< luuka.h 18 >

1 apara nca lokairaklaantai rnirantara. m praarthayitavyam ityaa"sayena yii"sunaa d. r.s. taanta eka. h kathita. h|
وَضَرَبَ لَهُمْ مَثَلاً فِي وُجُوبِ الصَّلاَةِ دَائِماً وَدُونَ مَلَلٍ،١
2 kutracinnagare ka"scit praa. dvivaaka aasiit sa ii"svaraannaabibhet maanu. saa. m"sca naamanyata|
قَالَ: «كَانَ فِي مَدِينَةٍ قَاضٍ لاَ يَخَافُ اللهَ وَلاَ يَحْتَرِمُ إِنْسَاناً.٢
3 atha tatpuravaasinii kaacidvidhavaa tatsamiipametya vivaadinaa saha mama vivaada. m pari. skurvviti nivedayaamaasa|
وَكَانَ فِي تِلْكَ الْمَدِينَةِ أَرْمَلَةٌ كَانَتْ تَأْتِي إِلَيْهِ قَائِلَةً: أَنْصِفْنِي مِنْ خَصْمِي!٣
4 tata. h sa praa. dvivaaka. h kiyaddinaani na tada"ngiik. rtavaan pa"scaaccitte cintayaamaasa, yadyapii"svaraanna bibhemi manu. syaanapi na manye
فَظَلَّ يَرْفُضُ طَلَبَهَا مُدَّةً مِنَ الزَّمَنِ. وَلكِنَّهُ بَعْدَ ذلِكَ قَالَ فِي نَفْسِهِ: حَتَّى لَوْ كُنْتُ لاَ أَخَافُ اللهَ وَلاَ أَحْتَرِمُ إِنْسَاناً،٤
5 tathaapye. saa vidhavaa maa. m kli"snaati tasmaadasyaa vivaada. m pari. skari. syaami nocet saa sadaagatya maa. m vyagra. m kari. syati|
فَمَهْمَا يَكُنْ، فَلأَنَّ هذِهِ الأَرْمَلَةَ تُزْعِجُنِي سَأُنْصِفُهَا، لِئَلاَّ تَأْتِيَ دَائِماً فَتُصَدِّعَ رَأْسِي!»٥
6 pa"scaat prabhuravadad asaavanyaayapraa. dvivaako yadaaha tatra mano nidhadhva. m|
وَقَالَ الرَّبُّ: «اسْمَعُوا مَا يَقُولُهُ الْقَاضِي الظَّالِمُ.٦
7 ii"svarasya ye. abhirucitalokaa divaani"sa. m praarthayante sa bahudinaani vilambyaapi te. saa. m vivaadaan ki. m na pari. skari. syati?
أَفَلاَ يُنْصِفُ اللهُ مُخْتَارِيهِ الَّذِينَ يَصْرُخُونَ إِلَيْهِ نَهَاراً وَلَيْلاً؟ أَمَا يُسْرِعُ فِي الاسْتِجَابَةِ لَهُمْ؟٧
8 yu. smaanaha. m vadaami tvarayaa pari. skari. syati, kintu yadaa manu. syaputra aagami. syati tadaa p. rthivyaa. m kimiid. r"sa. m vi"svaasa. m praapsyati?
