< luuka.h 10 >

1 tata. h para. m prabhuraparaan saptati"si. syaan niyujya svaya. m yaani nagaraa. ni yaani sthaanaani ca gami. syati taani nagaraa. ni taani sthaanaani ca prati dvau dvau janau prahitavaan|
Then, after these things, the Lord also designated another seventy-two. And he sent them in pairs before his face, into every city and place where he was to arrive.
2 tebhya. h kathayaamaasa ca "sasyaani bahuuniiti satya. m kintu chedakaa alpe; tasmaaddheto. h "sasyak. setre chedakaan aparaanapi pre. sayitu. m k. setrasvaamina. m praarthayadhva. m|
And he said to them: “Certainly the harvest is great, but the workers are few. Therefore, ask the Lord of the harvest to send workers into his harvest.
3 yuuya. m yaata, pa"syata, v. rkaa. naa. m madhye me. sa"saavakaaniva yu. smaan prahi. nomi|
Go forth. Behold, I send you out like lambs among wolves.
4 yuuya. m k. sudra. m mahad vaa vasanasampu. taka. m paadukaa"sca maa g. rhliita, maargamadhye kamapi maa namata ca|
Do not choose to carry a purse, nor provisions, nor shoes; and you shall greet no one along the way.
5 apara nca yuuya. m yad yat nive"sana. m pravi"satha tatra nive"sanasyaasya ma"ngala. m bhuuyaaditi vaakya. m prathama. m vadata|
Into whatever house you will have entered, first say, ‘Peace to this house.’
6 tasmaat tasmin nive"sane yadi ma"ngalapaatra. m sthaasyati tarhi tanma"ngala. m tasya bhavi. syati, nocet yu. smaan prati paraavartti. syate|
And if a son of peace is there, your peace will rest upon him. But if not, it will return to you.
7 apara nca te yatki ncid daasyanti tadeva bhuktvaa piitvaa tasminnive"sane sthaasyatha; yata. h karmmakaarii jano bh. rtim arhati; g. rhaad g. rha. m maa yaasyatha|
And remain in the same house, eating and drinking the things that are with them. For the worker is worthy of his pay. Do not choose to pass from house to house.
8 anyacca yu. smaasu kimapi nagara. m pravi. s.te. su lokaa yadi yu. smaakam aatithya. m kari. syanti, tarhi yat khaadyam upasthaasyanti tadeva khaadi. syatha|
And into whatever city you have entered and they have received you, eat what they set before you.
9 tannagarasthaan rogi. na. h svasthaan kari. syatha, ii"svariiya. m raajya. m yu. smaakam antikam aagamat kathaametaa nca pracaarayi. syatha|
And cure the sick who are in that place, and proclaim to them, ‘The kingdom of God has drawn near to you.’
10 kintu kimapi pura. m yu. smaasu pravi. s.te. su lokaa yadi yu. smaakam aatithya. m na kari. syanti, tarhi tasya nagarasya panthaana. m gatvaa kathaametaa. m vadi. syatha,
But into whatever city you have entered and they have not received you, going out into its main streets, say:
11 yu. smaaka. m nagariiyaa yaa dhuulyo. asmaasu samalagan taa api yu. smaaka. m praatikuulyena saak. syaartha. m sampaatayaama. h; tathaapii"svararaajya. m yu. smaaka. m samiipam aagatam iti ni"scita. m jaaniita|
‘Even the dust which clings to us from your city, we wipe away against you. Yet know this: the kingdom of God has drawn near.’
12 aha. m yu. smabhya. m yathaartha. m kathayaami, vicaaradine tasya nagarasya da"saata. h sidomo da"saa sahyaa bhavi. syati|
I say to you, that in that day, Sodom will be forgiven more than that city will be.
13 haa haa koraasiin nagara, haa haa baitsaidaanagara yuvayormadhye yaad. r"saani aa"scaryyaa. ni karmmaa. nyakriyanta, taani karmmaa. ni yadi sorasiidono rnagarayorakaari. syanta, tadaa ito bahudinapuurvva. m tannivaasina. h "sa. navastraa. ni paridhaaya gaatre. su bhasma vilipya samupavi"sya samakhetsyanta|
Woe to you, Chorazin! Woe to you, Bethsaida! For if the miracles that have been wrought in you, had been wrought in Tyre and Sidon, they would have repented long ago, sitting in haircloth and ashes.
14 ato vicaaradivase yu. smaaka. m da"saata. h sorasiidonnivaasinaa. m da"saa sahyaa bhavi. syati|
Yet truly, Tyre and Sidon will be forgiven more in the judgment than you will be.
