< luuka.h 18 >

1 apara nca lokairaklaantai rnirantara. m praarthayitavyam ityaa"sayena yii"sunaa d. r.s. taanta eka. h kathita. h| 2 kutracinnagare ka"scit praa. dvivaaka aasiit sa ii"svaraannaabibhet maanu. saa. m"sca naamanyata| 3 atha tatpuravaasinii kaacidvidhavaa tatsamiipametya vivaadinaa saha mama vivaada. m pari. skurvviti nivedayaamaasa| 4 tata. h sa praa. dvivaaka. h kiyaddinaani na tada"ngiik. rtavaan pa"scaaccitte cintayaamaasa, yadyapii"svaraanna bibhemi manu. syaanapi na manye 5 tathaapye. saa vidhavaa maa. m kli"snaati tasmaadasyaa vivaada. m pari. skari. syaami nocet saa sadaagatya maa. m vyagra. m kari. syati| 6 pa"scaat prabhuravadad asaavanyaayapraa. dvivaako yadaaha tatra mano nidhadhva. m| 7 ii"svarasya ye. abhirucitalokaa divaani"sa. m praarthayante sa bahudinaani vilambyaapi te. saa. m vivaadaan ki. m na pari. skari. syati? 8 yu. smaanaha. m vadaami tvarayaa pari. skari. syati, kintu yadaa manu. syaputra aagami. syati tadaa p. rthivyaa. m kimiid. r"sa. m vi"svaasa. m praapsyati? 9 ye svaan dhaarmmikaan j naatvaa paraan tucchiikurvvanti etaad. rgbhya. h, kiyadbhya ima. m d. r.s. taanta. m kathayaamaasa| 10 eka. h phiruu"syapara. h karasa ncaayii dvaavimau praarthayitu. m mandira. m gatau| 11 tato. asau phiruu"syekapaar"sve ti. s.than he ii"svara ahamanyalokavat lo. thayitaanyaayii paaradaarika"sca na bhavaami asya karasa ncaayinastulya"sca na, tasmaattvaa. m dhanya. m vadaami| 12 saptasu dine. su dinadvayamupavasaami sarvvasampatte rda"samaa. m"sa. m dadaami ca, etatkathaa. m kathayan praarthayaamaasa| 13 kintu sa karasa ncaayi duure ti. s.than svarga. m dra. s.tu. m necchan vak. sasi karaaghaata. m kurvvan he ii"svara paapi. s.tha. m maa. m dayasva, ittha. m praarthayaamaasa| 14 yu. smaanaha. m vadaami, tayordvayo rmadhye kevala. h karasa ncaayii pu. nyavattvena ga. nito nijag. rha. m jagaama, yato ya. h ka"scit svamunnamayati sa naamayi. syate kintu ya. h ka"scit sva. m namayati sa unnamayi. syate| 15 atha "si"suunaa. m gaatraspar"saartha. m lokaastaan tasya samiipamaaninyu. h "si. syaastad d. r.s. tvaanet. rn tarjayaamaasu. h, 16 kintu yii"sustaanaahuuya jagaada, mannika. tam aagantu. m "si"suun anujaaniidhva. m taa. m"sca maa vaarayata; yata ii"svararaajyaadhikaari. na e. saa. m sad. r"saa. h| 17 aha. m yu. smaan yathaartha. m vadaami, yo jana. h "si"so. h sad. r"so bhuutvaa ii"svararaajya. m na g. rhlaati sa kenaapi prakaare. na tat prave. s.tu. m na "saknoti| 18 aparam ekodhipatista. m papraccha, he paramaguro, anantaayu. sa. h praaptaye mayaa ki. m karttavya. m? (aiōnios g166) 19 yii"suruvaaca, maa. m kuta. h parama. m vadasi? ii"svara. m vinaa kopi paramo na bhavati| 20 paradaaraan maa gaccha, nara. m maa jahi, maa coraya, mithyaasaak. sya. m maa dehi, maatara. m pitara