< luuka.h 13 >

1 apara nca piilaato ye. saa. m gaaliiliiyaanaa. m raktaani baliinaa. m raktai. h sahaami"srayat te. saa. m gaaliiliiyaanaa. m v. rttaanta. m katipayajanaa upasthaapya yii"save kathayaamaasu. h| 2 tata. h sa pratyuvaaca te. saa. m lokaanaam etaad. r"sii durgati rgha. titaa tatkaara. naad yuuya. m kimanyebhyo gaaliiliiyebhyopyadhikapaapinastaan bodhadhve? 3 yu. smaanaha. m vadaami tathaa na kintu mana. hsu na paraavarttite. su yuuyamapi tathaa na. mk. syatha| 4 apara nca "siilohanaamna uccag. rhasya patanaad ye. a.s. taada"sajanaa m. rtaaste yiruu"saalami nivaasisarvvalokebhyo. adhikaaparaadhina. h ki. m yuuyamitya. m bodhadhve? 5 yu. smaanaha. m vadaami tathaa na kintu mana. hsu na parivarttite. su yuuyamapi tathaa na. mk. syatha| 6 anantara. m sa imaa. m d. r.s. taantakathaamakathayad eko jano draak. saak. setramadhya ekamu. dumbarav. rk. sa. m ropitavaan| pa"scaat sa aagatya tasmin phalaani gave. sayaamaasa, 7 kintu phalaapraapte. h kaara. naad udyaanakaara. m bh. rtya. m jagaada, pa"sya vatsaratraya. m yaavadaagatya etasminnu. dumbaratarau k. salaanyanvicchaami, kintu naikamapi prapnomi taruraya. m kuto v. rthaa sthaana. m vyaapya ti. s.thati? ena. m chindhi| 8 tato bh. rtya. h pratyuvaaca, he prabho punarvar. sameka. m sthaatum aadi"sa; etasya muulasya caturdik. su khanitvaaham aalavaala. m sthaapayaami| 9 tata. h phalitu. m "saknoti yadi na phalati tarhi pa"scaat chetsyasi| 10 atha vi"sraamavaare bhajanagehe yii"surupadi"sati 11 tasmit samaye bhuutagrastatvaat kubjiibhuuyaa. s.taada"savar. saa. ni yaavat kenaapyupaayena. rju rbhavitu. m na "saknoti yaa durbbalaa strii, 12 taa. m tatropasthitaa. m vilokya yii"sustaamaahuuya kathitavaan he naari tava daurbbalyaat tva. m muktaa bhava| 13 tata. h para. m tasyaa gaatre hastaarpa. namaatraat saa. rjurbhuutve"svarasya dhanyavaada. m karttumaarebhe| 14 kintu vi"sraamavaare yii"sunaa tasyaa. h svaasthyakara. naad bhajanagehasyaadhipati. h prakupya lokaan uvaaca, sa. tsu dine. su lokai. h karmma karttavya. m tasmaaddheto. h svaasthyaartha. m te. su dine. su aagacchata, vi"sraamavaare maagacchata| 15 tadaa pabhu. h pratyuvaaca re kapa. tino yu. smaakam ekaiko jano vi"sraamavaare sviiya. m sviiya. m v. r.sabha. m gardabha. m vaa bandhanaanmocayitvaa jala. m paayayitu. m ki. m na nayati? 16 tarhyaa. s.taada"savatsaraan yaavat "saitaanaa baddhaa ibraahiima. h santatiriya. m naarii ki. m vi"sraamavaare na mocayitavyaa? 17 e. su vaakye. su kathite. su tasya vipak. saa. h salajjaa jaataa. h kintu tena k. rtasarvvamahaakarmmakaara. naat lokanivaha. h saanando. abhavat| 18 anantara. m sovadad ii"svarasya raajya. m kasya sad. r"sa. m? kena tadupamaasyaami? 