< yohana.h 18 >

1 taa. h kathaa. h kathayitvaa yii"su. h "si. syaanaadaaya kidronnaamaka. m srota uttiiryya "si. syai. h saha tatratyodyaana. m praavi"sat|
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 kintu vi"svaasaghaatiyihuudaastat sthaana. m pariciiyate yato yii"su. h "si. syai. h saarddha. m kadaacit tat sthaanam agacchat|
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 tadaa sa yihuudaa. h sainyaga. na. m pradhaanayaajakaanaa. m phiruu"sinaa nca padaatiga. na nca g. rhiitvaa pradiipaan ulkaan astraa. ni caadaaya tasmin sthaana upasthitavaan|
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 sva. m prati yad gha. ti. syate taj j naatvaa yii"suragresara. h san taanap. rcchat ka. m gave. sayatha?
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 te pratyavadan, naasaratiiya. m yii"su. m; tato yii"suravaadiid ahameva sa. h; tai. h saha vi"svaasaghaatii yihuudaa"scaati. s.that|
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 tadaahameva sa tasyaitaa. m kathaa. m "srutvaiva te pa"scaadetya bhuumau patitaa. h|
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 tato yii"su. h punarapi p. r.s. thavaan ka. m gave. sayatha? tataste pratyavadan naasaratiiya. m yii"su. m|
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 tadaa yii"su. h pratyuditavaan ahameva sa imaa. m kathaamacakatham; yadi maamanvicchatha tarhiimaan gantu. m maa vaarayata|
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 ittha. m bhuute mahya. m yaallokaan adadaaste. saam ekamapi naahaarayam imaa. m yaa. m kathaa. m sa svayamakathayat saa kathaa saphalaa jaataa|
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 tadaa "simonpitarasya nika. te kha"ngalsthite. h sa ta. m ni. sko. sa. m k. rtvaa mahaayaajakasya maalkhanaamaana. m daasam aahatya tasya dak. si. nakar. na. m chinnavaan|
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 tato yii"su. h pitaram avadat, kha"nga. m ko. se sthaapaya mama pitaa mahya. m paatu. m ya. m ka. msam adadaat tenaaha. m ki. m na paasyaami?
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 tadaa sainyaga. na. h senaapati ryihuudiiyaanaa. m padaataya"sca yii"su. m gh. rtvaa baddhvaa haanannaamna. h kiyaphaa. h "sva"surasya samiipa. m prathamam anayan|
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 sa kiyaphaastasmin vatsare mahaayaajatvapade niyukta. h
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 san saadhaara. nalokaanaa. m ma"ngalaartham ekajanasya mara. namucitam iti yihuudiiyai. h saarddham amantrayat|
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 tadaa "simonpitaro. anyaika"si. sya"sca yii"so. h pa"scaad agacchataa. m tasyaanya"si. syasya mahaayaajakena paricitatvaat sa yii"sunaa saha mahaayaajakasyaa. t.taalikaa. m praavi"sat|
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 kintu pitaro bahirdvaarasya samiipe. ati. s.thad ataeva mahaayaajakena paricita. h sa "si. sya. h punarbahirgatvaa dauvaayikaayai kathayitvaa pitaram abhyantaram aanayat|
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 tadaa sa dvaararak. sikaa pitaram avadat tva. m ki. m na tasya maanavasya "si. sya. h? tata. h sovadad aha. m na bhavaami|
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 tata. h para. m yatsthaane daasaa. h padaataya"sca "siitahetora"ngaarai rvahni. m prajvaalya taapa. m sevitavantastatsthaane pitarasti. s.than tai. h saha vahnitaapa. m sevitum aarabhata|
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 tadaa "si. sye. suupade"se ca mahaayaajakena yii"su. h p. r.s. ta. h
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 san pratyuktavaan sarvvalokaanaa. m samak. sa. m kathaamakathaya. m gupta. m kaamapi kathaa. m na kathayitvaa yat sthaana. m yihuudiiyaa. h satata. m gacchanti tatra bhajanagehe mandire caa"sik. saya. m|
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 matta. h kuta. h p. rcchasi? ye janaa madupade"sam a"s. r.nvan taaneva p. rccha yadyad avada. m te tat jaaninta|
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 tadettha. m pratyuditatvaat nika. tasthapadaati ryii"su. m cape. tenaahatya vyaaharat mahaayaajakam eva. m prativadasi?
