< luuka.h 15 >

1 tadaa karasa ncaayina. h paapina"sca lokaa upade"skathaa. m "srotu. m yii"so. h samiipam aagacchan|
取税人、罪人ども、みな御言を聽かんとて近寄りたれば、
2 tata. h phiruu"sina upaadhyaayaa"sca vivadamaanaa. h kathayaamaasu. h e. sa maanu. sa. h paapibhi. h saha pra. naya. m k. rtvaa tai. h saarddha. m bhu. mkte|
パリサイ人・學者ら呟きて言ふ、『この人は罪人を迎へて食を共にす』
3 tadaa sa tebhya imaa. m d. r.s. taantakathaa. m kathitavaan,
イエス之に譬を語りて言ひ給ふ、
4 kasyacit "satame. se. su ti. s.thatmu te. saameka. m sa yadi haarayati tarhi madhyepraantaram ekona"satame. saan vihaaya haaritame. sasya udde"sapraaptiparyyanata. m na gave. sayati, etaad. r"so loko yu. smaaka. m madhye ka aaste?
『なんぢらの中たれか百匹の羊を有たんに、若その一匹を失はば、九 十 九 匹を野におき、往きて失せたる者を見 出すまでは尋ねざらんや。
5 tasyodde"sa. m praapya h. r.s. tamanaasta. m skandhe nidhaaya svasthaanam aaniiya bandhubaandhavasamiipavaasina aahuuya vakti,
遂に見出さば、喜びて之を己が肩にかけ、
6 haarita. m me. sa. m praaptoham ato heto rmayaa saarddham aanandata|
家に歸りて其の友と隣 人とを呼び集めて言はん「我とともに喜べ、失せたる我が羊を見出せり」
7 tadvadaha. m yu. smaan vadaami, ye. saa. m mana. hparaavarttanasya prayojana. m naasti, taad. r"saikona"satadhaarmmikakaara. naad ya aanandastasmaad ekasya mana. hparivarttina. h paapina. h kaara. naat svarge. adhikaanando jaayate|
われ汝らに告ぐ、かくのごとく悔改むる一人の罪人のためには、悔改の必要なき九 十 九 人の正しき者にも勝りて、天に歡喜あるべし。
8 apara nca da"saanaa. m ruupyakha. n.daanaam ekakha. n.de haarite pradiipa. m prajvaalya g. rha. m sammaarjya tasya praapti. m yaavad yatnena na gave. sayati, etaad. r"sii yo. sit kaaste?
又いづれの女か銀貨 十 枚を有たんに、若しその一 枚を失はば、燈火をともし、家を掃きて見 出すまでは懇ろに尋ねざらんや。
9 praapte sati bandhubaandhavasamiipavaasiniiraahuuya kathayati, haarita. m ruupyakha. n.da. m praaptaaha. m tasmaadeva mayaa saarddham aanandata|
遂に見出さば、其の友と隣 人とを呼び集めて言はん、「我とともに喜べ、わが失ひたる銀貨を見出せり」
10 tadvadaha. m yu. smaan vyaaharaami, ekena paapinaa manasi parivarttite, ii"svarasya duutaanaa. m madhyepyaanando jaayate|
われ汝らに告ぐ、かくのごとく悔改むる一人の罪人のために、神の使たちの前に歡喜あるべし』
11 apara nca sa kathayaamaasa, kasyacid dvau putraavaastaa. m,
また言ひたまふ『或 人に二人の息子あり、
12 tayo. h kani. s.tha. h putra. h pitre kathayaamaasa, he pitastava sampattyaa yama. m"sa. m praapsyaamyaha. m vibhajya ta. m dehi, tata. h pitaa nijaa. m sampatti. m vibhajya taabhyaa. m dadau|
弟、父に言ふ「父よ、財産のうち我が受くべき分を我にあたへよ」父その身代を二人に分けあたふ。
13 katipayaat kaalaat para. m sa kani. s.thaputra. h samasta. m dhana. m sa. mg. rhya duurade"sa. m gatvaa du. s.taacara. nena sarvvaa. m sampatti. m naa"sayaamaasa|
幾日も經ぬに、弟おのが物をことごとく集めて、遠國にゆき、其處にて放蕩にその財産を散せり。
14 tasya sarvvadhane vyaya. m gate tadde"se mahaadurbhik. sa. m babhuuva, tatastasya dainyada"saa bhavitum aarebhe|
ことごとく費したる後、その國に大なる饑饉おこり、自ら乏しくなり始めたれば、
15 tata. h para. m sa gatvaa tadde"siiya. m g. rhasthamekam aa"srayata; tata. h sata. m "suukaravraja. m caarayitu. m praantara. m pre. sayaamaasa|
往きて其の地の或 人に依附りしに、其の人かれを畑に遣して豚を飼はしむ。
16 kenaapi tasmai bhak. syaadaanaat sa "suukaraphalavalkalena pici. n.dapuura. naa. m vavaa ncha|
