< luuka.h 14 >

1 anantara. m vi"sraamavaare yii"sau pradhaanasya phiruu"sino g. rhe bhoktu. m gatavati te ta. m viik. situm aarebhire| 2 tadaa jalodarii tasya sammukhe sthita. h| 3 tata. h sa vyavasthaapakaan phiruu"sina"sca papraccha, vi"sraamavaare svaasthya. m karttavya. m na vaa? tataste kimapi na pratyuucu. h| 4 tadaa sa ta. m rogi. na. m svastha. m k. rtvaa visasarja; 5 taanuvaaca ca yu. smaaka. m kasyacid garddabho v. r.sabho vaa ced gartte patati tarhi vi"sraamavaare tatk. sa. na. m sa ki. m ta. m notthaapayi. syati? 6 tataste kathaayaa etasyaa. h kimapi prativaktu. m na "seku. h| 7 apara nca pradhaanasthaanamanoniitatvakara. na. m vilokya sa nimantritaan etadupade"sakathaa. m jagaada, 8 tva. m vivaahaadibhojye. su nimantrita. h san pradhaanasthaane mopaavek. sii. h| tvatto gauravaanvitanimantritajana aayaate 9 nimantrayitaagatya manu. syaayaitasmai sthaana. m dehiiti vaakya. m ced vak. syati tarhi tva. m sa"nkucito bhuutvaa sthaana itarasmin upave. s.tum udya. msyasi| 10 asmaat kaara. naadeva tva. m nimantrito gatvaa. apradhaanasthaana upavi"sa, tato nimantrayitaagatya vadi. syati, he bandho proccasthaana. m gatvopavi"sa, tathaa sati bhojanopavi. s.taanaa. m sakalaanaa. m saak. saat tva. m maanyo bhavi. syasi| 11 ya. h ka"scit svamunnamayati sa namayi. syate, kintu ya. h ka"scit sva. m namayati sa unnamayi. syate| 12 tadaa sa nimantrayitaara. m janamapi jagaada, madhyaahne raatrau vaa bhojye k. rte nijabandhuga. no vaa bhraat. rga. no vaa j naatiga. no vaa dhaniga. no vaa samiipavaasiga. no vaa etaan na nimantraya, tathaa k. rte cet te tvaa. m nimantrayi. syanti, tarhi pari"sodho bhavi. syati| 13 kintu yadaa bhejya. m karo. si tadaa daridra"su. skakarakha njaandhaan nimantraya, 14 tata aa"si. sa. m lapsyase, te. su pari"sodha. m karttuma"saknuvatsu "sma"saanaaddhaarmmikaanaamutthaanakaale tva. m phalaa. m lapsyase| 15 anantara. m taa. m kathaa. m ni"samya bhojanopavi. s.ta. h ka"scit kathayaamaasa, yo jana ii"svarasya raajye bhoktu. m lapsyate saeva dhanya. h| 16 tata. h sa uvaaca, ka"scit jano raatrau bhejya. m k. rtvaa bahuun nimantrayaamaasa| 17 tato bhojanasamaye nimantritalokaan aahvaatu. m daasadvaaraa kathayaamaasa, khadyadravyaa. ni sarvvaa. ni samaasaaditaani santi, yuuyamaagacchata| 18 kintu te sarvva ekaika. m chala. m k. rtvaa k. samaa. m praarthayaa ncakrire| prathamo jana. h kathayaamaasa, k. setrameka. m kriitavaanaha. m tadeva dra. s.tu. m mayaa gantavyam, ataeva maa. m k. santu. m ta. m nivedaya| 19 anyo jana. h kathayaamaasa, da"sav. r.saanaha. m kriitavaan taan pariik. situ. m yaami tasmaadeva maa. m k. santu. m ta. m nivedaya| 20 apara. h kathayaamaasa, vyuu. dhavaanaha. m tasmaat kaara. naad yaatu. m na "saknomi| 21 pa"scaat sa daaso gatvaa nijaprabho. h saak. saat sarvvav. rttaanta. m nivedayaamaasa, tatosau g. rhapati. h kupitvaa svadaasa. m vyaajahaara, tva. m satvara. m nagarasya sannive"saan maargaa. m"sca gatvaa daridra"su. skakarakha njaandhaan atraanaya| 22 tato daaso. avadat, he prabho bhavata aaj naanusaare. naakriyata tathaapi sthaanamasti| 23 tadaa prabhu. h puna rdaasaayaakathayat, raajapathaan v. rk. samuulaani ca yaatvaa madiiyag. rhapuura. naartha. m lokaanaagantu. m pravarttaya| 24 aha. m yu. smabhya. m kathayaami, puurvvanimantritaanamekopi mamaasya raatribhojyasyaasvaada. m na praapsyati| 25 anantara. m bahu. su loke. su yii"so. h pa"scaad vrajite. su satsu sa vyaaghu. tya tebhya. h kathayaamaasa, 26 ya. h ka"scin mama samiipam aagatya svasya maataa pitaa patnii santaanaa bhraataro bhagimyo nijapraa. naa"sca, etebhya. h sarvvebhyo mayyadhika. m prema na karoti, sa mama "si. syo bhavitu. m na "sak. syati| 27 ya. h ka"scit sviiya. m kru"sa. m vahan mama pa"scaanna gacchati, sopi mama "si. syo bhavitu. m na "sak. syati| 28 durganirmmaa. ne kativyayo bhavi. syati, tathaa tasya samaaptikara. naartha. m sampattirasti na vaa, prathamamupavi"sya etanna ga. nayati, yu. smaaka. m madhya etaad. r"sa. h kosti? 29 noced bhitti. m k. rtvaa "se. se yadi samaapayitu. m na "sak. syati, 30 tarhi maanu. soya. m nicetum aarabhata samaapayitu. m naa"saknot, iti vyaah. rtya sarvve tamupahasi. syanti| 31 apara nca bhinnabhuupatinaa saha yuddha. m karttum udyamya da"sasahasraa. ni sainyaani g. rhiitvaa vi. m"satisahasre. h sainyai. h sahitasya samiipavaasina. h sammukha. m yaatu. m "sak. syaami na veti prathama. m upavi"sya na vicaarayati etaad. r"so bhuumipati. h ka. h? 32 yadi na "saknoti tarhi ripaavatiduure ti. s.thati sati nijaduuta. m pre. sya sandhi. m karttu. m praarthayeta| 33 tadvad yu. smaaka. m madhye ya. h ka"scin madartha. m sarvvasva. m haatu. m na "saknoti sa mama "si. syo bhavitu. m na "sak. syati| 34 lava. nam uttamam iti satya. m, kintu yadi lava. nasya lava. natvam apagacchati tarhi tat katha. m svaaduyukta. m bhavi. syati? 35 tada bhuumyartham aalavaalaraa"syarthamapi bhadra. m na bhavati; lokaastad bahi. h k. sipanti|yasya "srotu. m "srotre sta. h sa "s. r.notu|

< luuka.h 14 >