< luuka.h 14 >

1 anantara. m vi"sraamavaare yii"sau pradhaanasya phiruu"sino g. rhe bhoktu. m gatavati te ta. m viik. situm aarebhire|
安息日,耶穌到一個法利賽人的首領家裏去吃飯,他們就窺探他。
2 tadaa jalodarii tasya sammukhe sthita. h|
在他面前有一個患水臌的人。
3 tata. h sa vyavasthaapakaan phiruu"sina"sca papraccha, vi"sraamavaare svaasthya. m karttavya. m na vaa? tataste kimapi na pratyuucu. h|
耶穌對律法師和法利賽人說:「安息日治病可以不可以?」
4 tadaa sa ta. m rogi. na. m svastha. m k. rtvaa visasarja;
他們卻不言語。耶穌就治好那人,叫他走了;
5 taanuvaaca ca yu. smaaka. m kasyacid garddabho v. r.sabho vaa ced gartte patati tarhi vi"sraamavaare tatk. sa. na. m sa ki. m ta. m notthaapayi. syati?
便對他們說:「你們中間誰有驢或有牛,在安息日掉在井裏,不立時拉牠上來呢?」
6 tataste kathaayaa etasyaa. h kimapi prativaktu. m na "seku. h|
他們不能對答這話。
7 apara nca pradhaanasthaanamanoniitatvakara. na. m vilokya sa nimantritaan etadupade"sakathaa. m jagaada,
耶穌見所請的客揀擇首位,就用比喻對他們說:
8 tva. m vivaahaadibhojye. su nimantrita. h san pradhaanasthaane mopaavek. sii. h| tvatto gauravaanvitanimantritajana aayaate
「你被人請去赴婚姻的筵席,不要坐在首位上,恐怕有比你尊貴的客被他請來;
9 nimantrayitaagatya manu. syaayaitasmai sthaana. m dehiiti vaakya. m ced vak. syati tarhi tva. m sa"nkucito bhuutvaa sthaana itarasmin upave. s.tum udya. msyasi|
那請你們的人前來對你說:『讓座給這一位吧!』你就羞羞慚慚地退到末位上去了。
10 asmaat kaara. naadeva tva. m nimantrito gatvaa. apradhaanasthaana upavi"sa, tato nimantrayitaagatya vadi. syati, he bandho proccasthaana. m gatvopavi"sa, tathaa sati bhojanopavi. s.taanaa. m sakalaanaa. m saak. saat tva. m maanyo bhavi. syasi|
你被請的時候,就去坐在末位上,好叫那請你的人來對你說:『朋友,請上座。』那時,你在同席的人面前就有光彩了。
11 ya. h ka"scit svamunnamayati sa namayi. syate, kintu ya. h ka"scit sva. m namayati sa unnamayi. syate|
因為,凡自高的,必降為卑;自卑的,必升為高。」
12 tadaa sa nimantrayitaara. m janamapi jagaada, madhyaahne raatrau vaa bhojye k. rte nijabandhuga. no vaa bhraat. rga. no vaa j naatiga. no vaa dhaniga. no vaa samiipavaasiga. no vaa etaan na nimantraya, tathaa k. rte cet te tvaa. m nimantrayi. syanti, tarhi pari"sodho bhavi. syati|
耶穌又對請他的人說:「你擺設午飯或晚飯,不要請你的朋友、弟兄、親屬,和富足的鄰舍,恐怕他們也請你,你就得了報答。
13 kintu yadaa bhejya. m karo. si tadaa daridra"su. skakarakha njaandhaan nimantraya,
你擺設筵席,倒要請那貧窮的、殘廢的、瘸腿的、瞎眼的,你就有福了!
