarttasva ityuktvaa yii"sustasya "sruti. m sp. r.s. tvaa svasya. m cakaara| 52 pa"scaad yii"su. h samiipasthaan pradhaanayaajakaan mandirasya senaapatiin praaciinaa. m"sca jagaada, yuuya. m k. rpaa. naan ya. s.tii. m"sca g. rhiitvaa maa. m ki. m cora. m dharttumaayaataa. h? 53 yadaaha. m yu. smaabhi. h saha pratidina. m mandire. ati. s.tha. m tadaa maa. m dhartta. m na prav. rttaa. h, kintvidaanii. m yu. smaaka. m samayondhakaarasya caadhipatyamasti| 54 atha te ta. m dh. rtvaa mahaayaajakasya nive"sana. m ninyu. h| tata. h pitaro duure duure pa"scaaditvaa 55 b. rhatko. s.thasya madhye yatraagni. m jvaalayitvaa lokaa. h sametyopavi. s.taastatra tai. h saarddham upavive"sa| 56 atha vahnisannidhau samupave"sakaale kaaciddaasii mano nivi"sya ta. m niriik. syaavadat pumaanaya. m tasya sa"nge. asthaat| 57 kintu sa tad apahnutyaavaadiit he naari tamaha. m na paricinomi| 58 k. sa. naantare. anyajanasta. m d. r.s. tvaabraviit tvamapi te. saa. m nikarasyaikajanosi| pitara. h pratyuvaaca he nara naahamasmi| 59 tata. h saarddhada. n.dadvayaat para. m punaranyo jano ni"scitya babhaa. se, e. sa tasya sa"ngiiti satya. m yatoya. m gaaliiliiyo loka. h| 60 tadaa pitara uvaaca he nara tva. m yad vadami tadaha. m boddhu. m na "saknomi, iti vaakye kathitamaatre kukku. to ruraava| 61 tadaa prabhu. naa vyaadhu. tya pitare niriik. site k. rkavaakuravaat puurvva. m maa. m trirapahno. syase iti puurvvokta. m tasya vaakya. m pitara. h sm. rtvaa 62 bahirgatvaa mahaakhedena cakranda| 63 tadaa yai ryii"surdh. rtaste tamupahasya praharttumaarebhire| 64 vastre. na tasya d. r"sau baddhvaa kapole cape. taaghaata. m k. rtvaa papracchu. h, kaste kapole cape. taaghaata. m k. rtavaana? ga. nayitvaa tad vada| 65 tadanyat tadviruddha. m bahunindaavaakya. m vaktumaarebhire| 66 atha prabhaate sati lokapraa nca. h pradhaanayaajakaa adhyaapakaa"sca sabhaa. m k. rtvaa madhyesabha. m yii"sumaaniiya papracchu. h, tvam abhi. sikatosi na vaasmaan vada| 67 sa pratyuvaaca, mayaa tasminnukte. api yuuya. m na vi"svasi. syatha| 68 kasmi. m"scidvaakye yu. smaan p. r.s. te. api maa. m na taduttara. m vak. syatha na maa. m tyak. syatha ca| 69 kintvita. h para. m manujasuta. h sarvva"saktimata ii"svarasya dak. si. ne paar"sve samupavek. syati| 70 tataste papracchu. h, rtiha tvamii"svarasya putra. h? sa kathayaamaasa, yuuya. m yathaartha. m vadatha sa evaaha. m| 71 tadaa te sarvve kathayaamaasu. h, rtiha saak. sye. ansasmin asmaaka. m ki. m prayojana. m? asya svamukhaadeva saak. sya. m praaptam|

< luuka.h 22 >