< luuka.h 21 >

1 atha dhanilokaa bhaa. n.daagaare dhana. m nik. sipanti sa tadeva pa"syati,
Մինչ կը նայէր, տեսաւ հարուստները՝ որ գանձանակը կը ձգէին իրենց ընծաները:
2 etarhi kaaciddiinaa vidhavaa pa. nadvaya. m nik. sipati tad dadar"sa|
Տնանկ այրի մըն ալ տեսաւ, որ երկու լումայ ձգեց հոն:
3 tato yii"suruvaaca yu. smaanaha. m yathaartha. m vadaami, daridreya. m vidhavaa sarvvebhyodhika. m nyak. sepsiit,
Ուստի ըսաւ. «Ճշմա՛րտապէս կը յայտարարեմ ձեզի թէ այս աղքատ այրին՝ բոլորէն աւելի ձգեց.
4 yatonye svapraajyadhanebhya ii"svaraaya ki ncit nyak. sepsu. h, kintu daridreya. m vidhavaa dinayaapanaartha. m svasya yat ki ncit sthita. m tat sarvva. m nyak. sepsiit|
որովհետեւ անոնք իրենց առատութենէն ձգեցին Աստուծոյ ընծաներուն մէջ, բայց ասիկա ձգեց իր կարօտութենէն՝ իր ամբողջ ունեցած ապրուստը»:
5 apara nca uttamaprastarairuts. r.s. tavyai"sca mandira. m su"sobhatetaraa. m kai"scidityukte sa pratyuvaaca
Երբ ոմանք կ՚ըսէին տաճարին մասին թէ “զարդարուած է գեղեցիկ քարերով ու նուէրներով”,
6 yuuya. m yadida. m nicayana. m pa"syatha, asya paa. saa. naikopyanyapaa. saa. nopari na sthaasyati, sarvve bhuusaadbhavi. syanti kaaloyamaayaati|
ըսաւ. «Ասոնք որ կը տեսնէք, օրերը պիտի գան, երբ քար քարի վրայ պիտի չմնայ. ամէնը պիտի քակուի»:
7 tadaa te papracchu. h, he guro gha. taned. r"sii kadaa bhavi. syati? gha. tanaayaa etasyasa"scihna. m vaa ki. m bhavi. syati?
Հարցուցին իրեն. «Վարդապե՛տ, ե՞րբ պիտի ըլլայ ատիկա, եւ ի՞նչ է նշանը՝ թէ այդ բաները պիտի ըլլան»:
8 tadaa sa jagaada, saavadhaanaa bhavata yathaa yu. smaaka. m bhrama. m kopi na janayati, khii. s.tohamityuktvaa mama naamraa bahava upasthaasyanti sa kaala. h praaye. nopasthita. h, te. saa. m pa"scaanmaa gacchata|
Ան ալ ըսաւ. «Զգուշացէ՛ք որ չմոլորիք. որովհետեւ շատե՜ր պիտի գան իմ անունովս՝ ըսելով. “Ե՛ս եմ Քրիստոսը, ու ժամանակը մօտեցած է”. ուրեմն մի՛ երթաք անոնց ետեւէն:
9 yuddhasyopaplavasya ca vaarttaa. m "srutvaa maa "sa"nkadhva. m, yata. h prathamam etaa gha. tanaa ava"sya. m bhavi. syanti kintu naapaate yugaanto bhavi. syati|
Բայց երբ լսէք պատերազմներու եւ խառնակութիւններու մասին՝ մի՛ սարսափիք, որովհետեւ պէտք է որ նախ այդ բաները ըլլան, բայց վախճանը իսկոյն չէ»:
10 apara nca kathayaamaasa, tadaa de"sasya vipak. satvena de"so raajyasya vipak. satvena raajyam utthaasyati,
Այն ատեն ըսաւ անոնց. «Ազգ ազգի դէմ պիտի ելլէ, եւ թագաւորութիւն՝ թագաւորութեան դէմ.