أَقُولُ لَكُمْ: إِنَّهُ يُنْصِفُهُمْ سَرِيعاً. وَلكِنْ، عِنْدَمَا يَعُودُ ابْنُ الإِنْسَانِ، أَيَجِدُ إِيمَاناً عَلَى الأَرْضِ؟»٨
9 ye svaan dhaarmmikaan j naatvaa paraan tucchiikurvvanti etaad. rgbhya. h, kiyadbhya ima. m d. r.s. taanta. m kathayaamaasa|
وَضَرَبَ أَيْضاً هَذَا الْمَثَلَ لأُنَاسٍ يَثِقُونَ فِي أَنْفُسِهِمْ بِأَنَّهُمْ أَبْرَارٌ وَيَحْتَقِرُونَ الآخَرِينَ:٩
10 eka. h phiruu"syapara. h karasa ncaayii dvaavimau praarthayitu. m mandira. m gatau|
«صَعِدَ إِنْسَانَانِ إِلَى الْهَيْكَلِ لِيُصَلِّيَا، أَحَدُهُمَا فَرِّيسِيٌّ وَالآخَرُ جَابِي ضَرَائِبَ.١٠
11 tato. asau phiruu"syekapaar"sve ti. s.than he ii"svara ahamanyalokavat lo. thayitaanyaayii paaradaarika"sca na bhavaami asya karasa ncaayinastulya"sca na, tasmaattvaa. m dhanya. m vadaami|
فَوَقَفَ الْفَرِّيسِيُّ يُصَلِّي فِي نَفْسِهِ هكَذَا: أَشْكُرُكَ، يَااللهُ، لأَنِّي لَسْتُ مِثْلَ بَاقِي النَّاسِ الطَّمَّاعِينَ الظَّالِمِينَ الزُّنَاةِ، وَلاَ مِثْلَ جَابِي الضَّرَائِبِ هَذَا:١١
12 saptasu dine. su dinadvayamupavasaami sarvvasampatte rda"samaa. m"sa. m dadaami ca, etatkathaa. m kathayan praarthayaamaasa|
أَصُومُ مَرَّتَيْنِ فِي الأُسْبُوعِ، وَأُقَدِّمُ عُشْرَ كُلِّ مَا أَجْنِيهِ!١٢
13 kintu sa karasa ncaayi duure ti. s.than svarga. m dra. s.tu. m necchan vak. sasi karaaghaata. m kurvvan he ii"svara paapi. s.tha. m maa. m dayasva, ittha. m praarthayaamaasa|
وَلكِنَّ جَابِيَ الضَّرَائِبِ، وَقَفَ مِنْ بَعِيدٍ وَهُوَ لاَ يَجْرُؤُ أَنْ يَرْفَعَ عَيْنَيْهِ نَحْوَ السَّمَاءِ، بَلْ قَرَعَ صَدْرَهُ قَائِلاً: ارْحَمْنِي، يَااللهُ، أَنَا الْخَاطِئُ!١٣
14 yu. smaanaha. m vadaami, tayordvayo rmadhye kevala. h karasa ncaayii pu. nyavattvena ga. nito nijag. rha. m jagaama, yato ya. h ka"scit svamunnamayati sa naamayi. syate kintu ya. h ka"scit sva. m namayati sa unnamayi. syate|
أَقُولُ لَكُمْ: إِنَّ هَذَا الإِنْسَانَ نَزَلَ إِلَى بَيْتِهِ مُبَرَّراً، بِعَكْسِ الآخَرِ. فَإِنَّ كُلَّ مَنْ يُرَفِّعُ نَفْسَهُ يُوضَعُ؛ وَمَنْ يَضَعُ نَفْسَهُ يُرَفَّعُ».١٤
15 atha "si"suunaa. m gaatraspar"saartha. m lokaastaan tasya samiipamaaninyu. h "si. syaastad d. r.s. tvaanet. rn tarjayaamaasu. h,
وَأَحْضَرَ بَعْضُهُمْ أَطْفَالاً أَيْضاً لِيَلْمِسَهُمْ. وَلكِنَّ التَّلاَمِيذَ لَمَّا رَأَوْهُمْ زَجَرُوهُمْ.١٥
16 kintu yii"sustaanaahuuya jagaada, mannika. tam aagantu. m "si"suun anujaaniidhva. m taa. m"sca maa vaarayata; yata ii"svararaajyaadhikaari. na e. saa. m sad. r"saa. h|