19 yat sar. sapabiija. m g. rhiitvaa ka"scijjana udyaana uptavaan tad biijama"nkurita. m sat mahaav. rk. so. ajaayata, tatastasya "saakhaasu vihaayasiiyavihagaa aagatya nyuu. su. h, tadraajya. m taad. r"sena sar. sapabiijena tulya. m| 20 puna. h kathayaamaasa, ii"svarasya raajya. m kasya sad. r"sa. m vadi. syaami? yat ki. nva. m kaacit strii g. rhiitvaa dro. natrayaparimitagodhuumacuur. ne. su sthaapayaamaasa, 21 tata. h krame. na tat sarvvagodhuumacuur. na. m vyaapnoti, tasya ki. nvasya tulyam ii"svarasya raajya. m| 22 tata. h sa yiruu"saalamnagara. m prati yaatraa. m k. rtvaa nagare nagare graame graame samupadi"san jagaama| 23 tadaa ka"scijjanasta. m papraccha, he prabho ki. m kevalam alpe lokaa. h paritraasyante? 24 tata. h sa lokaan uvaaca, sa. mkiir. nadvaare. na prave. s.tu. m yataghva. m, yatoha. m yu. smaan vadaami, bahava. h prave. s.tu. m ce. s.ti. syante kintu na "sak. syanti| 25 g. rhapatinotthaaya dvaare ruddhe sati yadi yuuya. m bahi. h sthitvaa dvaaramaahatya vadatha, he prabho he prabho asmatkaara. naad dvaara. m mocayatu, tata. h sa iti prativak. syati, yuuya. m kutratyaa lokaa ityaha. m na jaanaami| 26 tadaa yuuya. m vadi. syatha, tava saak. saad vaya. m bhejana. m paana nca k. rtavanta. h, tva ncaasmaaka. m nagarasya pathi samupadi. s.tavaan| 27 kintu sa vak. syati, yu. smaanaha. m vadaami, yuuya. m kutratyaa lokaa ityaha. m na jaanaami; he duraacaari. no yuuya. m matto duuriibhavata| 28 tadaa ibraahiima. m ishaaka. m yaakuuba nca sarvvabhavi. syadvaadina"sca ii"svarasya raajya. m praaptaan svaa. m"sca bahi. sk. rtaan d. r.s. tvaa yuuya. m rodana. m dantairdantaghar. sa. na nca kari. syatha| 29 apara nca puurvvapa"scimadak. si. nottaradigbhyo lokaa aagatya ii"svarasya raajye nivatsyanti| 30 pa"syatettha. m "se. siiyaa lokaa agraa bhavi. syanti, agriiyaa lokaa"sca "se. saa bhavi. syanti| 31 apara nca tasmin dine kiyanta. h phiruu"sina aagatya yii"su. m procu. h, bahirgaccha, sthaanaadasmaat prasthaana. m kuru, herod tvaa. m jighaa. msati| 32 tata. h sa pratyavocat pa"syataadya "sva"sca bhuutaan vihaapya rogi. no. arogi. na. h k. rtvaa t. rtiiyehni setsyaami, kathaametaa. m yuuyamitvaa ta. m bhuurimaaya. m vadata| 33 tatraapyadya "sva. h para"sva"sca mayaa gamanaagamane karttavye, yato heto ryiruu"saalamo bahi. h kutraapi kopi bhavi. syadvaadii na ghaani. syate| 34 he yiruu"saalam he yiruu"saalam tva. m bhavi. syadvaadino ha. msi tavaantike preritaan prastarairmaarayasi ca, yathaa kukku. tii nijapak. saadha. h sva"saavakaan sa. mg. rhlaati, tathaahamapi tava "si"suun sa. mgrahiitu. m kativaaraan aiccha. m kintu tva. m naiccha. h| 35 pa"syata yu. smaaka. m vaasasthaanaani procchidyamaanaani parityaktaani ca bhavi. syanti; yu. smaanaha. m yathaartha. m vadaami, ya. h prabho rnaamnaagacchati sa dhanya iti vaaca. m yaavatkaala. m na vadi. syatha, taavatkaala. m yuuya. m maa. m na drak. syatha|

< luuka.h 13 >