< luuka.h 1 >

1 prathamato ye saak. si. no vaakyapracaarakaa"scaasan te. asmaaka. m madhye yadyat sapramaa. na. m vaakyamarpayanti sma
Since many have undertaken to set in order a narrative concerning those matters which have been fulfilled among us,
2 tadanusaarato. anyepi bahavastadv. rttaanta. m racayitu. m prav. rttaa. h|
even as those who from the beginning were eyewitnesses and servants of the word delivered them to us,
3 ataeva he mahaamahimathiyaphil tva. m yaa yaa. h kathaa a"sik. syathaastaasaa. m d. r.dhapramaa. naani yathaa praapno. si
it seemed good to me also, having traced the course of all things accurately from the first, to write to you in order, most excellent Theophilus;
4 tadartha. m prathamamaarabhya taani sarvvaa. ni j naatvaahamapi anukramaat sarvvav. rttaantaan tubhya. m lekhitu. m matimakaar. sam|
that you might know the certainty concerning the things in which you were instructed.
5 yihuudaade"siiyaherodnaamake raajatva. m kurvvati abiiyayaajakasya paryyaayaadhikaarii sikhariyanaamaka eko yaajako haaro. nava. m"sodbhavaa ilii"sevaakhyaa
There was in the days of Herod, the king of Judea, a certain priest named Zechariah, of the division of Abijah. He had a wife of the daughters of Aaron, and her name was Elizabeth.
6 tasya jaayaa dvaavimau nirdo. sau prabho. h sarvvaaj naa vyavasthaa"sca sa. mmanya ii"svarad. r.s. tau dhaarmmikaavaastaam|
They were both righteous before God, walking blamelessly in all the commandments and ordinances of the Lord.
7 tayo. h santaana ekopi naasiit, yata ilii"sevaa bandhyaa tau dvaaveva v. rddhaavabhavataam|
But they had no child, because Elizabeth was barren, and they both were well advanced in years.
8 yadaa svaparyyaanukrame. na sikhariya ii"svaasya samak. sa. m yaajakiiya. m karmma karoti
Now it happened, while he was performing the priest's office before God in the order of his division,
9 tadaa yaj nasya dinaparipaayyaa parame"svarasya mandire prave"sakaale dhuupajvaalana. m karmma tasya kara. niiyamaasiit|
according to the custom of the priest's office, his lot was to enter into the temple of the Lord and burn incense.
10 taddhuupajvaalanakaale lokanivahe praarthanaa. m kartu. m bahisti. s.thati
And the whole crowd of people were praying outside at the hour of incense.
11 sati sikhariyo yasyaa. m vedyaa. m dhuupa. m jvaalayati taddak. si. napaar"sve parame"svarasya duuta eka upasthito dar"sana. m dadau|
An angel of the Lord appeared to him, standing on the right side of the altar of incense.
12 ta. m d. r.s. tvaa sikhariya udvivije "sa"sa"nke ca|
Zechariah was troubled when he saw him, and fear fell upon him.
13 tadaa sa duutasta. m babhaa. se he sikhariya maa bhaistava praarthanaa graahyaa jaataa tava bhaaryyaa ilii"sevaa putra. m praso. syate tasya naama yohan iti kari. syasi|
But the angel said to him, "Do not be afraid, Zechariah, because your request has been heard, and your wife, Elizabeth, will bear you a son, and you are to name him John.
14 ki nca tva. m saananda. h sahar. sa"sca bhavi. syasi tasya janmani bahava aanandi. syanti ca|
You will have joy and gladness; and many will rejoice at his birth.
15 yato heto. h sa parame"svarasya gocare mahaan bhavi. syati tathaa draak. saarasa. m suraa. m vaa kimapi na paasyati, apara. m janmaarabhya pavitre. naatmanaa paripuur. na. h
For he will be great in the sight of the Lord, and he must never drink wine or strong drink, and he will be filled with the Holy Spirit, even from his mother's womb.
16 san israayelva. m"siiyaan anekaan prabho. h parame"svarasya maargamaane. syati|
He will turn many of the children of Israel to the Lord, their God.
