< luuka.h 1 >

1 prathamato ye saak. si. no vaakyapracaarakaa"scaasan te. asmaaka. m madhye yadyat sapramaa. na. m vaakyamarpayanti sma 2 tadanusaarato. anyepi bahavastadv. rttaanta. m racayitu. m prav. rttaa. h| 3 ataeva he mahaamahimathiyaphil tva. m yaa yaa. h kathaa a"sik. syathaastaasaa. m d. r.dhapramaa. naani yathaa praapno. si 4 tadartha. m prathamamaarabhya taani sarvvaa. ni j naatvaahamapi anukramaat sarvvav. rttaantaan tubhya. m lekhitu. m matimakaar. sam| 5 yihuudaade"siiyaherodnaamake raajatva. m kurvvati abiiyayaajakasya paryyaayaadhikaarii sikhariyanaamaka eko yaajako haaro. nava. m"sodbhavaa ilii"sevaakhyaa 6 tasya jaayaa dvaavimau nirdo. sau prabho. h sarvvaaj naa vyavasthaa"sca sa. mmanya ii"svarad. r.s. tau dhaarmmikaavaastaam| 7 tayo. h santaana ekopi naasiit, yata ilii"sevaa bandhyaa tau dvaaveva v. rddhaavabhavataam| 8 yadaa svaparyyaanukrame. na sikhariya ii"svaasya samak. sa. m yaajakiiya. m karmma karoti 9 tadaa yaj nasya dinaparipaayyaa parame"svarasya mandire prave"sakaale dhuupajvaalana. m karmma tasya kara. niiyamaasiit| 10 taddhuupajvaalanakaale lokanivahe praarthanaa. m kartu. m bahisti. s.thati 11 sati sikhariyo yasyaa. m vedyaa. m dhuupa. m jvaalayati taddak. si. napaar"sve parame"svarasya duuta eka upasthito dar"sana. m dadau| 12 ta. m d. r.s. tvaa sikhariya udvivije "sa"sa"nke ca| 13 tadaa sa duutasta. m babhaa. se he sikhariya maa bhaistava praarthanaa graahyaa jaataa tava bhaaryyaa ilii"sevaa putra. m praso. syate tasya naama yohan iti kari. syasi| 14 ki nca tva. m saananda. h sahar. sa"sca bhavi. syasi tasya janmani bahava aanandi. syanti ca| 15 yato heto. h sa parame"svarasya gocare mahaan bhavi. syati tathaa draak. saarasa. m suraa. m vaa kimapi na paasyati, apara. m janmaarabhya pavitre. naatmanaa paripuur. na. h 16 san israayelva. m"siiyaan anekaan prabho. h parame"svarasya maargamaane. syati| 17 santaanaan prati pit. r.naa. m manaa. msi dharmmaj naana. m pratyanaaj naagraahi. na"sca paraavarttayitu. m, prabho. h parame"svarasya sevaartham ekaa. m sajjitajaati. m vidhaatu nca sa eliyaruupaatma"saktipraaptastasyaagre gami. syati| 18 tadaa sikhariyo duutamavaadiit kathametad vetsyaami? yatoha. m v. rddho mama bhaaryyaa ca v. rddhaa| 19 tato duuta. h pratyuvaaca pa"sye"svarasya saak. saadvarttii jibraayelnaamaa duutoha. m tvayaa saha kathaa. m gaditu. m tubhyamimaa. m "subhavaarttaa. m daatu nca pre. sita. h| 20 kintu madiiya. m vaakya. m kaale phali. syati tat tvayaa na pratiitam ata. h kaara. naad yaavadeva taani na setsyanti taavat tva. m vaktu. mma"sakto muuko bhava| 21 tadaanii. m ye ye lokaa. h sikhariyamapaik. santa te madhyemandira. m tasya bahuvilambaad aa"scaryya. m menire| 22 sa bahiraagato yadaa kimapi vaakya. m vaktuma"sakta. h sa"nketa. m k. rtvaa ni. h"sabdastasyau tadaa madhyemandira. m kasyacid dar"sana. m tena praaptam iti sarvve bubudhire| 23 anantara. m tasya sevanaparyyaaye sampuur. ne sati sa nijageha. m jagaama| 24 katipayadine. su gate. su tasya bhaaryyaa ilii"sevaa garbbhavatii babhuuva 25 pa"scaat saa pa ncamaasaan sa. mgopyaakathayat lokaanaa. m samak. sa. m mamaapamaana. m kha. n.dayitu. m parame"svaro mayi d. r.s. ti. m paatayitvaa karmmed. r"sa. m k. rtavaan| 26 apara nca tasyaa