< luuka.h 2 >

1 apara nca tasmin kaale raajyasya sarvve. saa. m lokaanaa. m naamaani lekhayitum agastakaisara aaj naapayaamaasa| 2 tadanusaare. na kurii. niyanaamani suriyaade"sasya "saasake sati naamalekhana. m praarebhe| 3 ato heto rnaama lekhitu. m sarvve janaa. h sviiya. m sviiya. m nagara. m jagmu. h| 4 tadaanii. m yuu. saph naama lekhitu. m vaagdattayaa svabhaaryyayaa garbbhavatyaa mariyamaa saha svaya. m daayuuda. h sajaativa. m"sa iti kaara. naad gaaliilprade"sasya naasaratnagaraad 5 yihuudaaprade"sasya baitlehamaakhya. m daayuudnagara. m jagaama| 6 anyacca tatra sthaane tayosti. s.thato. h sato rmariyama. h prasuutikaala upasthite 7 saa ta. m prathamasuta. m praaso. s.ta kintu tasmin vaasag. rhe sthaanaabhaavaad baalaka. m vastre. na ve. s.tayitvaa go"saalaayaa. m sthaapayaamaasa| 8 anantara. m ye kiyanto me. sapaalakaa. h svame. savrajarak. saayai tatprade"se sthitvaa rajanyaa. m praantare prahari. na. h karmma kurvvanti, 9 te. saa. m samiipa. m parame"svarasya duuta aagatyopatasthau; tadaa catu. spaar"sve parame"svarasya tejasa. h prakaa"sitatvaat te. ati"sa"sa"nkire| 10 tadaa sa duuta uvaaca maa bhai. s.ta pa"syataadya daayuuda. h pure yu. smannimitta. m traataa prabhu. h khrii. s.to. ajani. s.ta, 11 sarvve. saa. m lokaanaa. m mahaanandajanakam ima. m ma"ngalav. rttaanta. m yu. smaan j naapayaami| 12 yuuya. m (tatsthaana. m gatvaa) vastrave. s.tita. m ta. m baalaka. m go"saalaayaa. m "sayana. m drak. syatha yu. smaan pratiida. m cihna. m bhavi. syati| 13 duuta imaa. m kathaa. m kathitavati tatraakasmaat svargiiyaa. h p. rtanaa aagatya kathaam imaa. m kathayitve"svarasya gu. naananvavaadi. su. h, yathaa, 14 sarvvordvvasthairii"svarasya mahimaa samprakaa"syataa. m| "saantirbhuuyaat p. rthivyaastu santo. sa"sca naraan prati|| 15 tata. h para. m te. saa. m sannidhe rduutaga. ne svarga. m gate me. sapaalakaa. h parasparam avecan aagacchata prabhu. h parame"svaro yaa. m gha. tanaa. m j naapitavaan tasyaa yaatharya. m j naatu. m vayamadhunaa baitlehampura. m yaama. h| 16 pa"scaat te tuur. na. m vrajitvaa mariyama. m yuu. sapha. m go"saalaayaa. m "sayana. m baalaka nca dad. r"su. h| 17 ittha. m d. r.s. tvaa baalakasyaarthe proktaa. m sarvvakathaa. m te praacaarayaa ncakru. h| 18 tato ye lokaa me. sarak. sakaa. naa. m vadanebhyastaa. m vaarttaa. m "su"sruvuste mahaa"scaryya. m menire| 19 kintu mariyam etatsarvvagha. tanaanaa. m taatparyya. m vivicya manasi sthaapayaamaasa| 20 tatpa"scaad duutavij naptaanuruupa. m "srutvaa d. r.s. tvaa ca me. sapaalakaa ii"svarasya gu. naanuvaada. m dhanyavaada nca kurvvaa. naa. h paraav. rtya yayu. h| 21 atha baalakasya tvakchedanakaale. a.s. tamadivase samupasthite tasya garbbhasthite. h purvva. m svargiiyaduuto yathaaj naapayat tadanuruupa. m te tannaamadheya. m yii"suriti cakrire| 22 tata. h para. m muusaalikhitavyavasthaayaa anusaare. na mariyama. h "sucitvakaala upasthite, 23 "prathamaja. h sarvva. h puru. sasantaana. h parame"svare samarpyataa. m," iti parame"svarasya vyavasthayaa 24 yii"su. m parame"svare samarpayitum "saastriiyavidhyukta. m kapotadvaya. m paaraavata"saavakadvaya. m vaa bali. m daatu. m te ta. m g. rhiitvaa yiruu"saalamam aayayu. h| 25 yiruu"saalampuranivaasii "simiyonnaamaa dhaarmmika eka aasiit sa israayela. h saantvanaamapek. sya tasthau ki nca pavitra aatmaa tasminnaavirbhuuta. h| 26 apara. m prabhu. naa parame"svare. naabhi. sikte traatari tvayaa na d. r.s. te