< luuka.h 19 >

1 yadaa yii"su ryiriihopura. m pravi"sya tanmadhyena gaccha. mstadaa 2 sakkeyanaamaa karasa ncaayinaa. m pradhaano dhanavaaneko 3 yii"su. h kiid. rgiti dra. s.tu. m ce. s.titavaan kintu kharvvatvaallokasa. mghamadhye taddar"sanamapraapya 4 yena pathaa sa yaasyati tatpathe. agre dhaavitvaa ta. m dra. s.tum u. dumbaratarumaaruroha| 5 pa"scaad yii"sustatsthaanam itvaa uurddhva. m vilokya ta. m d. r.s. tvaavaadiit, he sakkeya tva. m "siighramavaroha mayaadya tvadgehe vastavya. m| 6 tata. h sa "siighramavaruhya saahlaada. m ta. m jagraaha| 7 tad d. r.s. tvaa sarvve vivadamaanaa vaktumaarebhire, sotithitvena du. s.talokag. rha. m gacchati| 8 kintu sakkeyo da. n.daayamaano vaktumaarebhe, he prabho pa"sya mama yaa sampattirasti tadarddha. m daridrebhyo dade, aparam anyaaya. m k. rtvaa kasmaadapi yadi kadaapi ki ncit mayaa g. rhiita. m tarhi taccaturgu. na. m dadaami| 9 tadaa yii"sustamuktavaan ayamapi ibraahiima. h santaano. ata. h kaara. naad adyaasya g. rhe traa. namupasthita. m| 10 yad haarita. m tat m. rgayitu. m rak. situ nca manu. syaputra aagatavaan| 11 atha sa yiruu"saalama. h samiipa upaati. s.thad ii"svararaajatvasyaanu. s.thaana. m tadaiva bhavi. syatiiti lokairanvabhuuyata, tasmaat sa "srot. rbhya. h punard. r.s. taantakathaam utthaapya kathayaamaasa| 12 kopi mahaalloko nijaartha. m raajatvapada. m g. rhiitvaa punaraagantu. m duurade"sa. m jagaama| 13 yaatraakaale nijaan da"sadaasaan aahuuya da"sasvar. namudraa dattvaa mamaagamanaparyyanta. m vaa. nijya. m kurutetyaadide"sa| 14 kintu tasya prajaastamavaj naaya manu. syamenam asmaakamupari raajatva. m na kaarayivyaama imaa. m vaarttaa. m tannika. te prerayaamaasu. h| 15 atha sa raajatvapada. m praapyaagatavaan ekaiko jano baa. nijyena ki. m labdhavaan iti j naatu. m ye. su daase. su mudraa arpayat taan aahuuyaanetum aadide"sa| 16 tadaa prathama aagatya kathitavaan, he prabho tava tayaikayaa mudrayaa da"samudraa labdhaa. h| 17 tata. h sa uvaaca tvamuttamo daasa. h svalpena vi"svaasyo jaata ita. h kaara. naat tva. m da"sanagaraa. naam adhipo bhava| 18 dvitiiya aagatya kathitavaan, he prabho tavaikayaa mudrayaa pa ncamudraa labdhaa. h| 19 tata. h sa uvaaca, tva. m pa ncaanaa. m nagaraa. naamadhipati rbhava| 20 tatonya aagatya kathayaamaasa, he prabho pa"sya tava yaa mudraa aha. m vastre baddhvaasthaapaya. m seya. m| 21 tva. m k. rpa. no yannaasthaapayastadapi g. rhlaasi, yannaavapastadeva ca chinatsi tatoha. m tvatto bhiita. h| 22 tadaa sa jagaada, re du. s.tadaasa tava vaakyena tvaa. m do. si. na. m kari. syaami, yadaha. m naasthaapaya. m tadeva g. rhlaami, yadaha. m naavapa nca tadeva chinadmi, etaad. r"sa. h k. rpa. nohamiti yadi tva. m jaanaasi, 23 tarhi mama mudraa ba. nijaa. m nika. te kuto naasthaapaya. h? tayaa k. rte. aham aagatya kusiidena saarddha. m nijamudraa apraapsyam| 24 pa"scaat sa samiipasthaan janaan