17 santaanaan prati pit. r.naa. m manaa. msi dharmmaj naana. m pratyanaaj naagraahi. na"sca paraavarttayitu. m, prabho. h parame"svarasya sevaartham ekaa. m sajjitajaati. m vidhaatu nca sa eliyaruupaatma"saktipraaptastasyaagre gami. syati|
He will go before him in the spirit and power of Elijah, 'to turn the hearts of the fathers to the children,' and the disobedient to the wisdom of the just; to make ready a people prepared for the Lord."
18 tadaa sikhariyo duutamavaadiit kathametad vetsyaami? yatoha. m v. rddho mama bhaaryyaa ca v. rddhaa|
Zechariah said to the angel, "How can I be sure of this? For I am an old man, and my wife is well advanced in years."
19 tato duuta. h pratyuvaaca pa"sye"svarasya saak. saadvarttii jibraayelnaamaa duutoha. m tvayaa saha kathaa. m gaditu. m tubhyamimaa. m "subhavaarttaa. m daatu nca pre. sita. h|
The angel answered him, "I am Gabriel, who stands in the presence of God. I was sent to speak to you, and to bring you this good news.
20 kintu madiiya. m vaakya. m kaale phali. syati tat tvayaa na pratiitam ata. h kaara. naad yaavadeva taani na setsyanti taavat tva. m vaktu. mma"sakto muuko bhava|
And look, you will be silent and not able to speak, until the day that these things will happen, because you did not believe my words, which will be fulfilled in their proper time."
21 tadaanii. m ye ye lokaa. h sikhariyamapaik. santa te madhyemandira. m tasya bahuvilambaad aa"scaryya. m menire|
The people were waiting for Zechariah, and they were wondering why he was delayed in the temple.
22 sa bahiraagato yadaa kimapi vaakya. m vaktuma"sakta. h sa"nketa. m k. rtvaa ni. h"sabdastasyau tadaa madhyemandira. m kasyacid dar"sana. m tena praaptam iti sarvve bubudhire|
When he came out, he could not speak to them, and they perceived that he had seen a vision in the temple. He continued making signs to them, and remained mute.
23 anantara. m tasya sevanaparyyaaye sampuur. ne sati sa nijageha. m jagaama|
It happened, when the days of his service were fulfilled, he departed to his house.
24 katipayadine. su gate. su tasya bhaaryyaa ilii"sevaa garbbhavatii babhuuva
After these days Elizabeth, his wife, conceived, and she hid herself five months, saying,
25 pa"scaat saa pa ncamaasaan sa. mgopyaakathayat lokaanaa. m samak. sa. m mamaapamaana. m kha. n.dayitu. m parame"svaro mayi d. r.s. ti. m paatayitvaa karmmed. r"sa. m k. rtavaan|
"Thus has the Lord done to me in the days in which he looked at me, to take away my disgrace among people."
26 apara nca tasyaa garbbhasya. sa. s.the maase jaate gaaliilprade"siiyanaasaratpure
Now in the sixth month, the angel Gabriel was sent from God to a city of Galilee, named Nazareth,
27 daayuudo va. m"siiyaaya yuu. saphnaamne puru. saaya yaa mariyamnaamakumaarii vaagdattaasiit tasyaa. h samiipa. m jibraayel duuta ii"svare. na prahita. h|
to a virgin pledged to be married to a man whose name was Joseph, of the house of David. The virgin's name was Mary.
28 sa gatvaa jagaada he ii"svaraanug. rhiitakanye tava "subha. m bhuuyaat prabhu. h parame"svarastava sahaayosti naarii. naa. m madhye tvameva dhanyaa|
Having come in, the angel said to her, "Greetings, favored one. The Lord is with you."
29 tadaanii. m saa ta. m d. r.s. tvaa tasya vaakyata udvijya kiid. r"sa. m bhaa. sa. namidam iti manasaa cintayaamaasa|
But when she saw him, she was greatly troubled at the saying, and considered what kind of greeting this might be.
