< luuka.h 20 >

1 athaikadaa yii"su rmanidare susa. mvaada. m pracaarayan lokaanupadi"sati, etarhi pradhaanayaajakaa adhyaapakaa. h praa nca"sca tannika. tamaagatya papracchu. h
athaikadā yīśu rmanidarē susaṁvādaṁ pracārayan lōkānupadiśati, ētarhi pradhānayājakā adhyāpakāḥ prāñcaśca tannikaṭamāgatya papracchuḥ
2 kayaaj nayaa tva. m karmmaa. nyetaani karo. si? ko vaa tvaamaaj naapayat? tadasmaan vada|
kayājñayā tvaṁ karmmāṇyētāni karōṣi? kō vā tvāmājñāpayat? tadasmān vada|
3 sa pratyuvaaca, tarhi yu. smaanapi kathaamekaa. m p. rcchaami tasyottara. m vadata|
sa pratyuvāca, tarhi yuṣmānapi kathāmēkāṁ pr̥cchāmi tasyōttaraṁ vadata|
4 yohano majjanam ii"svarasya maanu. saa. naa. m vaaj naato jaata. m?
yōhanō majjanam īśvarasya mānuṣāṇāṁ vājñātō jātaṁ?
5 tataste mitho vivicya jagadu. h, yadii"svarasya vadaamastarhi ta. m kuto na pratyaita sa iti vak. syati|
tatastē mithō vivicya jagaduḥ, yadīśvarasya vadāmastarhi taṁ kutō na pratyaita sa iti vakṣyati|
6 yadi manu. syasyeti vadaamastarhi sarvve lokaa asmaan paa. saa. nai rhani. syanti yato yohan bhavi. syadvaadiiti sarvve d. r.dha. m jaananti|
yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|
7 ataeva te pratyuucu. h kasyaaj nayaa jaatam iti vaktu. m na "saknuma. h|
ataēva tē pratyūcuḥ kasyājñayā jātam iti vaktuṁ na śaknumaḥ|
8 tadaa yii"suravadat tarhi kayaaj nayaa karmmaa. nyetaati karomiiti ca yu. smaan na vak. syaami|
tadā yīśuravadat tarhi kayājñayā karmmāṇyētāti karōmīti ca yuṣmān na vakṣyāmi|
9 atha lokaanaa. m saak. saat sa imaa. m d. r.s. taantakathaa. m vaktumaarebhe, ka"scid draak. saak. setra. m k. rtvaa tat k. setra. m k. r.siivalaanaa. m haste. su samarpya bahukaalaartha. m duurade"sa. m jagaama|
atha lōkānāṁ sākṣāt sa imāṁ dr̥ṣṭāntakathāṁ vaktumārēbhē, kaścid drākṣākṣētraṁ kr̥tvā tat kṣētraṁ kr̥ṣīvalānāṁ hastēṣu samarpya bahukālārthaṁ dūradēśaṁ jagāma|
10 atha phalakaale phalaani grahiitu k. r.siivalaanaa. m samiipe daasa. m praahi. not kintu k. r.siivalaasta. m prah. rtya riktahasta. m visasarju. h|
atha phalakālē phalāni grahītu kr̥ṣīvalānāṁ samīpē dāsaṁ prāhiṇōt kintu kr̥ṣīvalāstaṁ prahr̥tya riktahastaṁ visasarjuḥ|
11 tata. h sodhipati. h punaranya. m daasa. m pre. sayaamaasa, te tamapi prah. rtya kuvyavah. rtya riktahasta. m visas. rju. h|
tataḥ sōdhipatiḥ punaranyaṁ dāsaṁ prēṣayāmāsa, tē tamapi prahr̥tya kuvyavahr̥tya riktahastaṁ visasr̥juḥ|
12 tata. h sa t. rtiiyavaaram anya. m praahi. not te tamapi k. sataa"nga. m k. rtvaa bahi rnicik. sipu. h|
tataḥ sa tr̥tīyavāram anyaṁ prāhiṇōt tē tamapi kṣatāṅgaṁ kr̥tvā bahi rnicikṣipuḥ|