أَمَّا يَسُوعُ فَدَعَاهُمْ إِلَيْهِ وَقَالَ: «دَعُوا الصِّغَارَ يَأْتُونَ إِلَيَّ، وَلاَ تَمْنَعُوهُمْ: لأَنَّ لِمِثْلِ هؤُلاءِ مَلَكُوتَ اللهِ!١٦
17 aha. m yu. smaan yathaartha. m vadaami, yo jana. h "si"so. h sad. r"so bhuutvaa ii"svararaajya. m na g. rhlaati sa kenaapi prakaare. na tat prave. s.tu. m na "saknoti|
الْحَقَّ أَقُولُ لَكُمْ: مَنْ لاَ يَقْبَلُ مَلَكُوتَ اللهِ كَأَنَّهُ وَلَدٌ صَغِيرٌ، فَلَنْ يَدْخُلَهُ أَبَداً!»١٧
18 aparam ekodhipatista. m papraccha, he paramaguro, anantaayu. sa. h praaptaye mayaa ki. m karttavya. m? (aiōnios g166)
وَسَأَلَهُ وَاحِدٌ مِنَ الرُّؤَسَاءِ قَائِلاً: «أَيُّهَا الْمُعَلِّمُ الصَّالِحُ، مَاذَا أَعْمَلُ لأَرِثَ الْحَيَاةَ الأَبَدِيَّةَ؟» (aiōnios g166)١٨
19 yii"suruvaaca, maa. m kuta. h parama. m vadasi? ii"svara. m vinaa kopi paramo na bhavati|
وَلَكِنَّ يَسُوعَ قَالَ لَهُ: «لِمَاذَا تَدْعُونِي الصَّالِحَ؟ لَيْسَ أَحَدٌ صَالِحاً إِلاَّ وَاحِدٌ، وَهُوَ اللهُ!١٩
20 paradaaraan maa gaccha, nara. m maa jahi, maa coraya, mithyaasaak. sya. m maa dehi, maatara. m pitara nca sa. mmanyasva, etaa yaa aaj naa. h santi taastva. m jaanaasi|
أَنْتَ تَعْرِفُ الْوَصَايَا: لاَ تَزْنِ؛ لاَ تَقْتُلْ؛ لاَ تَسْرِقْ؛ لاَ تَشْهَدْ بِالزُّورِ؛ أَكْرِمْ أَبَاكَ وَأُمَّكَ!»٢٠
21 tadaa sa uvaaca, baalyakaalaat sarvvaa etaa aacaraami|
فَقَالَ: «هَذِهِ كُلُّهَا عَمِلْتُ بِهَا مُنْذُ صِغَرِي!»٢١
22 iti kathaa. m "srutvaa yii"sustamavadat, tathaapi tavaika. m karmma nyuunamaaste, nija. m sarvvasva. m vikriiya daridrebhyo vitara, tasmaat svarge dhana. m praapsyasi; tata aagatya mamaanugaamii bhava|
فَلَمَّا سَمِعَ يَسُوعُ هَذَا، قَالَ لَهُ: «يَنْقُصُكَ شَيْءٌ وَاحِدٌ: بِعْ كُلَّ مَا عِنْدَكَ، وَوَزِّعْ عَلَى الْفُقَرَاءِ، فَيَكُونَ لَكَ كَنْزٌ فِي السَّمَاوَاتِ. ثُمَّ تَعَالَ اتْبَعْنِي!»٢٢
23 kintvetaa. m kathaa. m "srutvaa sodhipati. h "su"soca, yatastasya bahudhanamaasiit|
وَلكِنَّهُ لَمَّا سَمِعَ ذلِكَ، حَزِنَ حُزْناً شَدِيداً، لأَنَّهُ كَانَ غَنِيّاً جِدّاً.٢٣
24 tadaa yii"sustamati"sokaanvita. m d. r.s. tvaa jagaada, dhanavataam ii"svararaajyaprave"sa. h kiid. rg du. skara. h|
فَلَمَّا رَأَى يَسُوعُ ذَلِكَ مِنْهُ، قَالَ: «مَا أَصْعَبَ دُخُولَ الأَغْنِيَاءِ إِلَى مَلَكُوتِ اللهِ!٢٤
25 ii"svararaajye dhanina. h prave"saat suuce"schidre. na mahaa"ngasya gamanaagamane sukare|
فَإِنَّ مُرُورَ جَمَلٍ فِي ثَقْبِ إِبْرَةٍ أَسْهَلُ مِنْ دُخُولِ غَنِيٍّ إِلَى مَلَكُوتِ اللهِ».٢٥
26 "srotaara. h papracchustarhi kena paritraa. na. m praapsyate?
