< luuka.h 13 >

1 apara nca piilaato ye. saa. m gaaliiliiyaanaa. m raktaani baliinaa. m raktai. h sahaami"srayat te. saa. m gaaliiliiyaanaa. m v. rttaanta. m katipayajanaa upasthaapya yii"save kathayaamaasu. h|
Upravo u taj čas dođoše neki te mu javiše što se dogodilo s Galilejcima kojih je krv Pilat pomiješao s krvlju njihovih žrtava.
2 tata. h sa pratyuvaaca te. saa. m lokaanaam etaad. r"sii durgati rgha. titaa tatkaara. naad yuuya. m kimanyebhyo gaaliiliiyebhyopyadhikapaapinastaan bodhadhve?
Isus im odgovori: “Mislite li da ti Galilejci, jer tako postradaše, bijahu grešniji od drugih Galilejaca?
3 yu. smaanaha. m vadaami tathaa na kintu mana. hsu na paraavarttite. su yuuyamapi tathaa na. mk. syatha|
Nipošto, kažem vam, nego ako se ne obratite, svi ćete slično propasti!
4 apara nca "siilohanaamna uccag. rhasya patanaad ye. a.s. taada"sajanaa m. rtaaste yiruu"saalami nivaasisarvvalokebhyo. adhikaaparaadhina. h ki. m yuuyamitya. m bodhadhve?
Ili onih osamnaest na koje se srušila kula u Siloamu i ubila ih, zar mislite da su oni bili veći dužnici od svih Jeruzalemaca?
5 yu. smaanaha. m vadaami tathaa na kintu mana. hsu na parivarttite. su yuuyamapi tathaa na. mk. syatha|
Nipošto, kažem vam, nego ako se ne obratite, svi ćete tako propasti.”
6 anantara. m sa imaa. m d. r.s. taantakathaamakathayad eko jano draak. saak. setramadhya ekamu. dumbarav. rk. sa. m ropitavaan| pa"scaat sa aagatya tasmin phalaani gave. sayaamaasa,
Nato im pripovjedi ovu prispodobu: “Imao netko smokvu zasađenu u svom vinogradu. Dođe tražeć ploda na njoj i ne nađe
7 kintu phalaapraapte. h kaara. naad udyaanakaara. m bh. rtya. m jagaada, pa"sya vatsaratraya. m yaavadaagatya etasminnu. dumbaratarau k. salaanyanvicchaami, kintu naikamapi prapnomi taruraya. m kuto v. rthaa sthaana. m vyaapya ti. s.thati? ena. m chindhi|
pa reče vinogradaru: 'Evo, već tri godine dolazim i tražim ploda na ovoj smokvi i ne nalazim. Posijeci je. Zašto da iscrpljuje zemlju?'
8 tato bh. rtya. h pratyuvaaca, he prabho punarvar. sameka. m sthaatum aadi"sa; etasya muulasya caturdik. su khanitvaaham aalavaala. m sthaapayaami|
A on mu odgovori: 'Gospodaru, ostavi je još ove godine dok je ne okopam i ne pognojim.
9 tata. h phalitu. m "saknoti yadi na phalati tarhi pa"scaat chetsyasi|
Možda će ubuduće ipak uroditi. Ako li ne, posjeći ćeš je.'”
10 atha vi"sraamavaare bhajanagehe yii"surupadi"sati
Jedne je subote naučavao u nekoj sinagogi.
11 tasmit samaye bhuutagrastatvaat kubjiibhuuyaa. s.taada"savar. saa. ni yaavat kenaapyupaayena. rju rbhavitu. m na "saknoti yaa durbbalaa strii,
Kad eto žene koja je osamnaest godina imala duha bolesti. Bila je zgrbljena i nikako se nije mogla uspraviti.
12 taa. m tatropasthitaa. m vilokya yii"sustaamaahuuya kathitavaan he naari tava daurbbalyaat tva. m muktaa bhava|
Kad je Isus opazi, dozva je i reče joj: “Ženo, oslobođena si svoje bolesti!”
13 tata. h para. m tasyaa gaatre hastaarpa. namaatraat saa. rjurbhuutve"svarasya dhanyavaada. m karttumaarebhe|
I položi na nju ruke, a ona se umah uspravi i poče slaviti Boga.