nca sa. mmanyasva, etaa yaa aaj naa. h santi taastva. m jaanaasi| 21 tadaa sa uvaaca, baalyakaalaat sarvvaa etaa aacaraami| 22 iti kathaa. m "srutvaa yii"sustamavadat, tathaapi tavaika. m karmma nyuunamaaste, nija. m sarvvasva. m vikriiya daridrebhyo vitara, tasmaat svarge dhana. m praapsyasi; tata aagatya mamaanugaamii bhava| 23 kintvetaa. m kathaa. m "srutvaa sodhipati. h "su"soca, yatastasya bahudhanamaasiit| 24 tadaa yii"sustamati"sokaanvita. m d. r.s. tvaa jagaada, dhanavataam ii"svararaajyaprave"sa. h kiid. rg du. skara. h| 25 ii"svararaajye dhanina. h prave"saat suuce"schidre. na mahaa"ngasya gamanaagamane sukare| 26 "srotaara. h papracchustarhi kena paritraa. na. m praapsyate? 27 sa uktavaan, yan maanu. se. naa"sakya. m tad ii"svare. na "sakya. m| 28 tadaa pitara uvaaca, pa"sya vaya. m sarvvasva. m parityajya tava pa"scaadgaamino. abhavaama| 29 tata. h sa uvaaca, yu. smaanaha. m yathaartha. m vadaami, ii"svararaajyaartha. m g. rha. m pitarau bhraat. rga. na. m jaayaa. m santaanaa. m"sca tyaktavaa 30 iha kaale tato. adhika. m parakaale. anantaayu"sca na praapsyati loka iid. r"sa. h kopi naasti| (aiōn g165, aiōnios g166) 31 anantara. m sa dvaada"sa"si. syaanaahuuya babhaa. se, pa"syata vaya. m yiruu"saalamnagara. m yaama. h, tasmaat manu. syaputre bhavi. syadvaadibhirukta. m yadasti tadanuruupa. m ta. m prati gha. ti. syate; 32 vastutastu so. anyade"siiyaanaa. m haste. su samarpayi. syate, te tamupahasi. syanti, anyaayamaacari. syanti tadvapu. si ni. s.thiiva. m nik. sepsyanti, ka"saabhi. h prah. rtya ta. m hani. syanti ca, 33 kintu t. rtiiyadine sa "sma"saanaad utthaasyati| 34 etasyaa. h kathaayaa abhipraaya. m ki ncidapi te boddhu. m na "seku. h te. saa. m nika. te. aspa. s.tatavaat tasyaitaasaa. m kathaanaam aa"saya. m te j naatu. m na "seku"sca| 35 atha tasmin yiriiho. h purasyaantika. m praapte ka"scidandha. h patha. h paar"sva upavi"sya bhik. saam akarot 36 sa lokasamuuhasya gamana"sabda. m "srutvaa tatkaara. na. m p. r.s. tavaan| 37 naasaratiiyayii"suryaatiiti lokairukte sa uccairvaktumaarebhe, 38 he daayuuda. h santaana yii"so maa. m dayasva| 39 tatogragaaminasta. m maunii ti. s.theti tarjayaamaasu. h kintu sa punaaruvan uvaaca, he daayuuda. h santaana maa. m dayasva| 40 tadaa yii"su. h sthagito bhuutvaa svaantike tamaanetum aadide"sa| 41 tata. h sa tasyaantikam aagamat, tadaa sa ta. m papraccha, tva. m kimicchasi? tvadarthamaha. m ki. m kari. syaami? sa uktavaan, he prabho. aha. m dra. s.tu. m labhai| 42 tadaa yii"suruvaaca, d. r.s. ti"sakti. m g. rhaa. na tava pratyayastvaa. m svastha. m k. rtavaan| 43 tatastatk. sa. naat tasya cak. su. sii prasanne; tasmaat sa ii"svara. m dhanya. m vadan tatpa"scaad yayau, tadaalokya sarvve lokaa ii"svara. m pra"sa. msitum aarebhire|

< luuka.h 18 >