< luuka.h 14 >

1 anantara. m vi"sraamavaare yii"sau pradhaanasya phiruu"sino g. rhe bhoktu. m gatavati te ta. m viik. situm aarebhire|
अनन्तरं विश्रामवारे यीशौ प्रधानस्य फिरूशिनो गृहे भोक्तुं गतवति ते तं वीक्षितुम् आरेभिरे।
2 tadaa jalodarii tasya sammukhe sthita. h|
तदा जलोदरी तस्य सम्मुखे स्थितः।
3 tata. h sa vyavasthaapakaan phiruu"sina"sca papraccha, vi"sraamavaare svaasthya. m karttavya. m na vaa? tataste kimapi na pratyuucu. h|
ततः स व्यवस्थापकान् फिरूशिनश्च पप्रच्छ, विश्रामवारे स्वास्थ्यं कर्त्तव्यं न वा? ततस्ते किमपि न प्रत्यूचुः।
4 tadaa sa ta. m rogi. na. m svastha. m k. rtvaa visasarja;
तदा स तं रोगिणं स्वस्थं कृत्वा विससर्ज;
5 taanuvaaca ca yu. smaaka. m kasyacid garddabho v. r.sabho vaa ced gartte patati tarhi vi"sraamavaare tatk. sa. na. m sa ki. m ta. m notthaapayi. syati?
तानुवाच च युष्माकं कस्यचिद् गर्द्दभो वृषभो वा चेद् गर्त्ते पतति तर्हि विश्रामवारे तत्क्षणं स किं तं नोत्थापयिष्यति?
6 tataste kathaayaa etasyaa. h kimapi prativaktu. m na "seku. h|
ततस्ते कथाया एतस्याः किमपि प्रतिवक्तुं न शेकुः।
7 apara nca pradhaanasthaanamanoniitatvakara. na. m vilokya sa nimantritaan etadupade"sakathaa. m jagaada,
अपरञ्च प्रधानस्थानमनोनीतत्वकरणं विलोक्य स निमन्त्रितान् एतदुपदेशकथां जगाद,
8 tva. m vivaahaadibhojye. su nimantrita. h san pradhaanasthaane mopaavek. sii. h| tvatto gauravaanvitanimantritajana aayaate
त्वं विवाहादिभोज्येषु निमन्त्रितः सन् प्रधानस्थाने मोपावेक्षीः। त्वत्तो गौरवान्वितनिमन्त्रितजन आयाते
9 nimantrayitaagatya manu. syaayaitasmai sthaana. m dehiiti vaakya. m ced vak. syati tarhi tva. m sa"nkucito bhuutvaa sthaana itarasmin upave. s.tum udya. msyasi|
निमन्त्रयितागत्य मनुष्यायैतस्मै स्थानं देहीति वाक्यं चेद् वक्ष्यति तर्हि त्वं सङ्कुचितो भूत्वा स्थान इतरस्मिन् उपवेष्टुम् उद्यंस्यसि।
10 asmaat kaara. naadeva tva. m nimantrito gatvaa. apradhaanasthaana upavi"sa, tato nimantrayitaagatya vadi. syati, he bandho proccasthaana. m gatvopavi"sa, tathaa sati bhojanopavi. s.taanaa. m sakalaanaa. m saak. saat tva. m maanyo bhavi. syasi|
अस्मात् कारणादेव त्वं निमन्त्रितो गत्वाऽप्रधानस्थान उपविश, ततो निमन्त्रयितागत्य वदिष्यति, हे बन्धो प्रोच्चस्थानं गत्वोपविश, तथा सति भोजनोपविष्टानां सकलानां साक्षात् त्वं मान्यो भविष्यसि।
11 ya. h ka"scit svamunnamayati sa namayi. syate, kintu ya. h ka"scit sva. m namayati sa unnamayi. syate|
यः कश्चित् स्वमुन्नमयति स नमयिष्यते, किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।
12 tadaa sa nimantrayitaara. m janamapi jagaada, madhyaahne raatrau vaa bhojye k. rte nijabandhuga. no vaa bhraat. rga. no vaa j naatiga. no vaa dhaniga. no vaa samiipavaasiga. no vaa etaan na nimantraya, tathaa k. rte cet te tvaa. m nimantrayi. syanti, tarhi pari"sodho bhavi. syati|
तदा स निमन्त्रयितारं जनमपि जगाद, मध्याह्ने रात्रौ वा भोज्ये कृते निजबन्धुगणो वा भ्रातृृगणो वा ज्ञातिगणो वा धनिगणो वा समीपवासिगणो वा एतान् न निमन्त्रय, तथा कृते चेत् ते त्वां निमन्त्रयिष्यन्ति, तर्हि परिशोधो भविष्यति।