aaj naapayat asmaat mudraa aaniiya yasya da"samudraa. h santi tasmai datta| 25 te procu. h prabho. asya da"samudraa. h santi| 26 yu. smaanaha. m vadaami yasyaa"sraye vaddhate. adhika. m tasmai daayi. syate, kintu yasyaa"sraye na varddhate tasya yadyadasti tadapi tasmaan naayi. syate| 27 kintu mamaadhipatitvasya va"satve sthaatum asammanyamaanaa ye mama ripavastaanaaniiya mama samak. sa. m sa. mharata| 28 ityupade"sakathaa. m kathayitvaa sograga. h san yiruu"saalamapura. m yayau| 29 tato baitphagiibaithaniiyaagraamayo. h samiipe jaitunaadrerantikam itvaa "si. syadvayam ityuktvaa pre. sayaamaasa, 30 yuvaamamu. m sammukhasthagraama. m pravi"syaiva ya. m kopi maanu. sa. h kadaapi naarohat ta. m garddabha"saavaka. m baddha. m drak. syathasta. m mocayitvaanayata. m| 31 tatra kuto mocayatha. h? iti cet kopi vak. syati tarhi vak. syatha. h prabheratra prayojanam aaste| 32 tadaa tau praritau gatvaa tatkathaanusaare. na sarvva. m praaptau| 33 gardabha"saavakamocanakaale tatvaamina uucu. h, gardabha"saavaka. m kuto mocayatha. h? 34 taavuucatu. h prabhoratra prayojanam aaste| 35 pa"scaat tau ta. m gardabha"saavaka. m yii"sorantikamaaniiya tatp. r.s. the nijavasanaani paatayitvaa tadupari yii"sumaarohayaamaasatu. h| 36 atha yaatraakaale lokaa. h pathi svavastraa. ni paatayitum aarebhire| 37 apara. m jaitunaadrerupatyakaam itvaa "si. syasa. mgha. h puurvvad. r.s. taani mahaakarmmaa. ni sm. rtvaa, 38 yo raajaa prabho rnaamnaayaati sa dhanya. h svarge ku"sala. m sarvvocce jayadhvani rbhavatu, kathaametaa. m kathayitvaa saanandam ucairii"svara. m dhanya. m vaktumaarebhe| 39 tadaa lokaara. nyamadhyasthaa. h kiyanta. h phiruu"sinastat "srutvaa yii"su. m procu. h, he upade"saka sva"si. syaan tarjaya| 40 sa uvaaca, yu. smaanaha. m vadaami yadyamii niiravaasti. s.thanti tarhi paa. saa. naa ucai. h kathaa. h kathayi. syanti| 41 pa"scaat tatpuraantikametya tadavalokya saa"srupaata. m jagaada, 42 haa haa cet tvamagre. aj naasyathaa. h, tavaasminneva dine vaa yadi svama"ngalam upaalapsyathaa. h, tarhyuttamam abhavi. syat, kintu k. sa. nesmin tattava d. r.s. teragocaram bhavati| 43 tva. m svatraa. nakaale na mano nyadhatthaa iti heto ryatkaale tava ripavastvaa. m caturdik. su praaciire. na ve. s.tayitvaa rotsyanti 44 baalakai. h saarddha. m bhuumisaat kari. syanti ca tvanmadhye paa. saa. naikopi paa. saa. nopari na sthaasyati ca, kaala iid. r"sa upasthaasyati| 45 atha madhyemandira. m pravi"sya tatratyaan krayivikrayi. no bahi. skurvvan 46 avadat madg. rha. m praarthanaag. rhamiti lipiraaste kintu yuuya. m tadeva cairaa. naa. m gahvara. m kurutha| 47 pa"scaat sa pratyaha. m madhyemandiram upadide"sa; tata. h pradhaanayaajakaa adhyaapakaa. h praaciinaa"sca ta. m naa"sayitu. m cice. s.tire; 48 kintu tadupade"se sarvve lokaa nivi. s.tacittaa. h sthitaastasmaat te tatkarttu. m naavakaa"sa. m praapu. h|

< luuka.h 19 >