30 tato duuto. avadat he mariyam bhaya. m maakaar. sii. h, tvayi parame"svarasyaanugrahosti|
The angel said to her, "Do not be afraid, Mary, for you have found favor with God.
31 pa"sya tva. m garbbha. m dh. rtvaa putra. m praso. syase tasya naama yii"suriti kari. syasi|
And look, you will conceive in your womb, and bring forth a son, and will call his name 'Jesus.'
32 sa mahaan bhavi. syati tathaa sarvvebhya. h "sre. s.thasya putra iti khyaasyati; apara. m prabhu. h parame"svarastasya piturdaayuuda. h si. mhaasana. m tasmai daasyati;
He will be great, and will be called the Son of the Most High. The Lord God will give him the throne of his father, David,
33 tathaa sa yaakuubo va. m"sopari sarvvadaa raajatva. m kari. syati, tasya raajatvasyaanto na bhavi. syati| (aiōn g165)
and he will reign over the house of Jacob forever. There will be no end to his Kingdom." (aiōn g165)
34 tadaa mariyam ta. m duuta. m babhaa. se naaha. m puru. sasa"nga. m karomi tarhi kathametat sambhavi. syati?
Mary said to the angel, "How can this be, seeing I am a virgin?"
35 tato duuto. akathayat pavitra aatmaa tvaamaa"sraayi. syati tathaa sarvva"sre. s.thasya "saktistavopari chaayaa. m kari. syati tato hetostava garbbhaad ya. h pavitrabaalako jani. syate sa ii"svaraputra iti khyaati. m praapsyati|
The angel answered her, "The Holy Spirit will come on you, and the power of the Most High will overshadow you. Therefore also the holy one who is born will be called the Son of God.
36 apara nca pa"sya tava j naatirilii"sevaa yaa. m sarvve bandhyaamavadan idaanii. m saa vaarddhakye santaanameka. m garbbhe. adhaarayat tasya. sa. s.thamaasobhuut|
And look, Elizabeth, your relative, also has conceived a son in her old age; and this is the sixth month with her who was called barren.
37 kimapi karmma naasaadhyam ii"svarasya|
For with God nothing will be impossible."
38 tadaa mariyam jagaada, pa"sya prabheraha. m daasii mahya. m tava vaakyaanusaare. na sarvvametad gha. tataam; ananatara. m duutastasyaa. h samiipaat pratasthe|
And Mary said, "See, the handmaid of the Lord; be it to me according to your word." The angel departed from her.
39 atha katipayadinaat para. m mariyam tasmaat parvvatamayaprade"siiyayihuudaayaa nagarameka. m "siighra. m gatvaa
Mary arose in those days and went into the hill country with haste, into a city of Judah,
40 sikhariyayaajakasya g. rha. m pravi"sya tasya jaayaam ilii"sevaa. m sambodhyaavadat|
and entered into the house of Zechariah and greeted Elizabeth.
41 tato mariyama. h sambodhanavaakye ilii"sevaayaa. h kar. nayo. h pravi. s.tamaatre sati tasyaa garbbhasthabaalako nanartta| tata ilii"sevaa pavitre. naatmanaa paripuur. naa satii
It happened, when Elizabeth heard Mary's greeting, that the baby leaped in her womb, and Elizabeth was filled with the Holy Spirit.
42 proccairgaditumaarebhe, yo. sitaa. m madhye tvameva dhanyaa, tava garbbhastha. h "si"su"sca dhanya. h|
She called out with a loud voice, and said, "Blessed are you among women, and blessed is the fruit of your womb.
43 tva. m prabhormaataa, mama nive"sane tvayaa cara. naavarpitau, mamaadya saubhaagyametat|
Why am I so favored, that the mother of my Lord should come to me?
44 pa"sya tava vaakye mama kar. nayo. h pravi. s.tamaatre sati mamodarastha. h "si"suraanandaan nanartta|
For look, when the voice of your greeting came into my ears, the baby leaped in my womb for joy.
45 yaa strii vya"svasiit saa dhanyaa, yato hetostaa. m prati parame"svarokta. m vaakya. m sarvva. m siddha. m bhavi. syati|
Blessed is she who believed, for there will be a fulfillment of the things which have been spoken to her from the Lord."