13 tadaa k. setrapati rvicaarayaamaasa, mamedaanii. m ki. m karttavya. m? mama priye putre prahite te tamava"sya. m d. r.s. tvaa samaadari. syante|
tadā kṣētrapati rvicārayāmāsa, mamēdānīṁ kiṁ karttavyaṁ? mama priyē putrē prahitē tē tamavaśyaṁ dr̥ṣṭvā samādariṣyantē|
14 kintu k. r.siivalaasta. m niriik. sya paraspara. m vivicya procu. h, ayamuttaraadhikaarii aagacchataina. m hanmastatodhikaarosmaaka. m bhavi. syati|
kintu kr̥ṣīvalāstaṁ nirīkṣya parasparaṁ vivicya prōcuḥ, ayamuttarādhikārī āgacchatainaṁ hanmastatōdhikārōsmākaṁ bhaviṣyati|
15 tataste ta. m k. setraad bahi rnipaatya jaghnustasmaat sa k. setrapatistaan prati ki. m kari. syati?
tatastē taṁ kṣētrād bahi rnipātya jaghnustasmāt sa kṣētrapatistān prati kiṁ kariṣyati?
16 sa aagatya taan k. r.siivalaan hatvaa pare. saa. m haste. su tatk. setra. m samarpayi. syati; iti kathaa. m "srutvaa te. avadan etaad. r"sii gha. tanaa na bhavatu|
sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|
17 kintu yii"sustaanavalokya jagaada, tarhi, sthapataya. h kari. syanti graavaa. na. m yantu tucchaka. m| pradhaanaprastara. h ko. ne sa eva hi bhavi. syati| etasya "saastriiyavacanasya ki. m taatparyya. m?
kintu yīśustānavalōkya jagāda, tarhi, sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| pradhānaprastaraḥ kōṇē sa ēva hi bhaviṣyati| ētasya śāstrīyavacanasya kiṁ tātparyyaṁ?
18 apara. m tatpaa. saa. nopari ya. h pati. syati sa bha. mk. syate kintu yasyopari sa paa. saa. na. h pati. syati sa tena dhuulivac cuur. niibhavi. syati|
aparaṁ tatpāṣāṇōpari yaḥ patiṣyati sa bhaṁkṣyatē kintu yasyōpari sa pāṣāṇaḥ patiṣyati sa tēna dhūlivac cūrṇībhaviṣyati|
19 sosmaaka. m viruddha. m d. r.s. taantamima. m kathitavaan iti j naatvaa pradhaanayaajakaa adhyaapakaa"sca tadaiva ta. m dhartu. m vavaa nchu. h kintu lokebhyo bibhyu. h|
sōsmākaṁ viruddhaṁ dr̥ṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lōkēbhyō bibhyuḥ|
20 ataeva ta. m prati satarkaa. h santa. h katha. m tadvaakyado. sa. m dh. rtvaa ta. m de"saadhipasya saadhuve"sadhaari. na"scaraan tasya samiipe pre. sayaamaasu. h|
ataēva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadōṣaṁ dhr̥tvā taṁ dēśādhipasya sādhuvēśadhāriṇaścarān tasya samīpē prēṣayāmāsuḥ|
21 tadaa te ta. m papracchu. h, he upade"saka bhavaan yathaartha. m kathayan upadi"sati, kamapyanapek. sya satyatvenai"svara. m maargamupadi"sati, vayametajjaaniima. h|
tadā tē taṁ papracchuḥ, hē upadēśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapēkṣya satyatvēnaiśvaraṁ mārgamupadiśati, vayamētajjānīmaḥ|
22 kaisararaajaaya karosmaabhi rdeyo na vaa?
kaisararājāya karōsmābhi rdēyō na vā?