14 kintu vi"sraamavaare yii"sunaa tasyaa. h svaasthyakara. naad bhajanagehasyaadhipati. h prakupya lokaan uvaaca, sa. tsu dine. su lokai. h karmma karttavya. m tasmaaddheto. h svaasthyaartha. m te. su dine. su aagacchata, vi"sraamavaare maagacchata|
Nadstojnik sinagoge - ozlovoljen što je Isus u subotu izliječio - govoraše mnoštvu: “Šest je dana u koje treba raditi! U te dakle dane dolazite i liječite se, a ne u dan subotni!”
15 tadaa pabhu. h pratyuvaaca re kapa. tino yu. smaakam ekaiko jano vi"sraamavaare sviiya. m sviiya. m v. r.sabha. m gardabha. m vaa bandhanaanmocayitvaa jala. m paayayitu. m ki. m na nayati?
Odgovori mu Gospodin: “Licemjeri! Ne driješi li svaki od vas u subotu svoga vola ili magarca od jasala da ga vodi na vodu?
16 tarhyaa. s.taada"savatsaraan yaavat "saitaanaa baddhaa ibraahiima. h santatiriya. m naarii ki. m vi"sraamavaare na mocayitavyaa?
Nije li dakle i ovu kćer Abrahamovu, koju Sotona sveza evo osamnaest je već godina, trebalo odriješiti od tih spona u dan subotni?”
17 e. su vaakye. su kathite. su tasya vipak. saa. h salajjaa jaataa. h kintu tena k. rtasarvvamahaakarmmakaara. naat lokanivaha. h saanando. abhavat|
Na te njegove riječi postidješe se svi protivnici njegovi, a sav se narod radovaše zbog svega čime se on proslavio.
18 anantara. m sovadad ii"svarasya raajya. m kasya sad. r"sa. m? kena tadupamaasyaami?
Govoraše dakle: “Čemu je slično kraljevstvo Božje? Čemu da ga prispodobim?
19 yat sar. sapabiija. m g. rhiitvaa ka"scijjana udyaana uptavaan tad biijama"nkurita. m sat mahaav. rk. so. ajaayata, tatastasya "saakhaasu vihaayasiiyavihagaa aagatya nyuu. su. h, tadraajya. m taad. r"sena sar. sapabiijena tulya. m|
Ono je kao kad čovjek uze gorušičino zrno i baci ga u svoj vrt. Uzraste i razvi se u stablo te mu se ptice nebeske gnijezde po granama.”
20 puna. h kathayaamaasa, ii"svarasya raajya. m kasya sad. r"sa. m vadi. syaami? yat ki. nva. m kaacit strii g. rhiitvaa dro. natrayaparimitagodhuumacuur. ne. su sthaapayaamaasa,
I opet im reče: “Čemu da prispodobim kraljevstvo Božje?
21 tata. h krame. na tat sarvvagodhuumacuur. na. m vyaapnoti, tasya ki. nvasya tulyam ii"svarasya raajya. m|
Ono je kao kad žena uze kvasac i zamijesi ga u tri mjere brašna dok sve ne uskisne.”
22 tata. h sa yiruu"saalamnagara. m prati yaatraa. m k. rtvaa nagare nagare graame graame samupadi"san jagaama|
Putujući tako u Jeruzalem, prolazio je i naučavao gradovima i selima.
23 tadaa ka"scijjanasta. m papraccha, he prabho ki. m kevalam alpe lokaa. h paritraasyante?
Reče mu tada netko: “Gospodine, je li malo onih koji se spasavaju?” A on im reče:
24 tata. h sa lokaan uvaaca, sa. mkiir. nadvaare. na prave. s.tu. m yataghva. m, yatoha. m yu. smaan vadaami, bahava. h prave. s.tu. m ce. s.ti. syante kintu na "sak. syanti|
“Borite se da uđete na uska vrata jer mnogi će, velim vam, tražiti da uđu, ali neće moći.”
25 g. rhapatinotthaaya dvaare ruddhe sati yadi yuuya. m bahi. h sthitvaa dvaaramaahatya vadatha, he prabho he prabho asmatkaara. naad dvaara. m mocayatu, tata. h sa iti prativak. syati, yuuya. m kutratyaa lokaa ityaha. m na jaanaami|
“Kada gospodar kuće ustane i zaključa vrata, a vi stojeći vani počnete kucati na vrata: 'Gospodine, otvori nam!', on će vam odgovoriti: 'Ne znam vas odakle ste!'
