< luuka.h 21 >

1 atha dhanilokaa bhaa. n.daagaare dhana. m nik. sipanti sa tadeva pa"syati,
ויבט וירא את העשירים משליכים את נדבותם לארון האוצר׃
2 etarhi kaaciddiinaa vidhavaa pa. nadvaya. m nik. sipati tad dadar"sa|
וירא גם אלמנה עניה נתנת בו שתי פרוטות׃
3 tato yii"suruvaaca yu. smaanaha. m yathaartha. m vadaami, daridreya. m vidhavaa sarvvebhyodhika. m nyak. sepsiit,
ויאמר אמת אמר אני לכם כי האלמנה העניה הזאת נתנה יותר מכלם׃
4 yatonye svapraajyadhanebhya ii"svaraaya ki ncit nyak. sepsu. h, kintu daridreya. m vidhavaa dinayaapanaartha. m svasya yat ki ncit sthita. m tat sarvva. m nyak. sepsiit|
כי כל אלה התנדבו לאלהים מהעדף שלהם והיא מחסרונה את כל רכושה נתנה׃
5 apara nca uttamaprastarairuts. r.s. tavyai"sca mandira. m su"sobhatetaraa. m kai"scidityukte sa pratyuvaaca
ויהי באמרם על המקדש כי מהדר הוא באבנים יפות ובמתנות ויאמר׃
6 yuuya. m yadida. m nicayana. m pa"syatha, asya paa. saa. naikopyanyapaa. saa. nopari na sthaasyati, sarvve bhuusaadbhavi. syanti kaaloyamaayaati|
את אשר אתם ראים הנה ימים באים ולא תשאר אבן על אבן אשר לא תתפרק׃
7 tadaa te papracchu. h, he guro gha. taned. r"sii kadaa bhavi. syati? gha. tanaayaa etasyasa"scihna. m vaa ki. m bhavi. syati?
וישאלהו לאמר רבי מתי אפוא תהיה זאת ומה הוא האות לעת היותה׃
8 tadaa sa jagaada, saavadhaanaa bhavata yathaa yu. smaaka. m bhrama. m kopi na janayati, khii. s.tohamityuktvaa mama naamraa bahava upasthaasyanti sa kaala. h praaye. nopasthita. h, te. saa. m pa"scaanmaa gacchata|
ויאמר ראו פן תתעו כי רבים יבאו בשמי לאמר אני הוא והעת קרובה ואתם אל תלכו אחריהם׃
9 yuddhasyopaplavasya ca vaarttaa. m "srutvaa maa "sa"nkadhva. m, yata. h prathamam etaa gha. tanaa ava"sya. m bhavi. syanti kintu naapaate yugaanto bhavi. syati|
ובשמעכם מלחמות ומהומות אל תחתו כי היו תהיה זאת לראשונה אך עוד קץ למועד׃
10 apara nca kathayaamaasa, tadaa de"sasya vipak. satvena de"so raajyasya vipak. satvena raajyam utthaasyati,
ויסף דבר אליהם לאמר יקום גוי על גוי וממלכה על ממלכה׃
11 naanaasthaane. su mahaabhuukampo durbhik. sa. m maarii ca bhavi. syanti, tathaa vyomama. n.dalasya bhaya"nkaradar"sanaanya"scaryyalak. sa. naani ca prakaa"sayi. syante|
והיה רעש גדול כה וכה ורעב ודבר וגם מוראים ואתות גדלות מן השמים׃
12 kintu sarvvaasaametaasaa. m gha. tanaanaa. m puurvva. m lokaa yu. smaan dh. rtvaa taa. dayi. syanti, bhajanaalaye kaaraayaa nca samarpayi. syanti mama naamakaara. naad yu. smaan bhuupaanaa. m "saasakaanaa nca sammukha. m ne. syanti ca|
ולפני כל אלה ישלחו בכם את ידיהם וירדפו וימסרו אתכם לבתי כנסיות ואל בתי כלאים ותובאו לפני מלכים ומשלים למען שמי׃
13 saak. syaartham etaani yu. smaan prati gha. ti. syante|
והיתה זאת לכם לעדות׃
14 tadaa kimuttara. m vaktavyam etat na cintayi. syaama iti mana. hsu ni"scitanuta|
על כן שיתו לבבכם לבלתי דאג במה תצטדקו׃
15 vipak. saa yasmaat kimapyuttaram aapatti nca karttu. m na "sak. syanti taad. r"sa. m vaakpa. tutva. m j naana nca yu. smabhya. m daasyaami|
כי אנכי נתן לכם פה וחכמה אשר לא יוכלו לעמד לפניה ולדבר נגדה כל מתקוממיכם׃
16 ki nca yuuya. m pitraa maatraa bhraatraa bandhunaa j naatyaa ku. tumbena ca parakare. su samarpayi. syadhve; tataste yu. smaaka. m ka ncana ka ncana ghaatayi. syanti|
וגם תמסרו על ידי יולדיכם ואחיכם וקרוביכם ורעיכם וימיתו מכם׃
17 mama naamna. h kaara. naat sarvvai rmanu. syai ryuuyam. rtiiyi. syadhve|
והייתם שנואים לכל אדם למען שמי׃
18 kintu yu. smaaka. m "sira. hke"saikopi na vina. mk. syati,
אך לא יפל משערת ראשכם ארצה׃
19 tasmaadeva dhairyyamavalambya svasvapraa. naan rak. sata|
בתוחלתכם קנו לכם את נפשתיכם׃
20 apara nca yiruu"saalampura. m sainyave. s.tita. m vilokya tasyocchinnataayaa. h samaya. h samiipa ityavagami. syatha|