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 tato yii"su. h pratigaditavaan yadyayathaartham acakatha. m tarhi tasyaayathaarthasya pramaa. na. m dehi, kintu yadi yathaartha. m tarhi kuto heto rmaam ataa. daya. h?
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 puurvva. m haanan sabandhana. m ta. m kiyaphaamahaayaajakasya samiipa. m prai. sayat|
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 "simonpitarasti. s.than vahnitaapa. m sevate, etasmin samaye kiyantastam ap. rcchan tva. m kim etasya janasya "si. syo na? tata. h sopahnutyaabraviid aha. m na bhavaami|
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 tadaa mahaayaajakasya yasya daasasya pitara. h kar. namacchinat tasya ku. tumba. h pratyuditavaan udyaane tena saha ti. s.thanta. m tvaa. m ki. m naapa"sya. m?
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 kintu pitara. h punarapahnutya kathitavaan; tadaanii. m kukku. to. araut|
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 tadanantara. m pratyuu. se te kiyaphaag. rhaad adhipate rg. rha. m yii"sum anayan kintu yasmin a"sucitve jaate tai rnistaarotsave na bhoktavya. m, tasya bhayaad yihuudiiyaastadg. rha. m naavi"san|
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 apara. m piilaato bahiraagatya taan p. r.s. thavaan etasya manu. syasya ka. m do. sa. m vadatha?
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 tadaa te petyavadan du. skarmmakaari. ni na sati bhavata. h samiipe naina. m samaarpayi. syaama. h|
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 tata. h piilaato. avadad yuuyamena. m g. rhiitvaa sve. saa. m vyavasthayaa vicaarayata| tadaa yihuudiiyaa. h pratyavadan kasyaapi manu. syasya praa. nada. n.da. m karttu. m naasmaakam adhikaaro. asti|
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 eva. m sati yii"su. h svasya m. rtyau yaa. m kathaa. m kathitavaan saa saphalaabhavat|
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 tadanantara. m piilaata. h punarapi tad raajag. rha. m gatvaa yii"sumaahuuya p. r.s. tavaan tva. m ki. m yihuudiiyaanaa. m raajaa?
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 yii"su. h pratyavadat tvam etaa. m kathaa. m svata. h kathayasi kimanya. h ka"scin mayi kathitavaan?
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 piilaato. avadad aha. m ki. m yihuudiiya. h? tava svade"siiyaa vi"se. sata. h pradhaanayaajakaa mama nika. te tvaa. m samaarpayana, tva. m ki. m k. rtavaan?
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 yii"su. h pratyavadat mama raajyam etajjagatsambandhiiya. m na bhavati yadi mama raajya. m jagatsambandhiiyam abhavi. syat tarhi yihuudiiyaanaa. m haste. su yathaa samarpito naabhava. m tadartha. m mama sevakaa ayotsyan kintu mama raajyam aihika. m na|
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 tadaa piilaata. h kathitavaan, tarhi tva. m raajaa bhavasi? yii"su. h pratyuktavaan tva. m satya. m kathayasi, raajaaha. m bhavaami; satyataayaa. m saak. sya. m daatu. m jani. m g. rhiitvaa jagatyasmin avatiir. navaan, tasmaat satyadharmmapak. sapaatino mama kathaa. m "s. r.nvanti|
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 tadaa satya. m ki. m? etaa. m kathaa. m pa. s.tvaa piilaata. h punarapi bahirgatvaa yihuudiiyaan abhaa. sata, aha. m tasya kamapyaparaadha. m na praapnomi|
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 nistaarotsavasamaye yu. smaabhirabhirucita eko jano mayaa mocayitavya e. saa yu. smaaka. m riitirasti, ataeva yu. smaaka. m nika. te yihuudiiyaanaa. m raajaana. m ki. m mocayaami, yu. smaakam icchaa kaa?
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 tadaa te sarvve ruvanto vyaaharan ena. m maanu. sa. m nahi barabbaa. m mocaya| kintu sa barabbaa dasyuraasiit|
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< yohana.h 18 >