فَقَالَ الَّذِينَ سَمِعُوا ذَلِكَ: «إِذَنْ، مَنْ يَقْدِرُ أَنْ يَخْلُصَ؟»٢٦
27 sa uktavaan, yan maanu. se. naa"sakya. m tad ii"svare. na "sakya. m|
فَقَالَ: «إِنَّ الْمُسْتَحِيلَ عِنْدَ النَّاسِ مُسْتَطَاعٌ عِنْدَ اللهِ!»٢٧
28 tadaa pitara uvaaca, pa"sya vaya. m sarvvasva. m parityajya tava pa"scaadgaamino. abhavaama|
فَقَالَ بُطْرُسُ: «هَا نَحْنُ قَدْ تَرَكْنَا كُلَّ شَيْءٍ وَتَبِعْنَاكَ!»٢٨
29 tata. h sa uvaaca, yu. smaanaha. m yathaartha. m vadaami, ii"svararaajyaartha. m g. rha. m pitarau bhraat. rga. na. m jaayaa. m santaanaa. m"sca tyaktavaa
فَقَالَ لَهُمْ: «الحَقَّ أَقُولُ لَكُمْ: مَا مِنْ أَحَدٍ تَرَكَ بَيْتاً، أَوْ زَوْجَةً، أَوْ إِخْوَةً أَوْ وَالِدَيْنِ، أَوْ أَوْلاَداً، مِنْ أَجْلِ مَلَكُوتِ اللهِ،٢٩
30 iha kaale tato. adhika. m parakaale. anantaayu"sca na praapsyati loka iid. r"sa. h kopi naasti| (aiōn g165, aiōnios g166)
إِلاَّ وَيَنَالُ أَضْعَافَ ذَلِكَ فِي هَذَا الزَّمَانِ، وَيَنَالُ فِي الزَّمَانِ الآتِي الْحَيَاةَ الأَبَدِيَّةَ!» (aiōn g165, aiōnios g166)٣٠
31 anantara. m sa dvaada"sa"si. syaanaahuuya babhaa. se, pa"syata vaya. m yiruu"saalamnagara. m yaama. h, tasmaat manu. syaputre bhavi. syadvaadibhirukta. m yadasti tadanuruupa. m ta. m prati gha. ti. syate;
ثُمَّ انْتَحَى بِالاثْنَيْ عَشَرَ وَقَالَ لَهُمْ: «هَا نَحْنُ صَاعِدُونَ إِلَى أُورُشَلِيمَ، وَسَوْفَ تَتِمُّ جَمِيعُ الأُمُورِ الَّتِي كَتَبَهَا الأَنْبِيَاءُ عَنِ ابْنِ الإِنْسَانِ.٣١
32 vastutastu so. anyade"siiyaanaa. m haste. su samarpayi. syate, te tamupahasi. syanti, anyaayamaacari. syanti tadvapu. si ni. s.thiiva. m nik. sepsyanti, ka"saabhi. h prah. rtya ta. m hani. syanti ca,
فَإِنَّهُ سَيُسَلَّمُ إِلَى أَيْدِي الأُمَمِ، فَيُسْتَهْزَأُ بِهِ وَيُهَانُ وَيُبْصَقُ عَلَيْهِ.٣٢
33 kintu t. rtiiyadine sa "sma"saanaad utthaasyati|
وَبَعْدَ أَنْ يَجْلِدُوهُ يَقْتُلُونَهُ. وَفِي الْيَوْمِ الثَّالِثِ يَقُومُ!»٣٣
34 etasyaa. h kathaayaa abhipraaya. m ki ncidapi te boddhu. m na "seku. h te. saa. m nika. te. aspa. s.tatavaat tasyaitaasaa. m kathaanaam aa"saya. m te j naatu. m na "seku"sca|
