< yohana.h 5 >

1 tata. h para. m yihuudiiyaanaam utsava upasthite yii"su ryiruu"saalama. m gatavaan| 2 tasminnagare me. sanaamno dvaarasya samiipe ibriiyabhaa. sayaa baithesdaa naamnaa pi. skari. nii pa ncagha. t.tayuktaasiit| 3 tasyaaste. su gha. t.te. su kilaalakampanam apek. sya andhakha nca"su. skaa"ngaadayo bahavo rogi. na. h patantasti. s.thanti sma| 4 yato vi"se. sakaale tasya saraso vaari svargiiyaduuta etyaakampayat tatkiilaalakampanaat para. m ya. h ka"scid rogii prathama. m paaniiyamavaarohat sa eva tatk. sa. naad rogamukto. abhavat| 5 tadaa. s.taatri. m"sadvar. saa. ni yaavad rogagrasta ekajanastasmin sthaane sthitavaan| 6 yii"susta. m "sayita. m d. r.s. tvaa bahukaalikarogiiti j naatvaa vyaah. rtavaan tva. m ki. m svastho bubhuu. sasi? 7 tato rogii kathitavaan he maheccha yadaa kiilaala. m kampate tadaa maa. m pu. skari. niim avarohayitu. m mama kopi naasti, tasmaan mama gamanakaale ka"scidanyo. agro gatvaa avarohati| 8 tadaa yii"surakathayad utti. s.tha, tava "sayyaamuttolya g. rhiitvaa yaahi| 9 sa tatk. sa. naat svastho bhuutvaa "sayyaamuttolyaadaaya gatavaan kintu taddina. m vi"sraamavaara. h| 10 tasmaad yihuudiiyaa. h svastha. m nara. m vyaaharan adya vi"sraamavaare "sayaniiyamaadaaya na yaatavyam| 11 tata. h sa pratyavocad yo maa. m svastham akaar. siit "sayaniiyam uttolyaadaaya yaatu. m maa. m sa evaadi"sat| 12 tadaa te. ap. rcchan "sayaniiyam uttolyaadaaya yaatu. m ya aaj naapayat sa ka. h? 13 kintu sa ka iti svasthiibhuuto naajaanaad yatastasmin sthaane janataasattvaad yii"su. h sthaanaantaram aagamat| 14 tata. h para. m ye"su rmandire ta. m nara. m saak. saatpraapyaakathayat pa"syedaaniim anaamayo jaatosi yathaadhikaa durda"saa na gha. tate taddheto. h paapa. m karmma punarmaakaar. sii. h| 15 tata. h sa gatvaa yihuudiiyaan avadad yii"su rmaam arogi. nam akaar. siit| 16 tato yii"su rvi"sraamavaare karmmed. r"sa. m k. rtavaan iti heto ryihuudiiyaasta. m taa. dayitvaa hantum ace. s.tanta| 17 yii"sustaanaakhyat mama pitaa yat kaaryya. m karoti tadanuruupam ahamapi karoti| 18 tato yihuudiiyaasta. m hantu. m punarayatanta yato vi"sraamavaara. m naamanyata tadeva kevala. m na adhikantu ii"svara. m svapitara. m procya svamapii"svaratulya. m k. rtavaan| 19 pa"scaad yii"suravadad yu. smaanaha. m yathaarthatara. m vadaami putra. h pitara. m yadyat karmma kurvvanta. m pa"syati tadatirikta. m svecchaata. h kimapi karmma karttu. m na "saknoti| pitaa yat karoti putropi tadeva karoti| 20 pitaa putre sneha. m karoti tasmaat svaya. m yadyat karmma karoti tatsarvva. m putra. m dar"sayati; yathaa ca yu. smaaka. m aa"scaryyaj naana. m jani. syate tadartham itopi mahaakarmma ta. m dar"sayi. syati| 21 vastutastu pitaa yathaa pramitaan utthaapya sajivaan karoti tadvat putropi ya. m ya. m icchati ta. m ta. m sajiiva. m karoti| 22 sarvve pitara. m yathaa satkurvvanti tathaa putramapi satkaarayitu. m pitaa svaya. m kasyaapi vicaaramak. rtvaa sarvvavicaaraa. naa. m bhaara. m putre samarpitavaan| 23 ya. h putra. m sat karoti sa tasya prerakamapi sat karoti| 24 yu. smaanaaha. m yathaarthatara. m vadaami yo jano mama vaakya. m "srutvaa matprerake vi"svasiti sonantaayu. h praapnoti kadaapi da. n.dabaajana. m na bhavati nidhanaadutthaaya paramaayu. h praapnoti| (aiōnios g166) 25 aha. m yu. smaanatiyathaartha. m vadaami yadaa m. rtaa ii"svaraputrasya ninaada. m "sro. syanti ye ca "sro. syanti te sajiivaa bhavi. syanti samaya etaad. r"sa aayaati varam idaaniimapyupati. s.thati| 26 pitaa yathaa svaya njiivii tathaa putraaya svaya njiivitvaadhikaara. m dattavaan| 27 sa manu. syaputra. h etasmaat kaara. naat pitaa da. n.dakara. naadhikaaramapi tasmin samarpitavaan| 28 etadarthe yuuyam aa"scaryya. m na manyadhva. m yato yasmin samaye tasya ninaada. m "srutvaa "sma"saanasthaa. h sarvve bahiraagami. syanti samaya etaad. r"sa upasthaasyati| 29 tasmaad ye satkarmmaa. ni k. rtavantasta utthaaya aayu. h praapsyanti ye ca kukarmaa. ni k. rtavantasta utthaaya da. n.da. m praapsyanti| 30 aha. m svaya. m kimapi karttu. m na "saknomi yathaa "su. nomi tathaa vicaarayaami mama vicaara nca nyaayya. h yatoha. m sviiyaabhii. s.ta. m nehitvaa matprerayitu. h pituri. s.tam iihe| 31 yadi svasmin svaya. m saak. sya. m dadaami tarhi tatsaak. syam aagraahya. m bhavati; 32 kintu madarthe. aparo jana. h saak. sya. m dadaati madarthe tasya yat saak. sya. m tat satyam etadapyaha. m jaanaami| 33 yu. smaabhi ryohana. m prati loke. su prerite. su sa satyakathaayaa. m saak. syamadadaat| 34 maanu. saadaha. m saak. sya. m nopek. se tathaapi yuuya. m yathaa paritrayadhve tadartham ida. m vaakya. m vadaami| 35 yohan dediipyamaano diipa iva tejasvii sthitavaan yuuyam alpakaala. m tasya diiptyaananditu. m samamanyadhva. m| 36 kintu tatpramaa. naadapi mama gurutara. m pramaa. na. m vidyate pitaa maa. m pre. sya yadyat karmma samaapayitu. m "sakttimadadaat mayaa k. rta. m tattat karmma madarthe pramaa. na. m dadaati| 37 ya. h pitaa maa. m preritavaan mopi madarthe pramaa. na. m dadaati| tasya vaakya. m yu. smaabhi. h kadaapi na "sruta. m tasya ruupa nca na d. r.s. ta. m 38 tasya vaakya nca yu. smaakam anta. h kadaapi sthaana. m naapnoti yata. h sa ya. m pre. sitavaan yuuya. m tasmin na vi"svasitha| 39 dharmmapustakaani yuuyam aalocayadhva. m tai rvaakyairanantaayu. h praapsyaama iti yuuya. m budhyadhve taddharmmapustakaani madarthe pramaa. na. m dadati| (aiōnios g166) 40 tathaapi yuuya. m paramaayu. hpraaptaye mama sa. mnidhim na jigami. satha| 41 aha. m maanu. sebhya. h satkaara. m na g. rhlaami| 42 aha. m yu. smaan jaanaami; yu. smaakamantara ii"svaraprema naasti| 43 aha. m nijapitu rnaamnaagatosmi tathaapi maa. m na g. rhliitha kintu ka"scid yadi svanaamnaa samaagami. syati tarhi ta. m grahii. syatha| 44 yuuyam ii"svaraat satkaara. m na ci. s.tatvaa kevala. m paraspara. m satkaaram ced aadadhvve tarhi katha. m vi"svasitu. m "saknutha? 45 putu. h samiipe. aha. m yu. smaan apavadi. syaamiiti maa cintayata yasmin, yasmin yu. smaaka. m vi"svasa. h saeva muusaa yu. smaan apavadati| 46 yadi yuuya. m tasmin vya"svasi. syata tarhi mayyapi vya"svasi. syata, yat sa mayi likhitavaan| 47 tato yadi tena likhitavaani na pratitha tarhi mama vaakyaani katha. m pratye. syatha?

< yohana.h 5 >