וכאשר תראו מחנות סובבים את ירושלים ידע תדעו כי קרב חרבנה׃
21 tadaa yihuudaade"sasthaa lokaa. h parvvata. m palaayantaa. m, ye ca nagare ti. s.thanti te de"saantara. m palaayantaa, ye ca graame ti. s.thanti te nagara. m na pravi"santu,
אז ינוסו אנשי יהודה אל ההרים ואשר הם בתוכה יצאו ואשר הם בפרזות אל יבואו בה׃
22 yatastadaa samucitada. n.danaaya dharmmapustake yaani sarvvaa. ni likhitaani taani saphalaani bhavi. syanti|
כי ימי נקם המה למלאת כל הכתוב׃
23 kintu yaa yaastadaa garbhavatya. h stanyadaavya"sca taamaa. m durgati rbhavi. syati, yata etaallokaan prati kopo de"se ca vi. samadurgati rgha. ti. syate|
ואוי להרות ולמיניקות בימים ההם כי תהיה צרה גדולה בארץ וקצף על העם הזה׃
24 vastutastu te kha"ngadhaaraparivva"nga. m lapsyante baddhaa. h santa. h sarvvade"se. su naayi. syante ca ki ncaanyade"siiyaanaa. m samayopasthitiparyyanta. m yiruu"saalampura. m tai. h padatalai rdalayi. syate|
ונפלו לפי חרב והגלו אל כל הגוים וירושלים תרמס ברגלי גוים עד כי ימלאו עתות הגוים׃
25 suuryyacandranak. satre. su lak. sa. naadi bhavi. syanti, bhuvi sarvvade"siiyaanaa. m du. hkha. m cintaa ca sindhau viiciinaa. m tarjana. m garjana nca bhavi. syanti|
והיו אתות בשמש ובירח ובכוכבים ועל הארץ מצוקה לגוים ומבוכה מהמית הים ודכיו׃
26 bhuubhau bhaavigha. tanaa. m cintayitvaa manujaa bhiyaam. rtakalpaa bhavi. syanti, yato vyomama. n.dale tejasvino dolaayamaanaa bhavi. syanti|
וימוגו בני האדם מאימה ומחרדת הבאות על כל הארץ כי כחות השמים יתמוטטו׃
27 tadaa paraakrame. naa mahaatejasaa ca meghaaruu. dha. m manu. syaputram aayaanta. m drak. syanti|
ואז יראו את בן האדם בא בענן בגבורה ובכבוד רב׃
28 kintvetaasaa. m gha. tanaanaamaarambhe sati yuuya. m mastakaanyuttolya uurdadhva. m drak. syatha, yato yu. smaaka. m mukte. h kaala. h savidho bhavi. syati|
וכאשר תחל להיות זאת התעודדו ושאו ראשיכם כי קרובה גאלתכם לבוא׃
29 tatastenaitad. r.s. taantakathaa kathitaa, pa"syata u. dumbaraadiv. rk. saa. naa. m
וידבר אליהם משל ראו את התאנה ואת כל העצים׃
30 naviinapatraa. ni jaataaniiti d. r.s. tvaa nidaavakaala upasthita iti yathaa yuuya. m j naatu. m "saknutha,
כי תראו אתם מוציאים את פרחם הלא ידעתם כי קרב הקיץ׃
31 tathaa sarvvaasaamaasaa. m gha. tanaanaam aarambhe d. r.s. te satii"svarasya raajatva. m nika. tam ityapi j naasyatha|
ככה אף אתם בבא אלה לעיניכם דעו כי קרובה מלכות האלהים׃
32 yu. smaanaha. m yathaartha. m vadaami, vidyamaanalokaanaame. saa. m gamanaat puurvvam etaani gha. ti. syante|
אמן אמר אני לכם לא יעבר הדור הזה עד כי יהיה הכל׃
33 nabhobhuvorlopo bhavi. syati mama vaak tu kadaapi luptaa na bhavi. syati|
השמים והארץ יעברו ודברי לא יעברון׃
34 ataeva vi. samaa"sanena paanena ca saa. mmaarikacintaabhi"sca yu. smaaka. m citte. su matte. su taddinam akasmaad yu. smaan prati yathaa nopati. s.thati tadartha. m sve. su saavadhaanaasti. s.thata|
רק השמרו לכם פן יכבד לבבכם בסבא ובשכרון ובדאגות המחיה ובא עליכם היום ההוא פתאם׃
35 p. rthiviisthasarvvalokaan prati taddinam unmaatha iva upasthaasyati|
כי כמו פח יבוא על כל הישבים על פני כל הארץ׃
36 yathaa yuuyam etadbhaavigha. tanaa uttarttu. m manujasutasya sammukhe sa. msthaatu nca yogyaa bhavatha kaara. naadasmaat saavadhaanaa. h santo nirantara. m praarthayadhva. m|
לכן שקדו בכל עת והתפללו למען תעצרו כח להמלט מכל העתידות האלה ולהתיצב לפני בן האדם׃
37 apara nca sa divaa mandira upadi"sya raacai jaitunaadri. m gatvaati. s.that|
ויהי מלמד יומם במקדש ובלילה יצא בהר הנקרא הר הזיתים ללון׃
38 tata. h pratyuu. se laakaastatkathaa. m "srotu. m mandire tadantikam aagacchan|
וכל העם השכימו לבוא אליו במקדש לשמע אותו׃

< luuka.h 21 >