11 naanaasthaane. su mahaabhuukampo durbhik. sa. m maarii ca bhavi. syanti, tathaa vyomama. n.dalasya bhaya"nkaradar"sanaanya"scaryyalak. sa. naani ca prakaa"sayi. syante|
տեղ-տեղ մեծ երկրաշարժներ պիտի ըլլան, սովեր ու ժանտախտներ. նաեւ երկինքէն սոսկալի բաներ եւ մեծ նշաններ պիտի ըլլան:
12 kintu sarvvaasaametaasaa. m gha. tanaanaa. m puurvva. m lokaa yu. smaan dh. rtvaa taa. dayi. syanti, bhajanaalaye kaaraayaa nca samarpayi. syanti mama naamakaara. naad yu. smaan bhuupaanaa. m "saasakaanaa nca sammukha. m ne. syanti ca|
Բայց այս բաներէն առաջ՝ իրենց ձեռքերը պիտի բարձրացնեն ձեր վրայ ու հալածեն ձեզ. ժողովարաններու եւ բանտերու պիտի մատնեն, ու թագաւորներու եւ կառավարիչներու առջեւ պիտի տարուիք՝ իմ անունիս համար:
13 saak. syaartham etaani yu. smaan prati gha. ti. syante|
Եւ ասիկա վկայութեան առիթի պիտի յանգի ձեզի համար:
14 tadaa kimuttara. m vaktavyam etat na cintayi. syaama iti mana. hsu ni"scitanuta|
Ուրեմն որոշեցէ՛ք որ նախապէս չմտածէք՝ թէ ի՛նչպէս պիտի պաշտպանէք դուք ձեզ:
15 vipak. saa yasmaat kimapyuttaram aapatti nca karttu. m na "sak. syanti taad. r"sa. m vaakpa. tutva. m j naana nca yu. smabhya. m daasyaami|
Որովհետեւ ես ձեզի բերան ու իմաստութիւն պիտի տամ, որուն պիտի չկարենան ընդդիմախօսել կամ դիմադրել ձեր բոլոր հակառակորդները:
16 ki nca yuuya. m pitraa maatraa bhraatraa bandhunaa j naatyaa ku. tumbena ca parakare. su samarpayi. syadhve; tataste yu. smaaka. m ka ncana ka ncana ghaatayi. syanti|
Պիտի մատնուիք ծնողներէ, եղբայրներէ, ազգականներէ եւ բարեկամներէ, ու ձեզմէ ոմանք պիտի մեռցուին:
17 mama naamna. h kaara. naat sarvvai rmanu. syai ryuuyam. rtiiyi. syadhve|
Բոլորին ատելի պիտի ըլլաք իմ անունիս համար.
18 kintu yu. smaaka. m "sira. hke"saikopi na vina. mk. syati,
բայց մա՛զ մը պիտի չկորսուի ձեր գլուխէն:
19 tasmaadeva dhairyyamavalambya svasvapraa. naan rak. sata|
Ձեր համբերութեամբ պիտի տիրանաք ձեր անձերուն»:
20 apara nca yiruu"saalampura. m sainyave. s.tita. m vilokya tasyocchinnataayaa. h samaya. h samiipa ityavagami. syatha|
«Երբ տեսնէք Երուսաղէմը՝ չորս կողմէն զօրքերով շրջապատուած, ա՛յն ատեն գիտցէք թէ մօտ է անոր աւերումը:
21 tadaa yihuudaade"sasthaa lokaa. h parvvata. m palaayantaa. m, ye ca nagare ti. s.thanti te de"saantara. m palaayantaa, ye ca graame ti. s.thanti te nagara. m na pravi"santu,
Այն ատեն Հրէաստանի մէջ եղողները լեռնե՛րը թող փախչին, եւ անոր մէջ եղողները թող հեռանան, ու անոնք որ արտերն են՝ թող չմտնեն անոր մէջ.
22 yatastadaa samucitada. n.danaaya dharmmapustake yaani sarvvaa. ni likhitaani taani saphalaani bhavi. syanti|
որովհետեւ այդ օրերը՝ վրէժխնդրութեան օրեր են, որպէսզի իրագործուին բոլոր գրուածները:
23 kintu yaa yaastadaa garbhavatya. h stanyadaavya"sca taamaa. m durgati rbhavi. syati, yata etaallokaan prati kopo de"se ca vi. samadurgati rgha. ti. syate|
Բայց վա՜յ այդ օրերը յղի եղողներուն եւ ծիծ տուողներուն, որովհետեւ մեծ հարկադրանք պիտի ըլլայ երկրի վրայ, ու բարկութիւն պիտի գայ այս ժողովուրդին վրայ:
24 vastutastu te kha"ngadhaaraparivva"nga. m lapsyante baddhaa. h santa. h sarvvade"se. su naayi. syante ca ki ncaanyade"siiyaanaa. m samayopasthitiparyyanta. m yiruu"saalampura. m tai. h padatalai rdalayi. syate|
Եւ սուրի բերանով պիտի իյնան, բոլոր ազգերուն մէջ գերի պիտի տարուին, ու Երուսաղէմը հեթանոսներուն ոտքի կոխան պիտի ըլլայ՝ մինչեւ որ լրանան հեթանոսներուն ժամանակները»:
