< luuka.h 21 >

1 atha dhanilokaa bhaa. n.daagaare dhana. m nik. sipanti sa tadeva pa"syati, 2 etarhi kaaciddiinaa vidhavaa pa. nadvaya. m nik. sipati tad dadar"sa| 3 tato yii"suruvaaca yu. smaanaha. m yathaartha. m vadaami, daridreya. m vidhavaa sarvvebhyodhika. m nyak. sepsiit, 4 yatonye svapraajyadhanebhya ii"svaraaya ki ncit nyak. sepsu. h, kintu daridreya. m vidhavaa dinayaapanaartha. m svasya yat ki ncit sthita. m tat sarvva. m nyak. sepsiit| 5 apara nca uttamaprastarairuts. r.s. tavyai"sca mandira. m su"sobhatetaraa. m kai"scidityukte sa pratyuvaaca 6 yuuya. m yadida. m nicayana. m pa"syatha, asya paa. saa. naikopyanyapaa. saa. nopari na sthaasyati, sarvve bhuusaadbhavi. syanti kaaloyamaayaati| 7 tadaa te papracchu. h, he guro gha. taned. r"sii kadaa bhavi. syati? gha. tanaayaa etasyasa"scihna. m vaa ki. m bhavi. syati? 8 tadaa sa jagaada, saavadhaanaa bhavata yathaa yu. smaaka. m bhrama. m kopi na janayati, khii. s.tohamityuktvaa mama naamraa bahava upasthaasyanti sa kaala. h praaye. nopasthita. h, te. saa. m pa"scaanmaa gacchata| 9 yuddhasyopaplavasya ca vaarttaa. m "srutvaa maa "sa"nkadhva. m, yata. h prathamam etaa gha. tanaa ava"sya. m bhavi. syanti kintu naapaate yugaanto bhavi. syati| 10 apara nca kathayaamaasa, tadaa de"sasya vipak. satvena de"so raajyasya vipak. satvena raajyam utthaasyati, 11 naanaasthaane. su mahaabhuukampo durbhik. sa. m maarii ca bhavi. syanti, tathaa vyomama. n.dalasya bhaya"nkaradar"sanaanya"scaryyalak. sa. naani ca prakaa"sayi. syante| 12 kintu sarvvaasaametaasaa. m gha. tanaanaa. m puurvva. m lokaa yu. smaan dh. rtvaa taa. dayi. syanti, bhajanaalaye kaaraayaa nca samarpayi. syanti mama naamakaara. naad yu. smaan bhuupaanaa. m "saasakaanaa nca sammukha. m ne. syanti ca| 13 saak. syaartham etaani yu. smaan prati gha. ti. syante| 14 tadaa kimuttara. m vaktavyam etat na cintayi. syaama iti mana. hsu ni"scitanuta| 15 vipak. saa yasmaat kimapyuttaram aapatti nca karttu. m na "sak. syanti taad. r"sa. m vaakpa. tutva. m j naana nca yu. smabhya. m daasyaami| 16 ki nca yuuya. m pitraa maatraa bhraatraa bandhunaa j naatyaa ku. tumbena ca parakare. su samarpayi. syadhve; tataste yu. smaaka. m ka ncana ka ncana ghaatayi. syanti| 17 mama naamna. h kaara. naat sarvvai rmanu. syai ryuuyam. rtiiyi. syadhve| 18 kintu yu. smaaka. m "sira. hke"saikopi na vina. mk. syati, 19 tasmaadeva dhairyyamavalambya svasvapraa. naan rak. sata| 20 apara nca yiruu"saalampura. m sainyave. s.tita. m vilokya tasyocchinnataayaa. h samaya. h samiipa ityavagami. syatha| 21 tadaa yihuudaade"sasthaa lokaa. h parvvata. m palaayantaa. m, ye ca nagare ti. s.thanti te de"saantara. m palaayantaa, ye ca graame ti. s.thanti te nagara. m na pravi"santu, 22 yatastadaa samucitada. n.danaaya dharmmapustake yaani sarvvaa. ni likhitaani taani saphalaani bhavi. syanti| 23 kintu yaa yaastadaa garbhavatya. h stanyadaavya"sca taamaa. m durgati rbhavi. syati, yata etaallokaan prati kopo de"se ca vi. samadurgati rgha. ti. syate| 24 vastutastu te kha"ngadhaaraparivva"nga. m lapsyante baddhaa. h santa. h sarvvade"se. su naayi. syante ca ki ncaanyade"siiyaanaa. m samayopasthitiparyyanta. m yiruu"saalampura. m tai. h padatalai rdalayi. syate| 25 suuryyacandranak. satre. su lak. sa. naadi bhavi. syanti, bhuvi sarvvade"siiyaanaa. m du. hkha. m cintaa ca sindhau viiciinaa. m tarjana. m garjana nca bhavi. syanti| 26 bhuubhau bhaavigha. tanaa. m cintayitvaa manujaa bhiyaam. rtakalpaa bhavi. syanti, yato vyomama. n.dale tejasvino dolaayamaanaa bhavi. syanti| 27 tadaa paraakrame. naa mahaatejasaa ca meghaaruu. dha. m manu. syaputram aayaanta. m drak. syanti| 28 kintvetaasaa. m gha. tanaanaamaarambhe sati yuuya. m mastakaanyuttolya uurdadhva. m drak. syatha, yato yu. smaaka. m mukte. h kaala. h savidho bhavi. syati| 29 tatastenaitad. r.s. taantakathaa kathitaa, pa"syata u. dumbaraadiv. rk. saa. naa. m 30 naviinapatraa. ni jaataaniiti d. r.s. tvaa nidaavakaala upasthita iti yathaa yuuya. m j naatu. m "saknutha, 31 tathaa sarvvaasaamaasaa. m gha. tanaanaam aarambhe d. r.s. te satii"svarasya raajatva. m nika. tam ityapi j naasyatha| 32 yu. smaanaha. m yathaartha. m vadaami, vidyamaanalokaanaame. saa. m gamanaat puurvvam etaani gha. ti. syante| 33 nabhobhuvorlopo bhavi. syati mama vaak tu kadaapi luptaa na bhavi. syati| 34 ataeva vi. samaa"sanena paanena ca saa. mmaarikacintaabhi"sca yu. smaaka. m citte. su matte. su taddinam akasmaad yu. smaan prati yathaa nopati. s.thati tadartha. m sve. su saavadhaanaasti. s.thata| 35 p. rthiviisthasarvvalokaan prati taddinam unmaatha iva upasthaasyati| 36 yathaa yuuyam etadbhaavigha. tanaa uttarttu. m manujasutasya sammukhe sa. msthaatu nca yogyaa bhavatha kaara. naadasmaat saavadhaanaa. h santo nirantara. m praarthayadhva. m| 37 apara nca sa divaa mandira upadi"sya raacai jaitunaadri. m gatvaati. s.that| 38 tata. h pratyuu. se laakaastatkathaa. m "srotu. m mandire tadantikam aagacchan|

< luuka.h 21 >