14 tata aa"si. sa. m lapsyase, te. su pari"sodha. m karttuma"saknuvatsu "sma"saanaaddhaarmmikaanaamutthaanakaale tva. m phalaa. m lapsyase|
因為他們沒有甚麼可報答你。到義人復活的時候,你要得着報答。」
15 anantara. m taa. m kathaa. m ni"samya bhojanopavi. s.ta. h ka"scit kathayaamaasa, yo jana ii"svarasya raajye bhoktu. m lapsyate saeva dhanya. h|
同席的有一人聽見這話,就對耶穌說:「在上帝國裏吃飯的有福了!」
16 tata. h sa uvaaca, ka"scit jano raatrau bhejya. m k. rtvaa bahuun nimantrayaamaasa|
耶穌對他說:「有一人擺設大筵席,請了許多客。
17 tato bhojanasamaye nimantritalokaan aahvaatu. m daasadvaaraa kathayaamaasa, khadyadravyaa. ni sarvvaa. ni samaasaaditaani santi, yuuyamaagacchata|
到了坐席的時候,打發僕人去對所請的人說:『請來吧!樣樣都齊備了。』
18 kintu te sarvva ekaika. m chala. m k. rtvaa k. samaa. m praarthayaa ncakrire| prathamo jana. h kathayaamaasa, k. setrameka. m kriitavaanaha. m tadeva dra. s.tu. m mayaa gantavyam, ataeva maa. m k. santu. m ta. m nivedaya|
眾人一口同音地推辭。頭一個說:『我買了一塊地,必須去看看。請你准我辭了。』
19 anyo jana. h kathayaamaasa, da"sav. r.saanaha. m kriitavaan taan pariik. situ. m yaami tasmaadeva maa. m k. santu. m ta. m nivedaya|
又有一個說:『我買了五對牛,要去試一試。請你准我辭了。』
20 apara. h kathayaamaasa, vyuu. dhavaanaha. m tasmaat kaara. naad yaatu. m na "saknomi|
又有一個說:『我才娶了妻,所以不能去。』
21 pa"scaat sa daaso gatvaa nijaprabho. h saak. saat sarvvav. rttaanta. m nivedayaamaasa, tatosau g. rhapati. h kupitvaa svadaasa. m vyaajahaara, tva. m satvara. m nagarasya sannive"saan maargaa. m"sca gatvaa daridra"su. skakarakha njaandhaan atraanaya|
那僕人回來,把這事都告訴了主人。家主就動怒,對僕人說:『快出去,到城裏大街小巷,領那貧窮的、殘廢的、瞎眼的、瘸腿的來。』
22 tato daaso. avadat, he prabho bhavata aaj naanusaare. naakriyata tathaapi sthaanamasti|
僕人說:『主啊,你所吩咐的已經辦了,還有空座。』
23 tadaa prabhu. h puna rdaasaayaakathayat, raajapathaan v. rk. samuulaani ca yaatvaa madiiyag. rhapuura. naartha. m lokaanaagantu. m pravarttaya|
主人對僕人說:『你出去到路上和籬笆那裏,勉強人進來,坐滿我的屋子。
24 aha. m yu. smabhya. m kathayaami, puurvvanimantritaanamekopi mamaasya raatribhojyasyaasvaada. m na praapsyati|
我告訴你們,先前所請的人沒有一個得嘗我的筵席。』」
25 anantara. m bahu. su loke. su yii"so. h pa"scaad vrajite. su satsu sa vyaaghu. tya tebhya. h kathayaamaasa,
有極多的人和耶穌同行。他轉過來對他們說:
26 ya. h ka"scin mama samiipam aagatya svasya maataa pitaa patnii santaanaa bhraataro bhagimyo nijapraa. naa"sca, etebhya. h sarvvebhyo mayyadhika. m prema na karoti, sa mama "si. syo bhavitu. m na "sak. syati|
「人到我這裏來,若不愛我勝過愛自己的父母、妻子、兒女、弟兄、姊妹,和自己的性命,就不能作我的門徒。
27 ya. h ka"scit sviiya. m kru"sa. m vahan mama pa"scaanna gacchati, sopi mama "si. syo bhavitu. m na "sak. syati|
凡不背着自己十字架跟從我的,也不能作我的門徒。
28 durganirmmaa. ne kativyayo bhavi. syati, tathaa tasya samaaptikara. naartha. m sampattirasti na vaa, prathamamupavi"sya etanna ga. nayati, yu. smaaka. m madhya etaad. r"sa. h kosti?
你們哪一個要蓋一座樓,不先坐下算計花費,能蓋成不能呢?
29 noced bhitti. m k. rtvaa "se. se yadi samaapayitu. m na "sak. syati,
恐怕安了地基,不能成功,看見的人都笑話他,說:
30 tarhi maanu. soya. m nicetum aarabhata samaapayitu. m naa"saknot, iti vyaah. rtya sarvve tamupahasi. syanti|
『這個人開了工,卻不能完工。』
31 apara nca bhinnabhuupatinaa saha yuddha. m karttum udyamya da"sasahasraa. ni sainyaani g. rhiitvaa vi. m"satisahasre. h sainyai. h sahitasya samiipavaasina. h sammukha. m yaatu. m "sak. syaami na veti prathama. m upavi"sya na vicaarayati etaad. r"so bhuumipati. h ka. h?
或是一個王出去和別的王打仗,豈不先坐下酌量,能用一萬兵去敵那領二萬兵來攻打他的嗎?
32 yadi na "saknoti tarhi ripaavatiduure ti. s.thati sati nijaduuta. m pre. sya sandhi. m karttu. m praarthayeta|
若是不能,就趁敵人還遠的時候,派使者去求和息的條款。
33 tadvad yu. smaaka. m madhye ya. h ka"scin madartha. m sarvvasva. m haatu. m na "saknoti sa mama "si. syo bhavitu. m na "sak. syati|
這樣,你們無論甚麼人,若不撇下一切所有的,就不能作我的門徒。」
34 lava. nam uttamam iti satya. m, kintu yadi lava. nasya lava. natvam apagacchati tarhi tat katha. m svaaduyukta. m bhavi. syati?
「鹽本是好的;鹽若失了味,可用甚麼叫它再鹹呢?
35 tada bhuumyartham aalavaalaraa"syarthamapi bhadra. m na bhavati; lokaastad bahi. h k. sipanti|yasya "srotu. m "srotre sta. h sa "s. r.notu|
或用在田裏,或堆在糞裏,都不合式,只好丟在外面。有耳可聽的,就應當聽!」

< luuka.h 14 >