garbbhasya. sa. s.the maase jaate gaaliilprade"siiyanaasaratpure 27 daayuudo va. m"siiyaaya yuu. saphnaamne puru. saaya yaa mariyamnaamakumaarii vaagdattaasiit tasyaa. h samiipa. m jibraayel duuta ii"svare. na prahita. h| 28 sa gatvaa jagaada he ii"svaraanug. rhiitakanye tava "subha. m bhuuyaat prabhu. h parame"svarastava sahaayosti naarii. naa. m madhye tvameva dhanyaa| 29 tadaanii. m saa ta. m d. r.s. tvaa tasya vaakyata udvijya kiid. r"sa. m bhaa. sa. namidam iti manasaa cintayaamaasa| 30 tato duuto. avadat he mariyam bhaya. m maakaar. sii. h, tvayi parame"svarasyaanugrahosti| 31 pa"sya tva. m garbbha. m dh. rtvaa putra. m praso. syase tasya naama yii"suriti kari. syasi| 32 sa mahaan bhavi. syati tathaa sarvvebhya. h "sre. s.thasya putra iti khyaasyati; apara. m prabhu. h parame"svarastasya piturdaayuuda. h si. mhaasana. m tasmai daasyati; 33 tathaa sa yaakuubo va. m"sopari sarvvadaa raajatva. m kari. syati, tasya raajatvasyaanto na bhavi. syati| (aiōn g165) 34 tadaa mariyam ta. m duuta. m babhaa. se naaha. m puru. sasa"nga. m karomi tarhi kathametat sambhavi. syati? 35 tato duuto. akathayat pavitra aatmaa tvaamaa"sraayi. syati tathaa sarvva"sre. s.thasya "saktistavopari chaayaa. m kari. syati tato hetostava garbbhaad ya. h pavitrabaalako jani. syate sa ii"svaraputra iti khyaati. m praapsyati| 36 apara nca pa"sya tava j naatirilii"sevaa yaa. m sarvve bandhyaamavadan idaanii. m saa vaarddhakye santaanameka. m garbbhe. adhaarayat tasya. sa. s.thamaasobhuut| 37 kimapi karmma naasaadhyam ii"svarasya| 38 tadaa mariyam jagaada, pa"sya prabheraha. m daasii mahya. m tava vaakyaanusaare. na sarvvametad gha. tataam; ananatara. m duutastasyaa. h samiipaat pratasthe| 39 atha katipayadinaat para. m mariyam tasmaat parvvatamayaprade"siiyayihuudaayaa nagarameka. m "siighra. m gatvaa 40 sikhariyayaajakasya g. rha. m pravi"sya tasya jaayaam ilii"sevaa. m sambodhyaavadat| 41 tato mariyama. h sambodhanavaakye ilii"sevaayaa. h kar. nayo. h pravi. s.tamaatre sati tasyaa garbbhasthabaalako nanartta| tata ilii"sevaa pavitre. naatmanaa paripuur. naa satii 42 proccairgaditumaarebhe, yo. sitaa. m madhye tvameva dhanyaa, tava garbbhastha. h "si"su"sca dhanya. h| 43 tva. m prabhormaataa, mama nive"sane tvayaa cara. naavarpitau, mamaadya saubhaagyametat| 44 pa"sya tava vaakye mama kar. nayo. h pravi. s.tamaatre sati mamodarastha. h "si"suraanandaan nanartta| 45 yaa strii vya"svasiit saa dhanyaa, yato hetostaa. m prati parame"svarokta. m vaakya. m sarvva. m siddha. m bhavi. syati| 46 tadaanii. m mariyam jagaada| dhanyavaada. m pare"sasya karoti maamaka. m mana. h| 47 mamaatmaa taarake"se ca samullaasa. m pragacchati| 48 akarot sa prabhu rdu. s.ti. m svadaasyaa durgati. m prati| pa"syaadyaarabhya maa. m dhanyaa. m vak. syanti puru. saa. h sadaa| 49 ya. h sarvva"saktimaan yasya naamaapi ca pavitraka. m| sa eva sumahatkarmma k. rtavaan mannimittaka. m| 50 ye bibhyati janaastasmaat te. saa. m santaanapa. mkti. su| anukampaa tadiiyaa ca sarvvadaiva suti. s.thati| 51 svabaahubalatastena praakaa"syata paraakrama. h| mana. hkumantra. naasaarddha. m vikiiryyante. abhimaanina. h| 52 si. mhaasanagataallokaan balina"scaavarohya sa. h| pade. suucce. su lokaa. mstu k. sudraan sa. msthaapayatyapi| 