< luuka.h 15 >

1 tadaa karasa ncaayina. h paapina"sca lokaa upade"skathaa. m "srotu. m yii"so. h samiipam aagacchan| 2 tata. h phiruu"sina upaadhyaayaa"sca vivadamaanaa. h kathayaamaasu. h e. sa maanu. sa. h paapibhi. h saha pra. naya. m k. rtvaa tai. h saarddha. m bhu. mkte| 3 tadaa sa tebhya imaa. m d. r.s. taantakathaa. m kathitavaan, 4 kasyacit "satame. se. su ti. s.thatmu te. saameka. m sa yadi haarayati tarhi madhyepraantaram ekona"satame. saan vihaaya haaritame. sasya udde"sapraaptiparyyanata. m na gave. sayati, etaad. r"so loko yu. smaaka. m madhye ka aaste? 5 tasyodde"sa. m praapya h. r.s. tamanaasta. m skandhe nidhaaya svasthaanam aaniiya bandhubaandhavasamiipavaasina aahuuya vakti, 6 haarita. m me. sa. m praaptoham ato heto rmayaa saarddham aanandata| 7 tadvadaha. m yu. smaan vadaami, ye. saa. m mana. hparaavarttanasya prayojana. m naasti, taad. r"saikona"satadhaarmmikakaara. naad ya aanandastasmaad ekasya mana. hparivarttina. h paapina. h kaara. naat svarge. adhikaanando jaayate| 8 apara nca da"saanaa. m ruupyakha. n.daanaam ekakha. n.de haarite pradiipa. m prajvaalya g. rha. m sammaarjya tasya praapti. m yaavad yatnena na gave. sayati, etaad. r"sii yo. sit kaaste? 9 praapte sati bandhubaandhavasamiipavaasiniiraahuuya kathayati, haarita. m ruupyakha. n.da. m praaptaaha. m tasmaadeva mayaa saarddham aanandata| 10 tadvadaha. m yu. smaan vyaaharaami, ekena paapinaa manasi parivarttite, ii"svarasya duutaanaa. m madhyepyaanando jaayate| 11 apara nca sa kathayaamaasa, kasyacid dvau putraavaastaa. m, 12 tayo. h kani. s.tha. h putra. h pitre kathayaamaasa, he pitastava sampattyaa yama. m"sa. m praapsyaamyaha. m vibhajya ta. m dehi, tata. h pitaa nijaa. m sampatti. m vibhajya taabhyaa. m dadau| 13 katipayaat kaalaat para. m sa kani. s.thaputra. h samasta. m dhana. m sa. mg. rhya duurade"sa. m gatvaa du. s.taacara. nena sarvvaa. m sampatti. m naa"sayaamaasa| 14 tasya sarvvadhane vyaya. m gate tadde"se mahaadurbhik. sa. m babhuuva, tatastasya dainyada"saa bhavitum aarebhe| 15 tata. h para. m sa gatvaa tadde"siiya. m g. rhasthamekam aa"srayata; tata. h sata. m "suukaravraja. m caarayitu. m praantara. m pre. sayaamaasa| 16 kenaapi tasmai bhak. syaadaanaat sa "suukaraphalavalkalena pici. n.dapuura. naa. m vavaa ncha| 17 "se. se sa manasi cetanaa. m praapya kathayaamaasa, haa mama pitu. h samiipe kati kati vetanabhujo daasaa yathe. s.ta. m tatodhika nca bhak. sya. m praapnuvanti kintvaha. m k. sudhaa mumuur. su. h| 18 ahamutthaaya pitu. h samiipa. m gatvaa kathaametaa. m vadi. syaami, he pitar ii"svarasya tava ca viruddha. m paapamakaravam 19 tava putraiti vikhyaato bhavitu. m na yogyosmi ca, maa. m tava vaitanika. m daasa. m k. rtvaa sthaapaya| 20 pa"scaat sa utthaaya pitu. h samiipa. m jagaama; tatastasya pitaatiduure ta. m niriik. sya dayaa ncakre, dhaavitvaa tasya ka. n.tha. m g. rhiitvaa ta. m cucumba ca| 21 tadaa putra uvaaca, he pitar ii"svarasya tava ca viruddha. m paapamakarava. m, tava putraiti vikhyaato bhavitu. m na yogyosmi ca| 22 kintu tasya pitaa nijadaasaan aadide"sa, sarvvottamavastraa. nyaaniiya paridhaapayataina. m haste caa"nguriiyakam arpayata paadayo"scopaanahau samarpayata; 23 pu. s.ta. m govatsam aaniiya maarayata ca ta. m bhuktvaa vayam aanandaama| 24 yato mama putroyam amriyata punarajiiviid haarita"sca labdhobhuut tatasta aananditum aarebhire| 25 tatkaale tasya jye. s.tha. h putra. h k. setra aasiit| atha sa nive"sanasya nika. ta. m aagacchan n. rtyaanaa. m vaadyaanaa nca "sabda. m "srutvaa 26 daasaanaam ekam aahuuya papraccha, ki. m kaara. namasya? 27 tata. h sovaadiit, tava bhraataagamat, tava taata"sca ta. m su"sariira. m praapya pu. s.ta. m govatsa. m maaritavaan| 28 tata. h sa prakupya nive"sanaanta. h prave. s.tu. m na sammene; tatastasya pitaa bahiraagatya ta. m saadhayaamaasa| 29 tata. h sa pitara. m pratyuvaaca, pa"sya tava kaa ncidapyaaj naa. m na vila. mghya bahuun vatsaraan aha. m tvaa. m seve tathaapi mitrai. h saarddham utsava. m karttu. m kadaapi chaagamekamapi mahya. m naadadaa. h; 30 kintu tava ya. h putro ve"syaagamanaadibhistava sampattim apavyayitavaan tasminnaagatamaatre tasyaiva nimitta. m pu. s.ta. m govatsa. m maaritavaan| 31 tadaa tasya pitaavocat, he putra tva. m sarvvadaa mayaa sahaasi tasmaan mama yadyadaaste tatsarvva. m tava| 32 kintu tavaaya. m bhraataa m. rta. h punarajiiviid haarita"sca bhuutvaa praaptobhuut, etasmaat kaara. naad utsavaanandau karttum ucitamasmaakam|

< luuka.h 15 >