26 tadaa yuuya. m vadi. syatha, tava saak. saad vaya. m bhejana. m paana nca k. rtavanta. h, tva ncaasmaaka. m nagarasya pathi samupadi. s.tavaan|
Tada ćete početi govoriti: 'Pa mi smo s tobom jeli i pili, po našim si trgovima naučavao!'
27 kintu sa vak. syati, yu. smaanaha. m vadaami, yuuya. m kutratyaa lokaa ityaha. m na jaanaami; he duraacaari. no yuuya. m matto duuriibhavata|
A on će vam reći: 'Kažem vam: ne znam odakle ste. Odstupite od mene, svi zlotvori!'”
28 tadaa ibraahiima. m ishaaka. m yaakuuba nca sarvvabhavi. syadvaadina"sca ii"svarasya raajya. m praaptaan svaa. m"sca bahi. sk. rtaan d. r.s. tvaa yuuya. m rodana. m dantairdantaghar. sa. na nca kari. syatha|
“Ondje će biti plač i škrgut zubi kad ugledate Abrahama i Izaka i Jakova i sve proroke u kraljevstvu Božjem, a sebe vani, izbačene.
29 apara nca puurvvapa"scimadak. si. nottaradigbhyo lokaa aagatya ii"svarasya raajye nivatsyanti|
I doći će s istoka i zapada, sa sjevera i juga i sjesti za stol u kraljevstvu Božjem.
30 pa"syatettha. m "se. siiyaa lokaa agraa bhavi. syanti, agriiyaa lokaa"sca "se. saa bhavi. syanti|
Evo, ima posljednjih koji će biti prvi, ima i prvih koji će biti posljednji.”
31 apara nca tasmin dine kiyanta. h phiruu"sina aagatya yii"su. m procu. h, bahirgaccha, sthaanaadasmaat prasthaana. m kuru, herod tvaa. m jighaa. msati|
U taj čas pristupe neki farizeji i reknu mu: “Otiđi, otputuj odavde jer te Herod hoće ubiti.”
32 tata. h sa pratyavocat pa"syataadya "sva"sca bhuutaan vihaapya rogi. no. arogi. na. h k. rtvaa t. rtiiyehni setsyaami, kathaametaa. m yuuyamitvaa ta. m bhuurimaaya. m vadata|
A on će njima: “Idite i kažite toj lisici: 'Evo, izgonim đavle i liječim danas i sutra, a treći dan dovršujem.
33 tatraapyadya "sva. h para"sva"sca mayaa gamanaagamane karttavye, yato heto ryiruu"saalamo bahi. h kutraapi kopi bhavi. syadvaadii na ghaani. syate|
Ali danas, sutra i prekosutra moram nastaviti put jer ne priliči da prorok pogine izvan Jeruzalema.'”
34 he yiruu"saalam he yiruu"saalam tva. m bhavi. syadvaadino ha. msi tavaantike preritaan prastarairmaarayasi ca, yathaa kukku. tii nijapak. saadha. h sva"saavakaan sa. mg. rhlaati, tathaahamapi tava "si"suun sa. mgrahiitu. m kativaaraan aiccha. m kintu tva. m naiccha. h|
“Jeruzaleme, Jeruzaleme, koji ubijaš proroke i kamenuješ one što su tebi poslani! Koliko li puta htjedoh skupiti djecu tvoju kao kvočka piliće pod krila i ne htjedoste!
35 pa"syata yu. smaaka. m vaasasthaanaani procchidyamaanaani parityaktaani ca bhavi. syanti; yu. smaanaha. m yathaartha. m vadaami, ya. h prabho rnaamnaagacchati sa dhanya iti vaaca. m yaavatkaala. m na vadi. syatha, taavatkaala. m yuuya. m maa. m na drak. syatha|
Evo, napuštena vam kuća. A kažem vam, nećete me vidjeti dok ne dođe čas te reknete: “Blagoslovljen Onaj koji dolazi u ime Gospodnje!”

< luuka.h 13 >