23 sa te. saa. m va ncana. m j naatvaavadat kuto maa. m pariik. sadhve? maa. m mudraameka. m dar"sayata|
sa tēṣāṁ vañcanaṁ jñātvāvadat kutō māṁ parīkṣadhvē? māṁ mudrāmēkaṁ darśayata|
24 iha likhitaa muurtiriya. m naama ca kasya? te. avadan kaisarasya|
iha likhitā mūrtiriyaṁ nāma ca kasya? tē'vadan kaisarasya|
25 tadaa sa uvaaca, tarhi kaisarasya dravya. m kaisaraaya datta; ii"svarasya tu dravyamii"svaraaya datta|
tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|
26 tasmaallokaanaa. m saak. saat tatkathaayaa. h kamapi do. sa. m dhartumapraapya te tasyottaraad aa"scaryya. m manyamaanaa mauninastasthu. h|
tasmāllōkānāṁ sākṣāt tatkathāyāḥ kamapi dōṣaṁ dhartumaprāpya tē tasyōttarād āścaryyaṁ manyamānā mauninastasthuḥ|
27 apara nca "sma"saanaadutthaanaana"ngiikaari. naa. m siduukinaa. m kiyanto janaa aagatya ta. m papracchu. h,
aparañca śmaśānādutthānānaṅgīkāriṇāṁ sidūkināṁ kiyantō janā āgatya taṁ papracchuḥ,
28 he upade"saka "saastre muusaa asmaan pratiiti lilekha yasya bhraataa bhaaryyaayaa. m satyaa. m ni. hsantaano mriyate sa tajjaayaa. m vivahya tadva. m"sam utpaadayi. syati|
hē upadēśaka śāstrē mūsā asmān pratīti lilēkha yasya bhrātā bhāryyāyāṁ satyāṁ niḥsantānō mriyatē sa tajjāyāṁ vivahya tadvaṁśam utpādayiṣyati|
29 tathaaca kecit sapta bhraatara aasan te. saa. m jye. s.tho bhraataa vivahya nirapatya. h praa. naan jahau|
tathāca kēcit sapta bhrātara āsan tēṣāṁ jyēṣṭhō bhrātā vivahya nirapatyaḥ prāṇān jahau|
30 atha dvitiiyastasya jaayaa. m vivahya nirapatya. h san mamaara| t. rtiiya"sca taameva vyuvaaha;
atha dvitīyastasya jāyāṁ vivahya nirapatyaḥ san mamāra| tr̥tīyaśca tāmēva vyuvāha;
31 ittha. m sapta bhraatarastaameva vivahya nirapatyaa. h santo mamru. h|
itthaṁ sapta bhrātarastāmēva vivahya nirapatyāḥ santō mamruḥ|
32 "se. se saa strii ca mamaara|
śēṣē sā strī ca mamāra|
33 ataeva "sma"saanaadutthaanakaale te. saa. m saptajanaanaa. m kasya saa bhaaryyaa bhavi. syati? yata. h saa te. saa. m saptaanaameva bhaaryyaasiit|
ataēva śmaśānādutthānakālē tēṣāṁ saptajanānāṁ kasya sā bhāryyā bhaviṣyati? yataḥ sā tēṣāṁ saptānāmēva bhāryyāsīt|
34 tadaa yii"su. h pratyuvaaca, etasya jagato lokaa vivahanti vaagdattaa"sca bhavanti (aiōn g165)
tadā yīśuḥ pratyuvāca, ētasya jagatō lōkā vivahanti vāgdattāśca bhavanti (aiōn g165)
35 kintu ye tajjagatpraaptiyogyatvena ga. nitaa. m bhavi. syanti "sma"saanaaccotthaasyanti te na vivahanti vaagdattaa"sca na bhavanti, (aiōn g165)
kintu yē tajjagatprāptiyōgyatvēna gaṇitāṁ bhaviṣyanti śmaśānāccōtthāsyanti tē na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