15 he kapharnaahuum, tva. m svarga. m yaavad unnataa kintu naraka. m yaavat nyagbhavi. syasi| (Hadēs g86)
And as for you, Capernaum, who would be exalted even up to Heaven: you shall be submerged into Hell. (Hadēs g86)
16 yo jano yu. smaaka. m vaakya. m g. rhlaati sa mamaiva vaakya. m g. rhlaati; ki nca yo jano yu. smaakam avaj naa. m karoti sa mamaivaavaj naa. m karoti; yo jano mamaavaj naa. m karoti ca sa matprerakasyaivaavaj naa. m karoti|
Whoever hears you, hears me. And whoever despises you, despises me. And whoever despises me, despises him who sent me.”
17 atha te saptati"si. syaa aanandena pratyaagatya kathayaamaasu. h, he prabho bhavato naamnaa bhuutaa apyasmaaka. m va"siibhavanti|
Then the seventy-two returned with gladness, saying, “Lord, even the demons are subject to us, in your name.”
18 tadaanii. m sa taan jagaada, vidyutamiva svargaat patanta. m "saitaanam adar"sam|
And he said to them: “I was watching as Satan fell like lightning from heaven.
19 pa"syata sarpaan v. r"scikaan ripo. h sarvvaparaakramaa. m"sca padatalai rdalayitu. m yu. smabhya. m "sakti. m dadaami tasmaad yu. smaaka. m kaapi haani rna bhavi. syati|
Behold, I have given you authority to tread upon serpents and scorpions, and upon all the powers of the enemy, and nothing shall hurt you.
20 bhuutaa yu. smaaka. m va"siibhavanti, etannimittat maa samullasata, svarge yu. smaaka. m naamaani likhitaani santiiti nimitta. m samullasata|
Yet truly, do not choose to rejoice in this, that the spirits are subject to you; but rejoice that your names are written in heaven.”
21 tadgha. tikaayaa. m yii"su rmanasi jaataahlaada. h kathayaamaasa he svargap. rthivyorekaadhipate pitastva. m j naanavataa. m vidu. saa nca lokaanaa. m purastaat sarvvametad aprakaa"sya baalakaanaa. m purastaat praakaa"saya etasmaaddhetostvaa. m dhanya. m vadaami, he pitarittha. m bhavatu yad etadeva tava gocara uttamam|
In the same hour, he exulted in the Holy Spirit, and he said: “I confess to you, Father, Lord of heaven and earth, because you have hidden these things from the wise and the prudent, and have revealed them to little ones. It is so, Father, because this way was pleasing before you.
22 pitraa sarvvaa. ni mayi samarpitaani pitara. m vinaa kopi putra. m na jaanaati ki nca putra. m vinaa yasmai janaaya putrasta. m prakaa"sitavaan ta nca vinaa kopi pitara. m na jaanaati|
All things have been delivered to me by my Father. And no one knows who the Son is, except the Father, and who the Father is, except the Son, and those to whom the Son has chosen to reveal him.”
23 tapa. h para. m sa "si. syaan prati paraav. rtya gupta. m jagaada, yuuyametaani sarvvaa. ni pa"syatha tato yu. smaaka. m cak. suu. m.si dhanyaani|
And turning to his disciples, he said: “Blessed are the eyes that see what you see.
24 yu. smaanaha. m vadaami, yuuya. m yaani sarvvaa. ni pa"syatha taani bahavo bhavi. syadvaadino bhuupataya"sca dra. s.tumicchantopi dra. s.tu. m na praapnuvan, yu. smaabhi ryaa yaa. h kathaa"sca "sruuyante taa. h "srotumicchantopi "srotu. m naalabhanta|
For I say to you, that many prophets and kings wanted to see the things that you see, and they did not see them, and to hear the things that you hear, and they did not hear them.”
25 anantaram eko vyavasthaapaka utthaaya ta. m pariik. situ. m papraccha, he upade"saka anantaayu. sa. h praaptaye mayaa ki. m kara. niiya. m? (aiōnios g166)
And behold, a certain expert in the law rose up, testing him and saying, “Teacher, what must I do to possess eternal life?” (aiōnios g166)
26 yii"su. h pratyuvaaca, atraarthe vyavasthaayaa. m ki. m likhitamasti? tva. m kiid. rk pa. thasi?
But he said to him: “What is written in the law? How do you read it?”
27 tata. h sovadat, tva. m sarvvaanta. hkara. nai. h sarvvapraa. nai. h sarvva"saktibhi. h sarvvacittai"sca prabhau parame"svare prema kuru, samiipavaasini svavat prema kuru ca|
In response, he said: “You shall love the Lord your God from your whole heart, and from your whole soul, and from all your strength, and from all your mind, and your neighbor as yourself.”
