< luuka.h 16 >

1 apara nca yii"su. h "si. syebhyonyaamekaa. m kathaa. m kathayaamaasa kasyacid dhanavato manu. syasya g. rhakaaryyaadhii"se sampatterapavyaye. apavaadite sati 2 tasya prabhustam aahuuya jagaada, tvayi yaamimaa. m kathaa. m "s. r.nomi saa kiid. r"sii? tva. m g. rhakaaryyaadhii"sakarmma. no ga. nanaa. m dar"saya g. rhakaaryyaadhii"sapade tva. m na sthaasyasi| 3 tadaa sa g. rhakaaryyaadhii"so manasaa cintayaamaasa, prabhu ryadi maa. m g. rhakaaryyaadhii"sapadaad bhra. m"sayati tarhi ki. m kari. sye. aha. m? m. rda. m khanitu. m mama "sakti rnaasti bhik. situ nca lajji. sye. aha. m| 4 ataeva mayi g. rhakaaryyaadhii"sapadaat cyute sati yathaa lokaa mahyam aa"sraya. m daasyanti tadartha. m yatkarmma mayaa kara. niiya. m tan nir. niiyate| 5 pa"scaat sa svaprabhorekaikam adhamar. nam aahuuya prathama. m papraccha, tvatto me prabhu. naa kati praapyam? 6 tata. h sa uvaaca, eka"sataa. dhakatailaani; tadaa g. rhakaaryyaadhii"sa. h provaaca, tava patramaaniiya "siighramupavi"sya tatra pa ncaa"sata. m likha| 7 pa"scaadanyameka. m papraccha, tvatto me prabhu. naa kati praapyam? tata. h sovaadiid eka"sataa. dhakagodhuumaa. h; tadaa sa kathayaamaasa, tava patramaaniiya a"siiti. m likha| 8 tenaiva prabhustamayathaarthak. rtam adhii"sa. m tadbuddhinaipu. nyaat pra"sa"sa. msa; ittha. m diiptiruupasantaanebhya etatsa. msaarasya santaanaa varttamaanakaale. adhikabuddhimanto bhavanti| (aiōn g165) 9 ato vadaami yuuyamapyayathaarthena dhanena mitraa. ni labhadhva. m tato yu. smaasu padabhra. s.te. svapi taani cirakaalam aa"sraya. m daasyanti| (aiōnios g166) 10 ya. h ka"scit k. sudre kaaryye vi"svaasyo bhavati sa mahati kaaryyepi vi"svaasyo bhavati, kintu ya. h ka"scit k. sudre kaaryye. avi"svaasyo bhavati sa mahati kaaryyepyavi"svaasyo bhavati| 11 ataeva ayathaarthena dhanena yadi yuuyamavi"svaasyaa jaataastarhi satya. m dhana. m yu. smaaka. m kare. su ka. h samarpayi. syati? 12 yadi ca paradhanena yuuyam avi"svaasyaa bhavatha tarhi yu. smaaka. m svakiiyadhana. m yu. smabhya. m ko daasyati? 13 kopi daasa ubhau prabhuu sevitu. m na "saknoti, yata ekasmin priiyamaa. no. anyasminnapriiyate yadvaa eka. m jana. m samaad. rtya tadanya. m tucchiikaroti tadvad yuuyamapi dhane"svarau sevitu. m na "saknutha| 14 tadaitaa. h sarvvaa. h kathaa. h "srutvaa lobhiphiruu"sinastamupajahasu. h| 15 tata. h sa uvaaca, yuuya. m manu. syaa. naa. m nika. te svaan nirdo. saan dar"sayatha kintu yu. smaakam anta. hkara. naanii"svaro jaanaati, yat manu. syaa. naam ati pra"sa. msya. m tad ii"svarasya gh. r.nya. m| 16 yohana aagamanaparyyanata. m yu. smaaka. m samiipe vyavasthaabhavi. syadvaadinaa. m lekhanaani caasan tata. h prabh. rti ii"svararaajyasya susa. mvaada. h pracarati, ekaiko lokastanmadhya. m yatnena pravi"sati ca| 17 vara. m nabhasa. h p. rthivyaa"sca lopo bhavi. syati tathaapi vyavasthaayaa ekabindorapi lopo na bhavi. syati| 18 ya. h ka"scit sviiyaa. m bhaaryyaa. m vihaaya striyamanyaa. m vivahati sa paradaaraan gacchati, ya"sca taa tyaktaa. m naarii. m vivahati sopi paradaaraana gacchati| 19 eko dhanii manu. sya. h "suklaani suuk. smaa. ni vastraa. ni paryyadadhaat pratidina. m parito. saruupe. naabhu. mktaapivacca| 20 sarvvaa"nge k. satayukta iliyaasaranaamaa ka"scid daridrastasya dhanavato bhojanapaatraat patitam ucchi. s.ta. m bhoktu. m vaa nchan tasya dvaare patitvaati. s.that; 21 atha "svaana aagatya tasya k. sataanyalihan| 22 kiyatkaalaatpara. m sa daridra. h praa. naan jahau; tata. h svargiiyaduutaasta. m niitvaa ibraahiima. h kro. da upave"sayaamaasu. h| 23 pa"scaat sa dhanavaanapi mamaara, ta. m "sma"saane sthaapayaamaasu"sca; kintu paraloke sa vedanaakula. h san uurddhvaa. m niriik. sya bahuduuraad ibraahiima. m tatkro. da iliyaasara nca vilokya ruvannuvaaca; (Hadēs g86) 24 he pitar ibraahiim anug. rhya a"ngulyagrabhaaga. m jale majjayitvaa mama jihvaa. m "siitalaa. m karttum iliyaasara. m preraya, yato vahni"sikhaatoha. m vyathitosmi| 25 tadaa ibraahiim babhaa. se, he putra tva. m jiivan sampada. m praaptavaan iliyaasarastu vipada. m praaptavaan etat smara, kintu samprati tasya sukha. m tava ca du. hkha. m bhavati| 26 aparamapi yu. smaakam asmaaka nca sthaanayo rmadhye mahadvicchedo. asti tata etatsthaanasya lokaastat sthaana. m yaatu. m yadvaa tatsthaanasya lokaa etat sthaanamaayaatu. m na "saknuvanti| 27 tadaa sa uktavaan, he pitastarhi tvaa. m nivedayaami mama pitu rgehe ye mama pa nca bhraatara. h santi 28 te yathaitad yaatanaasthaana. m naayaasyanti tathaa mantra. naa. m daatu. m te. saa. m samiipam iliyaasara. m preraya| 29 tata ibraahiim uvaaca, muusaabhavi. syadvaadinaa nca pustakaani te. saa. m nika. te santi te tadvacanaani manyantaa. m| 30 tadaa sa nivedayaamaasa, he pitar ibraahiim na tathaa, kintu yadi m. rtalokaanaa. m ka"scit te. saa. m samiipa. m yaati tarhi te manaa. msi vyaagho. tayi. syanti| 31 tata ibraahiim jagaada, te yadi muusaabhavi. syadvaadinaa nca vacanaani na manyante tarhi m. rtalokaanaa. m kasmi. m"scid utthitepi te tasya mantra. naa. m na ma. msyante|

< luuka.h 16 >