36 te puna rna mriyante kintu "sma"saanaadutthaapitaa. h santa ii"svarasya santaanaa. h svargiiyaduutaanaa. m sad. r"saa"sca bhavanti|
tē puna rna mriyantē kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadr̥śāśca bhavanti|
37 adhikantu muusaa. h stambopaakhyaane parame"svara iibraahiima ii"svara ishaaka ii"svaro yaakuuba"sce"svara ityuktvaa m. rtaanaa. m "sma"saanaad utthaanasya pramaa. na. m lilekha|
adhikantu mūsāḥ stambōpākhyānē paramēśvara ībrāhīma īśvara ishāka īśvarō yākūbaścēśvara ityuktvā mr̥tānāṁ śmaśānād utthānasya pramāṇaṁ lilēkha|
38 ataeva ya ii"svara. h sa m. rtaanaa. m prabhu rna kintu jiivataameva prabhu. h, tannika. te sarvve jiivanta. h santi|
ataēva ya īśvaraḥ sa mr̥tānāṁ prabhu rna kintu jīvatāmēva prabhuḥ, tannikaṭē sarvvē jīvantaḥ santi|
39 iti "srutvaa kiyantodhyaapakaa uucu. h, he upade"saka bhavaan bhadra. m pratyuktavaan|
iti śrutvā kiyantōdhyāpakā ūcuḥ, hē upadēśaka bhavān bhadraṁ pratyuktavān|
40 ita. h para. m ta. m kimapi pra. s.ta. m te. saa. m pragalbhataa naabhuut|
itaḥ paraṁ taṁ kimapi praṣṭaṁ tēṣāṁ pragalbhatā nābhūt|
41 pa"scaat sa taan uvaaca, ya. h khrii. s.ta. h sa daayuuda. h santaana etaa. m kathaa. m lokaa. h katha. m kathayanti?
paścāt sa tān uvāca, yaḥ khrīṣṭaḥ sa dāyūdaḥ santāna ētāṁ kathāṁ lōkāḥ kathaṁ kathayanti?
42 yata. h mama prabhumida. m vaakyamavadat parame"svara. h| tava "satruunaha. m yaavat paadapii. tha. m karomi na| taavat kaala. m madiiye tva. m dak. sapaar"sva upaavi"sa|
yataḥ mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa|
43 iti kathaa. m daayuud svaya. m giitagranthe. avadat|
iti kathāṁ dāyūd svayaṁ gītagranthē'vadat|
44 ataeva yadi daayuud ta. m prabhu. m vadati, tarhi sa katha. m tasya santaano bhavati?
ataēva yadi dāyūd taṁ prabhuṁ vadati, tarhi sa kathaṁ tasya santānō bhavati?
45 pa"scaad yii"su. h sarvvajanaanaa. m kar. nagocare "si. syaanuvaaca,
paścād yīśuḥ sarvvajanānāṁ karṇagōcarē śiṣyānuvāca,
46 ye. adhyaapakaa diirghaparicchada. m paridhaaya bhramanti, ha. t.taapa. nayo rnamaskaare bhajanagehasya proccaasane bhojanag. rhasya pradhaanasthaane ca priiyante
yē'dhyāpakā dīrghaparicchadaṁ paridhāya bhramanti, haṭṭāpaṇayō rnamaskārē bhajanagēhasya prōccāsanē bhōjanagr̥hasya pradhānasthānē ca prīyantē
47 vidhavaanaa. m sarvvasva. m grasitvaa chalena diirghakaala. m praarthayante ca te. su saavadhaanaa bhavata, te. saamugrada. n.do bhavi. syati|
vidhavānāṁ sarvvasvaṁ grasitvā chalēna dīrghakālaṁ prārthayantē ca tēṣu sāvadhānā bhavata, tēṣāmugradaṇḍō bhaviṣyati|

< luuka.h 20 >