かれ豚の食ふ蝗 豆にて、己が腹を充さんと思ふ程なれど、何をも與ふる人なかりき。
17 "se. se sa manasi cetanaa. m praapya kathayaamaasa, haa mama pitu. h samiipe kati kati vetanabhujo daasaa yathe. s.ta. m tatodhika nca bhak. sya. m praapnuvanti kintvaha. m k. sudhaa mumuur. su. h|
此のとき我に反りて言ふ『わが父の許には食物あまれる雇人いくばくぞや、然るに我は飢ゑてこの處に死なんとす。
18 ahamutthaaya pitu. h samiipa. m gatvaa kathaametaa. m vadi. syaami, he pitar ii"svarasya tava ca viruddha. m paapamakaravam
起ちて我が父にゆき「父よ、われは天に對し、また汝の前に罪を犯したり。
19 tava putraiti vikhyaato bhavitu. m na yogyosmi ca, maa. m tava vaitanika. m daasa. m k. rtvaa sthaapaya|
今より汝の子と稱へらるるに相應しからず、雇人の一人のごとく爲し給へ』と言はん」
20 pa"scaat sa utthaaya pitu. h samiipa. m jagaama; tatastasya pitaatiduure ta. m niriik. sya dayaa ncakre, dhaavitvaa tasya ka. n.tha. m g. rhiitvaa ta. m cucumba ca|
乃ち起ちて其の父のもとに往く。なほ遠く隔りたるに、父これを見て憫み、走りゆき、其の頸を抱きて接吻せり。
21 tadaa putra uvaaca, he pitar ii"svarasya tava ca viruddha. m paapamakarava. m, tava putraiti vikhyaato bhavitu. m na yogyosmi ca|
子、父にいふ「父よ、我は天に對し又なんぢの前に罪を犯したり。今より汝の子と稱へらるるに相應しからず」
22 kintu tasya pitaa nijadaasaan aadide"sa, sarvvottamavastraa. nyaaniiya paridhaapayataina. m haste caa"nguriiyakam arpayata paadayo"scopaanahau samarpayata;
されど父、僕どもに言ふ「とくとく最上の衣を持ち來りて之に著せ、その手に指輪をはめ、其の足に鞋をはかせよ。
23 pu. s.ta. m govatsam aaniiya maarayata ca ta. m bhuktvaa vayam aanandaama|
また肥えたる犢を牽ききたりて屠れ、我ら食して樂しまん。
24 yato mama putroyam amriyata punarajiiviid haarita"sca labdhobhuut tatasta aananditum aarebhire|
この我が子、死にて復 生き、失せて復 得られたり」かくて彼ら樂しみ始む。
25 tatkaale tasya jye. s.tha. h putra. h k. setra aasiit| atha sa nive"sanasya nika. ta. m aagacchan n. rtyaanaa. m vaadyaanaa nca "sabda. m "srutvaa
然るに其の兄、畑にありしが、歸りて家に近づきたるとき、音樂と舞踏との音を聞き、
26 daasaanaam ekam aahuuya papraccha, ki. m kaara. namasya?
僕の一人を呼びてその何事なるかを問ふ。
27 tata. h sovaadiit, tava bhraataagamat, tava taata"sca ta. m su"sariira. m praapya pu. s.ta. m govatsa. m maaritavaan|
答へて言ふ「なんぢの兄弟 歸りたり、その恙なきを迎へたれば、汝の父 肥えたる犢を屠れるなり」
28 tata. h sa prakupya nive"sanaanta. h prave. s.tu. m na sammene; tatastasya pitaa bahiraagatya ta. m saadhayaamaasa|
兄 怒りて内に入ることを好まざりしかば、父いでて勸めしに、
29 tata. h sa pitara. m pratyuvaaca, pa"sya tava kaa ncidapyaaj naa. m na vila. mghya bahuun vatsaraan aha. m tvaa. m seve tathaapi mitrai. h saarddham utsava. m karttu. m kadaapi chaagamekamapi mahya. m naadadaa. h;
答へて父に言ふ「視よ、我は幾歳もなんぢに仕へて、未だ汝の命令に背きし事なきに、我には小 山羊 一匹だに與へて友と樂しましめし事なし。
30 kintu tava ya. h putro ve"syaagamanaadibhistava sampattim apavyayitavaan tasminnaagatamaatre tasyaiva nimitta. m pu. s.ta. m govatsa. m maaritavaan|
然るに遊女らと共に、汝の身代を食ひ盡したる此の汝の子 歸り來れば、之がために肥えたる犢を屠れり」
31 tadaa tasya pitaavocat, he putra tva. m sarvvadaa mayaa sahaasi tasmaan mama yadyadaaste tatsarvva. m tava|
父いふ「子よ、なんぢは常に我とともに在り、わが物は皆なんぢの物なり。
32 kintu tavaaya. m bhraataa m. rta. h punarajiiviid haarita"sca bhuutvaa praaptobhuut, etasmaat kaara. naad utsavaanandau karttum ucitamasmaakam|
されど此の汝の兄弟は死にて復 生き、失せて復 得られたれば、我らの樂しみ喜ぶは當然なり」』

< luuka.h 15 >