25 suuryyacandranak. satre. su lak. sa. naadi bhavi. syanti, bhuvi sarvvade"siiyaanaa. m du. hkha. m cintaa ca sindhau viiciinaa. m tarjana. m garjana nca bhavi. syanti|
«Եւ արեւին, լուսինին ու աստղերուն վրայ նշաններ պիտի ըլլան, երկրի վրայ՝ ազգերը վարանումով պիտի կսկծին, եւ ծովն ու ալիքները պիտի գոռան:
26 bhuubhau bhaavigha. tanaa. m cintayitvaa manujaa bhiyaam. rtakalpaa bhavi. syanti, yato vyomama. n.dale tejasvino dolaayamaanaa bhavi. syanti|
Մարդոց սիրտերը պիտի նուաղին իրենց վախէն եւ երկրագունդին վրայ եկող բաներուն սպասելէն, որովհետեւ երկինքի զօրութիւնները պիտի սարսին:
27 tadaa paraakrame. naa mahaatejasaa ca meghaaruu. dha. m manu. syaputram aayaanta. m drak. syanti|
Այն ատեն պիտի տեսնեն մարդու Որդին ամպի մէջ եկած՝ զօրութեամբ ու մեծ փառքով:
28 kintvetaasaa. m gha. tanaanaamaarambhe sati yuuya. m mastakaanyuttolya uurdadhva. m drak. syatha, yato yu. smaaka. m mukte. h kaala. h savidho bhavi. syati|
Երբ այս բաները սկսին ըլլալ, ելէ՛ք եւ վերցուցէ՛ք ձեր գլուխը, որովհետեւ ձեր ազատագրութիւնը կը մօտենայ»:
29 tatastenaitad. r.s. taantakathaa kathitaa, pa"syata u. dumbaraadiv. rk. saa. naa. m
Առակ մըն ալ ըսաւ անոնց. «Տեսէ՛ք թզենին ու բոլոր ծառերը:
30 naviinapatraa. ni jaataaniiti d. r.s. tvaa nidaavakaala upasthita iti yathaa yuuya. m j naatu. m "saknutha,
Երբ արդէն բողբոջին, տեսնելով դուք ձեզմէ կը գիտնաք թէ արդէն ամառը մօտ է:
31 tathaa sarvvaasaamaasaa. m gha. tanaanaam aarambhe d. r.s. te satii"svarasya raajatva. m nika. tam ityapi j naasyatha|
Նոյնպէս դուք՝ երբ եղած տեսնէք ասոնք, գիտցէ՛ք թէ Աստուծոյ թագաւորութիւնը մօտ է:
32 yu. smaanaha. m yathaartha. m vadaami, vidyamaanalokaanaame. saa. m gamanaat puurvvam etaani gha. ti. syante|
Ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Այս սերունդը պիտի չանցնի, մինչեւ որ այս բոլոր բաները ըլլան”:
33 nabhobhuvorlopo bhavi. syati mama vaak tu kadaapi luptaa na bhavi. syati|
Երկինքն ու երկիրը պիտի անցնին, բայց իմ խօսքերս բնա՛ւ պիտի չանցնին»:
34 ataeva vi. samaa"sanena paanena ca saa. mmaarikacintaabhi"sca yu. smaaka. m citte. su matte. su taddinam akasmaad yu. smaan prati yathaa nopati. s.thati tadartha. m sve. su saavadhaanaasti. s.thata|
«Ուշադի՛ր եղէք դուք ձեզի, որպէսզի ձեր սիրտերը չծանրանան կերուխումով, արբեցութեամբ եւ այս կեանքին հոգերով, ու այդ օրը անակնկալօրէն չհասնի ձեր վրայ.
35 p. rthiviisthasarvvalokaan prati taddinam unmaatha iva upasthaasyati|
որովհետեւ վարմի մը պէս պիտի հասնի ամբողջ երկրի բոլոր բնակիչներուն վրայ:
36 yathaa yuuyam etadbhaavigha. tanaa uttarttu. m manujasutasya sammukhe sa. msthaatu nca yogyaa bhavatha kaara. naadasmaat saavadhaanaa. h santo nirantara. m praarthayadhva. m|
Ուրեմն հսկեցէ՛ք եւ ամէ՛ն ատեն աղերսեցէք, որպէսզի արժանանաք զերծ մնալու այս բոլորէն՝ որոնք պիտի ըլլան, ու կայնելու մարդու Որդիին առջեւ»:
37 apara nca sa divaa mandira upadi"sya raacai jaitunaadri. m gatvaati. s.that|
Յիսուս ցերեկները կը սորվեցնէր տաճարին մէջ. իսկ գիշերները՝ դուրս կ՚ելլէր ու կը կենար Ձիթենիներու կոչուած լեռը:
38 tata. h pratyuu. se laakaastatkathaa. m "srotu. m mandire tadantikam aagacchan|
Ամբողջ ժողովուրդը առտուն կանուխ կ՚երթար իրեն՝ տաճարին մէջ լսելու իր խօսքերը:

< luuka.h 21 >