46 tadaanii. m mariyam jagaada| dhanyavaada. m pare"sasya karoti maamaka. m mana. h|
Mary said, "My soul magnifies the Lord.
47 mamaatmaa taarake"se ca samullaasa. m pragacchati|
And my spirit rejoices in God my Savior,
48 akarot sa prabhu rdu. s.ti. m svadaasyaa durgati. m prati| pa"syaadyaarabhya maa. m dhanyaa. m vak. syanti puru. saa. h sadaa|
for he has looked at the humble state of his servant girl. For look, from now on all generations will call me blessed.
49 ya. h sarvva"saktimaan yasya naamaapi ca pavitraka. m| sa eva sumahatkarmma k. rtavaan mannimittaka. m|
For he who is mighty has done great things for me, and holy is his name.
50 ye bibhyati janaastasmaat te. saa. m santaanapa. mkti. su| anukampaa tadiiyaa ca sarvvadaiva suti. s.thati|
His mercy is for generations of generations on those who fear him.
51 svabaahubalatastena praakaa"syata paraakrama. h| mana. hkumantra. naasaarddha. m vikiiryyante. abhimaanina. h|
He has shown strength with his arm. He has scattered the proud in the imagination of their hearts.
52 si. mhaasanagataallokaan balina"scaavarohya sa. h| pade. suucce. su lokaa. mstu k. sudraan sa. msthaapayatyapi|
He has put down princes from their thrones. And has exalted the lowly.
53 k. sudhitaan maanavaan dravyairuttamai. h paritarpya sa. h| sakalaan dhanino lokaan vis. rjed riktahastakaan|
He has filled the hungry with good things. He has sent the rich away empty.
54 ibraahiimi ca tadva. m"se yaa dayaasti sadaiva taa. m| sm. rtvaa puraa pit. r.naa. m no yathaa saak. saat prati"sruta. m| (aiōn g165)
He has given help to Israel, his servant, that he might remember mercy,
55 israayelsevakastena tathopakriyate svaya. m||
As he spoke to our fathers, to Abraham and his offspring forever." (aiōn g165)
56 anantara. m mariyam praaye. na maasatrayam ilii"sevayaa saho. sitvaa vyaaghuyya nijanive"sana. m yayau|
Mary stayed with her about three months, and then returned to her house.
57 tadanantaram ilii"sevaayaa. h prasavakaala upasthite sati saa putra. m praaso. s.ta|
Now the time that Elizabeth should give birth was fulfilled, and she brought forth a son.
58 tata. h parame"svarastasyaa. m mahaanugraha. m k. rtavaan etat "srutvaa samiipavaasina. h ku. tumbaa"scaagatya tayaa saha mumudire|
Her neighbors and her relatives heard that the Lord had magnified his mercy towards her, and they rejoiced with her.
59 tathaa. s.tame dine te baalakasya tvaca. m chettum etya tasya pit. rnaamaanuruupa. m tannaama sikhariya iti karttumii. su. h|
It happened on the eighth day, that they came to circumcise the child; and they would have called him Zechariah, after the name of the father.
60 kintu tasya maataakathayat tanna, naamaasya yohan iti karttavyam|
His mother answered, "Not so; but he will be called John."
61 tadaa te vyaaharan tava va. m"samadhye naamed. r"sa. m kasyaapi naasti|
They said to her, "There is no one among your relatives who is called by this name."
62 tata. h para. m tasya pitara. m sikhariya. m prati sa"nketya papracchu. h "si"so. h ki. m naama kaari. syate?
They made signs to his father, what he would have him called.
63 tata. h sa phalakameka. m yaacitvaa lilekha tasya naama yohan bhavi. syati| tasmaat sarvve aa"scaryya. m menire|
And he asked for a writing tablet, and wrote, "His name is John." And they were all amazed.
64 tatk. sa. na. m sikhariyasya jihvaajaa. dye. apagate sa mukha. m vyaadaaya spa. s.tavar. namuccaaryya ii"svarasya gu. naanuvaada. m cakaara|
His mouth was opened immediately, and his tongue freed, and he spoke, blessing God.
