< yohana.h 2 >

1 anantara. m trutiiyadivase gaaliil prade"siye kaannaanaamni nagare vivaaha aasiit tatra ca yii"sormaataa ti. s.that| 2 tasmai vivaahaaya yii"sustasya "si. syaa"sca nimantritaa aasan| 3 tadanantara. m draak. saarasasya nyuunatvaad yii"sormaataa tamavadat ete. saa. m draak. saaraso naasti| 4 tadaa sa taamavocat he naari mayaa saha tava ki. m kaaryya. m? mama samaya idaanii. m nopati. s.thati| 5 tatastasya maataa daasaanavocad aya. m yad vadati tadeva kuruta| 6 tasmin sthaane yihuudiiyaanaa. m "sucitvakara. navyavahaaraanusaare. naa. dhakaikajaladharaa. ni paa. saa. namayaani. sa. dv. rhatpaatraa. niaasan| 7 tadaa yii"sustaan sarvvakala"saan jalai. h puurayitu. m taanaaj naapayat, tataste sarvvaan kumbhaanaakar. na. m jalai. h paryyapuurayan| 8 atha tebhya. h ki nciduttaaryya bhojyaadhipaate. hsamiipa. m netu. m sa taanaadi"sat, te tadanayan| 9 apara nca tajjala. m katha. m draak. saaraso. abhavat tajjalavaahakaadaasaa j naatu. m "saktaa. h kintu tadbhojyaadhipo j naatu. m naa"saknot tadavalihya vara. m sa. mmbodyaavadata, 10 lokaa. h prathama. m uttamadraak. saarasa. m dadati ta. su yathe. s.ta. m pitavatsu tasmaa ki ncidanuttama nca dadati kintu tvamidaanii. m yaavat uttamadraak. saarasa. m sthaapayasi| 11 ittha. m yii"surgaaliilaprade"se aa"scaryyakaarmma praarambha nijamahimaana. m praakaa"sayat tata. h "si. syaastasmin vya"svasan| 12 tata. h param sa nijamaatrubhraatrus"si. syai. h saarddh. m kapharnaahuumam aagamat kintu tatra bahuudinaani aati. s.that| 13 tadanantara. m yihuudiyaanaa. m nistaarotsave nika. tamaagate yii"su ryiruu"saalam nagaram aagacchat| 14 tato mandirasya madhye gome. sapaaraavatavikrayi. no vaa. nijak. scopavi. s.taan vilokya 15 rajjubhi. h ka"saa. m nirmmaaya sarvvagome. saadibhi. h saarddha. m taan mandiraad duuriik. rtavaan| 16 va. nijaa. m mudraadi vikiiryya aasanaani nyuubjiik. rtya paaraavatavikrayibhyo. akathayad asmaat sthaanaat sarvaa. nyetaani nayata, mama pitug. rha. m vaa. nijyag. rha. m maa kaar. s.ta| 17 tasmaat tanmandiraartha udyogo yastu sa grasatiiva maam| imaa. m "saastriiyalipi. m "si. syaa. hsamasmaran| 18 tata. h param yihuudiiyalokaa yii. simavadan tavamid. r"sakarmmakara. naat ki. m cihnamasmaan dar"sayasi? 19 tato yii"sustaanavocad yu. smaabhire tasmin mandire naa"site dinatrayamadhye. aha. m tad utthaapayi. syaami| 20 tadaa yihuudiyaa vyaahaar. su. h, etasya mandirasa nirmmaa. nena. sa. tcatvaari. m"sad vatsaraa gataa. h, tva. m ki. m dinatrayamadhye tad utthaapayi. syasi? 21 kintu sa nijadeharuupamandire kathaamimaa. m kathitavaan| 22 sa yadetaad. r"sa. m gaditavaan tacchi. syaa. h "sma"saanaat tadiiyotthaane sati sm. rtvaa dharmmagranthe yii"sunoktakathaayaa. m ca vya"svasi. su. h| 23 anantara. m nistaarotsavasya bhojyasamaye yiruu"saalam nagare tatkrutaa"scaryyakarmmaa. ni vilokya bahubhistasya naamani vi"svasita. m| 24 kintu sa te. saa. m kare. su sva. m na samarpayat, yata. h sa sarvvaanavait| 25 sa maanave. su kasyacit pramaa. na. m naapek. sata yato manujaanaa. m madhye yadyadasti tattat sojaanaat|

< yohana.h 2 >