وَلكِنَّهُمْ لَمْ يَفْهَمُوا شَيْئاً مِنْ ذلِكَ. وَكَانَ هَذَا الأَمْرُ خَافِياً عَنْهُمْ، وَلَمْ يُدْرِكُوا مَا قِيلَ.٣٤
35 atha tasmin yiriiho. h purasyaantika. m praapte ka"scidandha. h patha. h paar"sva upavi"sya bhik. saam akarot
وَلَمَّا وَصَلَ إِلَى جُوَارِ أَرِيحَا، كَانَ أَحَدُ الْعُمْيَانِ جَالِساً عَلَى جَانِبِ الطَّرِيقِ يَسْتَعْطِي.٣٥
36 sa lokasamuuhasya gamana"sabda. m "srutvaa tatkaara. na. m p. r.s. tavaan|
فَلَمَّا سَمِعَ مُرُورَ الْجَمْعِ، اسْتَخْبَرَ عَمَّا عَسَى أَنْ يَكُونَ ذَلِكَ.٣٦
37 naasaratiiyayii"suryaatiiti lokairukte sa uccairvaktumaarebhe,
فَقِيلَ لَهُ: «إِنَّ يَسُوعَ النَّاصِرِيَّ مَارٌّ مِنْ هُنَاكَ».٣٧
38 he daayuuda. h santaana yii"so maa. m dayasva|
فَنَادَى قَائِلاً «يَايَسُوعُ ابْنَ دَاوُدَ، ارْحَمْنِي!٣٨
39 tatogragaaminasta. m maunii ti. s.theti tarjayaamaasu. h kintu sa punaaruvan uvaaca, he daayuuda. h santaana maa. m dayasva|
فَزَجَرَهُ السَّائِرُونَ فِي الْمُقَدِّمَةِ لِيَسْكُتَ. وَلكِنَّهُ أَخَذَ يَزِيدُ صُرَاخاً أَكْثَرَ: «يَا ابْنَ دَاوُدَ، ارْحَمْنِي!»٣٩
40 tadaa yii"su. h sthagito bhuutvaa svaantike tamaanetum aadide"sa|
فَتَوَقَّفَ يَسُوعَ وَأَمَرَ أَنْ يُؤْتَى بِهِ إِلَيْهِ. فَلَمَّا اقْتَرَبَ سَأَلَهُ:٤٠
41 tata. h sa tasyaantikam aagamat, tadaa sa ta. m papraccha, tva. m kimicchasi? tvadarthamaha. m ki. m kari. syaami? sa uktavaan, he prabho. aha. m dra. s.tu. m labhai|
«مَاذَا تُرِيدُ أَنْ أَفْعَلَ لَكَ؟» فَقَالَ: «يَارَبُّ، أَنْ تَرُدَّ لِي الْبَصَرَ!»٤١
42 tadaa yii"suruvaaca, d. r.s. ti"sakti. m g. rhaa. na tava pratyayastvaa. m svastha. m k. rtavaan|
فَقَالَ لَهُ يَسُوعُ: «أَبْصِرْ! إِيمَانُكَ قَدْ شَفَاكَ».٤٢
43 tatastatk. sa. naat tasya cak. su. sii prasanne; tasmaat sa ii"svara. m dhanya. m vadan tatpa"scaad yayau, tadaalokya sarvve lokaa ii"svara. m pra"sa. msitum aarebhire|
وَفِي الْحَالِ أَبْصَرَ، وَتَبِعَهُ وَهُوَ يُمَجِّدُ اللهَ. وَلَمَّا رَأَى جَميعُ الشَّعْبِ ذَلِكَ، سَبَّحُوا اللهَ.٤٣

< luuka.h 18 >