65 tasmaaccaturdiksthaa. h samiipavaasilokaa bhiitaa evametaa. h sarvvaa. h kathaa yihuudaayaa. h parvvatamayaprade"sasya sarvvatra pracaaritaa. h|
Fear came on all who lived around them, and all these sayings were talked about throughout all the hill country of Judea.
66 tasmaat "srotaaro mana. hsu sthaapayitvaa kathayaambabhuuvu. h kiid. r"soya. m baalo bhavi. syati? atha parame"svarastasya sahaayobhuut|
All who heard them laid them up in their heart, saying, "What then will this child be?" The hand of the Lord was with him.
67 tadaa yohana. h pitaa sikhariya. h pavitre. naatmanaa paripuur. na. h san etaad. r"sa. m bhavi. syadvaakya. m kathayaamaasa|
His father, Zechariah, was filled with the Holy Spirit, and prophesied, saying,
68 israayela. h prabhu ryastu sa dhanya. h parame"svara. h| anug. rhya nijaallokaan sa eva parimocayet|
"Blessed be the Lord, the God of Israel, for he has visited and worked redemption for his people;
69 vipak. sajanahastebhyo yathaa mocyaamahe vaya. m| yaavajjiiva nca dharmme. na saaralyena ca nirbhayaa. h|
and has raised up a horn of salvation for us in the house of his servant David
70 sevaamahai tamevaikam etatkaara. nameva ca| svakiiya. m supavitra nca sa. msm. rtya niyama. m sadaa|
(as he spoke by the mouth of his holy prophets who have been from of old), (aiōn g165)
71 k. rpayaa puru. saan puurvvaan nika. saarthaattu na. h pitu. h| ibraahiima. h samiipe ya. m "sapatha. m k. rtavaan puraa|
salvation from our enemies, and from the hand of all who hate us;
72 tameva saphala. m kartta. m tathaa "satruga. nasya ca|. rtiiyaakaari. na"scaiva karebhyo rak. sa. naaya na. h|
to show mercy towards our fathers, to remember his holy covenant,
73 s. r.s. te. h prathamata. h sviiyai. h pavitrai rbhaavivaadibhi. h| (aiōn g165)
the oath which he spoke to Abraham, our father,
74 yathoktavaan tathaa svasya daayuuda. h sevakasya tu|
to grant to us that we, being delivered out of the hand of our enemies, should serve him without fear,
75 va. m"se traataarameka. m sa samutpaaditavaan svayam|
In holiness and righteousness before him all our days.
76 ato he baalaka tvantu sarvvebhya. h "sre. s.tha eva ya. h| tasyaiva bhaavivaadiiti pravikhyaato bhavi. syasi| asmaaka. m cara. naan k. seme maarge caalayitu. m sadaa| eva. m dhvaante. arthato m. rtyo"schaayaayaa. m ye tu maanavaa. h|
And you, child, will be called a prophet of the Most High, for you will go before the Lord to make ready his ways,
77 upavi. s.taastu taaneva prakaa"sayitumeva hi| k. rtvaa mahaanukampaa. m hi yaameva parame"svara. h|
to give knowledge of salvation to his people by the forgiveness of their sins,
78 uurdvvaat suuryyamudaayyaivaasmabhya. m praadaattu dar"sana. m| tayaanukampayaa svasya lokaanaa. m paapamocane|
because of the tender mercy of our God, whereby the dawn from on high will visit us,
79 paritraa. nasya tebhyo hi j naanavi"sraa. nanaaya ca| prabho rmaarga. m pari. skarttu. m tasyaagraayii bhavi. syasi||
to shine on those who sit in darkness and the shadow of death; to guide our feet into the way of peace."
80 atha baalaka. h "sariire. na buddhyaa ca varddhitumaarebhe; apara nca sa israayelo va. m"siiyalokaanaa. m samiipe yaavanna praka. tiibhuutastaastaavat praantare nyavasat|
The child was growing, and becoming strong in spirit, and was in the desert until the day of his public appearance to Israel.

< luuka.h 1 >