53 k. sudhitaan maanavaan dravyairuttamai. h paritarpya sa. h| sakalaan dhanino lokaan vis. rjed riktahastakaan| 54 ibraahiimi ca tadva. m"se yaa dayaasti sadaiva taa. m| sm. rtvaa puraa pit. r.naa. m no yathaa saak. saat prati"sruta. m| (aiōn g165) 55 israayelsevakastena tathopakriyate svaya. m|| 56 anantara. m mariyam praaye. na maasatrayam ilii"sevayaa saho. sitvaa vyaaghuyya nijanive"sana. m yayau| 57 tadanantaram ilii"sevaayaa. h prasavakaala upasthite sati saa putra. m praaso. s.ta| 58 tata. h parame"svarastasyaa. m mahaanugraha. m k. rtavaan etat "srutvaa samiipavaasina. h ku. tumbaa"scaagatya tayaa saha mumudire| 59 tathaa. s.tame dine te baalakasya tvaca. m chettum etya tasya pit. rnaamaanuruupa. m tannaama sikhariya iti karttumii. su. h| 60 kintu tasya maataakathayat tanna, naamaasya yohan iti karttavyam| 61 tadaa te vyaaharan tava va. m"samadhye naamed. r"sa. m kasyaapi naasti| 62 tata. h para. m tasya pitara. m sikhariya. m prati sa"nketya papracchu. h "si"so. h ki. m naama kaari. syate? 63 tata. h sa phalakameka. m yaacitvaa lilekha tasya naama yohan bhavi. syati| tasmaat sarvve aa"scaryya. m menire| 64 tatk. sa. na. m sikhariyasya jihvaajaa. dye. apagate sa mukha. m vyaadaaya spa. s.tavar. namuccaaryya ii"svarasya gu. naanuvaada. m cakaara| 65 tasmaaccaturdiksthaa. h samiipavaasilokaa bhiitaa evametaa. h sarvvaa. h kathaa yihuudaayaa. h parvvatamayaprade"sasya sarvvatra pracaaritaa. h| 66 tasmaat "srotaaro mana. hsu sthaapayitvaa kathayaambabhuuvu. h kiid. r"soya. m baalo bhavi. syati? atha parame"svarastasya sahaayobhuut| 67 tadaa yohana. h pitaa sikhariya. h pavitre. naatmanaa paripuur. na. h san etaad. r"sa. m bhavi. syadvaakya. m kathayaamaasa| 68 israayela. h prabhu ryastu sa dhanya. h parame"svara. h| anug. rhya nijaallokaan sa eva parimocayet| 69 vipak. sajanahastebhyo yathaa mocyaamahe vaya. m| yaavajjiiva nca dharmme. na saaralyena ca nirbhayaa. h| 70 sevaamahai tamevaikam etatkaara. nameva ca| svakiiya. m supavitra nca sa. msm. rtya niyama. m sadaa| 71 k. rpayaa puru. saan puurvvaan nika. saarthaattu na. h pitu. h| ibraahiima. h samiipe ya. m "sapatha. m k. rtavaan puraa| 72 tameva saphala. m kartta. m tathaa "satruga. nasya ca|. rtiiyaakaari. na"scaiva karebhyo rak. sa. naaya na. h| 73 s. r.s. te. h prathamata. h sviiyai. h pavitrai rbhaavivaadibhi. h| (aiōn g165) 74 yathoktavaan tathaa svasya daayuuda. h sevakasya tu| 75 va. m"se traataarameka. m sa samutpaaditavaan svayam| 76 ato he baalaka tvantu sarvvebhya. h "sre. s.tha eva ya. h| tasyaiva bhaavivaadiiti pravikhyaato bhavi. syasi| asmaaka. m cara. naan k. seme maarge caalayitu. m sadaa| eva. m dhvaante. arthato m. rtyo"schaayaayaa. m ye tu maanavaa. h| 77 upavi. s.taastu taaneva prakaa"sayitumeva hi| k. rtvaa mahaanukampaa. m hi yaameva parame"svara. h| 78 uurdvvaat suuryyamudaayyaivaasmabhya. m praadaattu dar"sana. m| tayaanukampayaa svasya lokaanaa. m paapamocane| 79 paritraa. nasya tebhyo hi j naanavi"sraa. nanaaya ca| prabho rmaarga. m pari. skarttu. m tasyaagraayii bhavi. syasi|| 80 atha baalaka. h "sariire. na buddhyaa ca varddhitumaarebhe; apara nca sa israayelo va. m"siiyalokaanaa. m samiipe yaavanna praka. tiibhuutastaastaavat praantare nyavasat|

< luuka.h 1 >