13 kintu yadaa bhejya. m karo. si tadaa daridra"su. skakarakha njaandhaan nimantraya,
किन्तु यदा भेज्यं करोषि तदा दरिद्रशुष्ककरखञ्जान्धान् निमन्त्रय,
14 tata aa"si. sa. m lapsyase, te. su pari"sodha. m karttuma"saknuvatsu "sma"saanaaddhaarmmikaanaamutthaanakaale tva. m phalaa. m lapsyase|
तत आशिषं लप्स्यसे, तेषु परिशोधं कर्त्तुमशक्नुवत्सु श्मशानाद्धार्म्मिकानामुत्थानकाले त्वं फलां लप्स्यसे।
15 anantara. m taa. m kathaa. m ni"samya bhojanopavi. s.ta. h ka"scit kathayaamaasa, yo jana ii"svarasya raajye bhoktu. m lapsyate saeva dhanya. h|
अनन्तरं तां कथां निशम्य भोजनोपविष्टः कश्चित् कथयामास, यो जन ईश्वरस्य राज्ये भोक्तुं लप्स्यते सएव धन्यः।
16 tata. h sa uvaaca, ka"scit jano raatrau bhejya. m k. rtvaa bahuun nimantrayaamaasa|
ततः स उवाच, कश्चित् जनो रात्रौ भेाज्यं कृत्वा बहून् निमन्त्रयामास।
17 tato bhojanasamaye nimantritalokaan aahvaatu. m daasadvaaraa kathayaamaasa, khadyadravyaa. ni sarvvaa. ni samaasaaditaani santi, yuuyamaagacchata|
ततो भोजनसमये निमन्त्रितलोकान् आह्वातुं दासद्वारा कथयामास, खद्यद्रव्याणि सर्व्वाणि समासादितानि सन्ति, यूयमागच्छत।
18 kintu te sarvva ekaika. m chala. m k. rtvaa k. samaa. m praarthayaa ncakrire| prathamo jana. h kathayaamaasa, k. setrameka. m kriitavaanaha. m tadeva dra. s.tu. m mayaa gantavyam, ataeva maa. m k. santu. m ta. m nivedaya|
किन्तु ते सर्व्व एकैकं छलं कृत्वा क्षमां प्रार्थयाञ्चक्रिरे। प्रथमो जनः कथयामास, क्षेत्रमेकं क्रीतवानहं तदेव द्रष्टुं मया गन्तव्यम्, अतएव मां क्षन्तुं तं निवेदय।
19 anyo jana. h kathayaamaasa, da"sav. r.saanaha. m kriitavaan taan pariik. situ. m yaami tasmaadeva maa. m k. santu. m ta. m nivedaya|
अन्यो जनः कथयामास, दशवृषानहं क्रीतवान् तान् परीक्षितुं यामि तस्मादेव मां क्षन्तुं तं निवेदय।
20 apara. h kathayaamaasa, vyuu. dhavaanaha. m tasmaat kaara. naad yaatu. m na "saknomi|
अपरः कथयामास, व्यूढवानहं तस्मात् कारणाद् यातुं न शक्नोमि।
21 pa"scaat sa daaso gatvaa nijaprabho. h saak. saat sarvvav. rttaanta. m nivedayaamaasa, tatosau g. rhapati. h kupitvaa svadaasa. m vyaajahaara, tva. m satvara. m nagarasya sannive"saan maargaa. m"sca gatvaa daridra"su. skakarakha njaandhaan atraanaya|
पश्चात् स दासो गत्वा निजप्रभोः साक्षात् सर्व्ववृत्तान्तं निवेदयामास, ततोसौ गृहपतिः कुपित्वा स्वदासं व्याजहार, त्वं सत्वरं नगरस्य सन्निवेशान् मार्गांश्च गत्वा दरिद्रशुष्ककरखञ्जान्धान् अत्रानय।
22 tato daaso. avadat, he prabho bhavata aaj naanusaare. naakriyata tathaapi sthaanamasti|
ततो दासोऽवदत्, हे प्रभो भवत आज्ञानुसारेणाक्रियत तथापि स्थानमस्ति।
23 tadaa prabhu. h puna rdaasaayaakathayat, raajapathaan v. rk. samuulaani ca yaatvaa madiiyag. rhapuura. naartha. m lokaanaagantu. m pravarttaya|
तदा प्रभुः पुन र्दासायाकथयत्, राजपथान् वृक्षमूलानि च यात्वा मदीयगृहपूरणार्थं लोकानागन्तुं प्रवर्त्तय।
24 aha. m yu. smabhya. m kathayaami, puurvvanimantritaanamekopi mamaasya raatribhojyasyaasvaada. m na praapsyati|
अहं युष्मभ्यं कथयामि, पूर्व्वनिमन्त्रितानमेकोपि ममास्य रात्रिभोज्यस्यास्वादं न प्राप्स्यति।