tva. m na mari. syasiiti vaakya. m pavitre. na aatmanaa tasma praakathyata| 27 apara nca yadaa yii"so. h pitaa maataa ca tadartha. m vyavasthaanuruupa. m karmma karttu. m ta. m mandiram aaninyatustadaa 28 "simiyon aatmana aakar. sa. nena mandiramaagatya ta. m kro. de nidhaaya ii"svarasya dhanyavaada. m k. rtvaa kathayaamaasa, yathaa, 29 he prabho tava daasoya. m nijavaakyaanusaarata. h| idaaniintu sakalyaa. no bhavataa sa. mvis. rjyataam| 30 yata. h sakalade"sasya diiptaye diiptiruupaka. m| 31 israayeliiyalokasya mahaagauravaruupaka. m| 32 ya. m traayaka. m janaanaantu sammukhe tvamajiijana. h| saeva vidyate. asmaaka. m dhrava. m nayananagocare|| 33 tadaanii. m tenoktaa etaa. h sakalaa. h kathaa. h "srutvaa tasya maataa yuu. saph ca vismaya. m menaate| 34 tata. h para. m "simiyon tebhya aa"si. sa. m dattvaa tanmaatara. m mariyamam uvaaca, pa"sya israayelo va. m"samadhye bahuunaa. m paatanaayotthaapanaaya ca tathaa virodhapaatra. m bhavitu. m, bahuunaa. m guptamanogataanaa. m praka. tiikara. naaya baalakoya. m niyuktosti| 35 tasmaat tavaapi praa. naa. h "suulena vyatsyante| 36 apara nca aa"serasya va. m"siiyaphinuuyelo duhitaa hannaakhyaa atijaratii bhavi. syadvaadinyekaa yaa vivaahaat para. m sapta vatsaraan patyaa saha nyavasat tato vidhavaa bhuutvaa catura"siitivar. savaya. hparyyanata. m 37 mandire sthitvaa praarthanopavaasairdivaani"sam ii"svaram asevata saapi strii tasmin samaye mandiramaagatya 38 parame"svarasya dhanyavaada. m cakaara, yiruu"saalampuravaasino yaavanto lokaa muktimapek. sya sthitaastaan yii"sorv. rttaanta. m j naapayaamaasa| 39 ittha. m parame"svarasya vyavasthaanusaare. na sarvve. su karmmasu k. rte. su tau puna"sca gaaliilo naasaratnaamaka. m nijanagara. m pratasthaate| 40 tatpa"scaad baalaka. h "sariire. na v. rddhimetya j naanena paripuur. na aatmanaa "saktimaa. m"sca bhavitumaarebhe tathaa tasmin ii"svaraanugraho babhuuva| 41 tasya pitaa maataa ca prativar. sa. m nistaarotsavasamaye yiruu"saalamam agacchataam| 42 apara nca yii"sau dvaada"savar. savayaske sati tau parvvasamayasya riityanusaare. na yiruu"saalama. m gatvaa 43 paarvva. na. m sampaadya punarapi vyaaghuyya yaata. h kintu yii"surbaalako yiruu"saalami ti. s.thati| yuu. saph tanmaataa ca tad aviditvaa 44 sa sa"ngibhi. h saha vidyata etacca budvvaa dinaikagamyamaarga. m jagmatu. h| kintu "se. se j naatibandhuunaa. m samiipe m. rgayitvaa tadudde"samapraapya 45 tau punarapi yiruu"saalamam paraav. rtyaagatya ta. m m. rgayaa ncakratu. h| 46 atha dinatrayaat para. m pa. n.ditaanaa. m madhye te. saa. m kathaa. h "s. r.nvan tattva. m p. rccha. m"sca mandire samupavi. s.ta. h sa taabhyaa. m d. r.s. ta. h| 47 tadaa tasya buddhyaa pratyuttarai"sca sarvve "srotaaro vismayamaapadyante| 48 taad. r"sa. m d. r.s. tvaa tasya janako jananii ca camaccakratu. h ki nca tasya maataa tamavadat, he putra, kathamaavaa. m pratiittha. m samaacarastvam? pa"sya tava pitaaha nca "sokaakulau santau tvaamanvicchaava. h sma| 49 tata. h sovadat kuto maam anvaicchata. m? piturg. rhe mayaa sthaatavyam etat ki. m yuvaabhyaa. m na j naayate? 50 kintu tau tasyaitadvaakyasya taatparyya. m boddhu. m naa"saknutaa. m| 51 tata. h para. m sa taabhyaa. m saha naasarata. m gatvaa tayorva"siibhuutastasthau kintu sarvvaa etaa. h kathaastasya maataa manasi sthaapayaamaasa| 52 atha yii"so rbuddhi. h "sariira nca tathaa tasmin ii"svarasya maanavaanaa ncaanugraho varddhitum aarebhe|

< luuka.h 2 >