28 tadaa sa kathayaamaasa, tva. m yathaartha. m pratyavoca. h, ittham aacara tenaiva jiivi. syasi|
And he said to him: “You have answered correctly. Do this, and you will live.”
29 kintu sa jana. h sva. m nirddo. sa. m j naapayitu. m yii"su. m papraccha, mama samiipavaasii ka. h? tato yii"su. h pratyuvaaca,
But since he wanted to justify himself, he said to Jesus, “And who is my neighbor?”
30 eko jano yiruu"saalampuraad yiriihopura. m yaati, etarhi dasyuunaa. m kare. su patite te tasya vastraadika. m h. rtavanta. h tamaahatya m. rtapraaya. m k. rtvaa tyaktvaa yayu. h|
Then Jesus, taking this up, said: “A certain man descended from Jerusalem to Jericho, and he happened upon robbers, who now also plundered him. And inflicting him with wounds, they went away, leaving him behind, half-alive.
31 akasmaad eko yaajakastena maarge. na gacchan ta. m d. r.s. tvaa maargaanyapaar"svena jagaama|
And it happened that a certain priest was descending along the same way. And seeing him, he passed by.
32 ittham eko leviiyastatsthaana. m praapya tasyaantika. m gatvaa ta. m vilokyaanyena paar"svena jagaama|
And similarly a Levite, when he was near the place, also saw him, and he passed by.
33 kintveka. h "somiro. niiyo gacchan tatsthaana. m praapya ta. m d. r.s. tvaadayata|
But a certain Samaritan, being on a journey, came near him. And seeing him, he was moved by mercy.
34 tasyaantika. m gatvaa tasya k. sate. su taila. m draak. saarasa nca prak. sipya k. sataani baddhvaa nijavaahanopari tamupave"sya pravaasiiyag. rham aaniiya ta. m si. seve|
And approaching him, he bound up his wounds, pouring oil and wine on them. And setting him on his pack animal, he brought him to an inn, and he took care of him.
35 parasmin divase nijagamanakaale dvau mudraapaadau tadg. rhasvaamine dattvaavadat janamena. m sevasva tatra yo. adhiko vyayo bhavi. syati tamaha. m punaraagamanakaale pari"sotsyaami|
And the next day, he took out two denarii, and he gave them to the proprietor, and he said: ‘Take care of him. And whatever extra you will have spent, I will repay to you at my return.’
36 e. saa. m trayaa. naa. m madhye tasya dasyuhastapatitasya janasya samiipavaasii ka. h? tvayaa ki. m budhyate?
Which of these three, does it seem to you, was a neighbor to him who fell among the robbers?”
37 tata. h sa vyavasthaapaka. h kathayaamaasa yastasmin dayaa. m cakaara| tadaa yii"su. h kathayaamaasa tvamapi gatvaa tathaacara|
Then he said, “The one who acted with mercy toward him.” And Jesus said to him, “Go, and act similarly.”
38 tata. h para. m te gacchanta eka. m graama. m pravivi"su. h; tadaa marthaanaamaa strii svag. rhe tasyaatithya. m cakaara|
Now it happened that, while they were traveling, he entered into a certain town. And a certain woman, named Martha, received him into her home.
39 tasmaat mariyam naamadheyaa tasyaa bhaginii yii"so. h padasamiipa uvavi"sya tasyopade"sakathaa. m "srotumaarebhe|
And she had a sister, named Mary, who, while sitting beside the Lord’s feet, was listening to his word.
40 kintu marthaa naanaaparicaryyaayaa. m vyagraa babhuuva tasmaaddhetostasya samiipamaagatya babhaa. se; he prabho mama bhaginii kevala. m mamopari sarvvakarmma. naa. m bhaaram arpitavatii tatra bhavataa ki ncidapi na mano nidhiiyate kim? mama saahaayya. m karttu. m bhavaan taamaadi"satu|
Now Martha was continually busying herself with serving. And she stood still and said: “Lord, is it not a concern to you that my sister has left me to serve alone? Therefore, speak to her, so that she may help me.”
41 tato yii"su. h pratyuvaaca he marthe he marthe, tva. m naanaakaaryye. su cintitavatii vyagraa caasi,
And the Lord responded by saying to her: “Martha, Martha, you are anxious and troubled over many things.
42 kintu prayojaniiyam ekamaatram aaste| apara nca yamuttama. m bhaaga. m kopi harttu. m na "saknoti saeva mariyamaa v. rta. h|
And yet only one thing is necessary. Mary has chosen the best portion, and it shall not be taken away from her.”

< luuka.h 10 >