25 anantara. m bahu. su loke. su yii"so. h pa"scaad vrajite. su satsu sa vyaaghu. tya tebhya. h kathayaamaasa,
अनन्तरं बहुषु लोकेषु यीशोः पश्चाद् व्रजितेषु सत्सु स व्याघुट्य तेभ्यः कथयामास,
26 ya. h ka"scin mama samiipam aagatya svasya maataa pitaa patnii santaanaa bhraataro bhagimyo nijapraa. naa"sca, etebhya. h sarvvebhyo mayyadhika. m prema na karoti, sa mama "si. syo bhavitu. m na "sak. syati|
यः कश्चिन् मम समीपम् आगत्य स्वस्य माता पिता पत्नी सन्ताना भ्रातरो भगिम्यो निजप्राणाश्च, एतेभ्यः सर्व्वेभ्यो मय्यधिकं प्रेम न करोति, स मम शिष्यो भवितुं न शक्ष्यति।
27 ya. h ka"scit sviiya. m kru"sa. m vahan mama pa"scaanna gacchati, sopi mama "si. syo bhavitu. m na "sak. syati|
यः कश्चित् स्वीयं क्रुशं वहन् मम पश्चान्न गच्छति, सोपि मम शिष्यो भवितुं न शक्ष्यति।
28 durganirmmaa. ne kativyayo bhavi. syati, tathaa tasya samaaptikara. naartha. m sampattirasti na vaa, prathamamupavi"sya etanna ga. nayati, yu. smaaka. m madhya etaad. r"sa. h kosti?
दुर्गनिर्म्माणे कतिव्ययो भविष्यति, तथा तस्य समाप्तिकरणार्थं सम्पत्तिरस्ति न वा, प्रथममुपविश्य एतन्न गणयति, युष्माकं मध्य एतादृशः कोस्ति?
29 noced bhitti. m k. rtvaa "se. se yadi samaapayitu. m na "sak. syati,
नोचेद् भित्तिं कृत्वा शेषे यदि समापयितुं न शक्ष्यति,
30 tarhi maanu. soya. m nicetum aarabhata samaapayitu. m naa"saknot, iti vyaah. rtya sarvve tamupahasi. syanti|
तर्हि मानुषोयं निचेतुम् आरभत समापयितुं नाशक्नोत्, इति व्याहृत्य सर्व्वे तमुपहसिष्यन्ति।
31 apara nca bhinnabhuupatinaa saha yuddha. m karttum udyamya da"sasahasraa. ni sainyaani g. rhiitvaa vi. m"satisahasre. h sainyai. h sahitasya samiipavaasina. h sammukha. m yaatu. m "sak. syaami na veti prathama. m upavi"sya na vicaarayati etaad. r"so bhuumipati. h ka. h?
अपरञ्च भिन्नभूपतिना सह युद्धं कर्त्तुम् उद्यम्य दशसहस्राणि सैन्यानि गृहीत्वा विंशतिसहस्रेः सैन्यैः सहितस्य समीपवासिनः सम्मुखं यातुं शक्ष्यामि न वेति प्रथमं उपविश्य न विचारयति एतादृशो भूमिपतिः कः?
32 yadi na "saknoti tarhi ripaavatiduure ti. s.thati sati nijaduuta. m pre. sya sandhi. m karttu. m praarthayeta|
यदि न शक्नोति तर्हि रिपावतिदूरे तिष्ठति सति निजदूतं प्रेष्य सन्धिं कर्त्तुं प्रार्थयेत।
33 tadvad yu. smaaka. m madhye ya. h ka"scin madartha. m sarvvasva. m haatu. m na "saknoti sa mama "si. syo bhavitu. m na "sak. syati|
तद्वद् युष्माकं मध्ये यः कश्चिन् मदर्थं सर्व्वस्वं हातुं न शक्नोति स मम शिष्यो भवितुं न शक्ष्यति।
34 lava. nam uttamam iti satya. m, kintu yadi lava. nasya lava. natvam apagacchati tarhi tat katha. m svaaduyukta. m bhavi. syati?
लवणम् उत्तमम् इति सत्यं, किन्तु यदि लवणस्य लवणत्वम् अपगच्छति तर्हि तत् कथं स्वादुयुक्तं भविष्यति?
35 tada bhuumyartham aalavaalaraa"syarthamapi bhadra. m na bhavati; lokaastad bahi. h k. sipanti|yasya "srotu. m "srotre sta. h sa "s. r.notu|
तद भूम्यर्थम् आलवालराश्यर्थमपि भद्रं न भवति; लोकास्तद् बहिः क्षिपन्ति।यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।

< luuka.h 14 >