< yohana.h 16 >

1 yu. smaaka. m yathaa vaadhaa na jaayate tadartha. m yu. smaan etaani sarvvavaakyaani vyaahara. m| 2 lokaa yu. smaan bhajanag. rhebhyo duuriikari. syanti tathaa yasmin samaye yu. smaan hatvaa ii"svarasya tu. s.ti janaka. m karmmaakurmma iti ma. msyante sa samaya aagacchanti| 3 te pitara. m maa nca na jaananti, tasmaad yu. smaan pratiid. r"sam aacari. syanti| 4 ato hetaa. h samaye samupasthite yathaa mama kathaa yu. smaaka. m mana. hsu. h samupati. s.thati tadartha. m yu. smaabhyam etaa. m kathaa. m kathayaami yu. smaabhi. h saarddham aha. m ti. s.than prathama. m taa. m yu. smabhya. m naakathaya. m| 5 saamprata. m svasya prerayitu. h samiipa. m gacchaami tathaapi tva. m kka gacchasi kathaametaa. m yu. smaaka. m kopi maa. m na p. rcchati| 6 kintu mayoktaabhiraabhi. h kathaabhi ryuu. smaakam anta. hkara. naani du. hkhena puur. naanyabhavan| 7 tathaapyaha. m yathaartha. m kathayaami mama gamana. m yu. smaaka. m hitaarthameva, yato heto rgamane na k. rte sahaayo yu. smaaka. m samiipa. m naagami. syati kintu yadi gacchaami tarhi yu. smaaka. m samiipe ta. m pre. sayi. syaami| 8 tata. h sa aagatya paapapu. nyada. n.de. su jagato lokaanaa. m prabodha. m janayi. syati| 9 te mayi na vi"svasanti tasmaaddheto. h paapaprabodha. m janayi. syati| 10 yu. smaakam ad. r"sya. h sannaha. m pitu. h samiipa. m gacchaami tasmaad pu. nye prabodha. m janayi. syati| 11 etajjagato. adhipati rda. n.daaj naa. m praapnoti tasmaad da. n.de prabodha. m janayi. syati| 12 yu. smabhya. m kathayitu. m mamaanekaa. h kathaa aasate, taa. h kathaa idaanii. m yuuya. m so. dhu. m na "saknutha; 13 kintu satyamaya aatmaa yadaa samaagami. syati tadaa sarvva. m satya. m yu. smaan ne. syati, sa svata. h kimapi na vadi. syati kintu yacchro. syati tadeva kathayitvaa bhaavikaaryya. m yu. smaan j naapayi. syati| 14 mama mahimaana. m prakaa"sayi. syati yato madiiyaa. m kathaa. m g. rhiitvaa yu. smaan bodhayi. syati| 15 pitu ryadyad aaste tat sarvva. m mama tasmaad kaara. naad avaadi. sa. m sa madiiyaa. m kathaa. m g. rhiitvaa yu. smaan bodhayi. syati| 16 kiyatkaalaat para. m yuuya. m maa. m dra. s.tu. m na lapsyadhve kintu kiyatkaalaat para. m puna rdra. s.tu. m lapsyadhve yatoha. m pitu. h samiipa. m gacchaami| 17 tata. h "si. syaa. naa. m kiyanto janaa. h paraspara. m vaditum aarabhanta, kiyatkaalaat para. m maa. m dra. s.tu. m na lapsyadhve kintu kiyatkaalaat para. m puna rdra. s.tu. m lapsyadhve yatoha. m pitu. h samiipa. m gacchaami, iti yad vaakyam aya. m vadati tat ki. m? 18 tata. h kiyatkaalaat param iti tasya vaakya. m ki. m? tasya vaakyasyaabhipraaya. m vaya. m boddhu. m na "saknumastairiti 19 nigadite yii"suste. saa. m pra"snecchaa. m j naatvaa tebhyo. akathayat kiyatkaalaat para. m maa. m dra. s.tu. m na lapsyadhve, kintu kiyatkaalaat para. m puuna rdra. s.tu. m lapsyadhve, yaamimaa. m kathaamakathaya. m tasyaa abhipraaya. m ki. m yuuya. m paraspara. m m. rgayadhve? 20 yu. smaanaham atiyathaartha. m vadaami yuuya. m krandi. syatha vilapi. syatha ca, kintu jagato lokaa aanandi. syanti; yuuya. m "sokaakulaa bhavi. syatha kintu "sokaat para. m aanandayuktaa bhavi. syatha| 21 prasavakaala upasthite naarii yathaa prasavavedanayaa vyaakulaa bhavati kintu putre bhuumi. s.the sati manu. syaiko janmanaa naraloke pravi. s.ta ityaanandaat tasyaastatsarvva. m du. hkha. m manasi na ti. s.thati, 22 tathaa yuuyamapi saamprata. m "sokaakulaa bhavatha kintu punarapi yu. smabhya. m dar"sana. m daasyaami tena yu. smaakam anta. hkara. naani saanandaani bhavi. syanti, yu. smaaka. m tam aananda nca kopi harttu. m na "sak. syati| 23 tasmin divase kaamapi kathaa. m maa. m na prak. syatha| yu. smaanaham atiyathaartha. m vadaami, mama naamnaa yat ki ncid pitara. m yaaci. syadhve tadeva sa daasyati| 24 puurvve mama naamnaa kimapi naayaacadhva. m, yaacadhva. m tata. h praapsyatha tasmaad yu. smaaka. m sampuur. naanando jani. syate| 25 upamaakathaabhi. h sarvvaa. nyetaani yu. smaan j naapitavaan kintu yasmin samaye upamayaa noktvaa pitu. h kathaa. m spa. s.ta. m j naapayi. syaami samaya etaad. r"sa aagacchati| 26 tadaa mama naamnaa praarthayi. syadhve. aha. m yu. smannimitta. m pitara. m vine. sye kathaamimaa. m na vadaami; 27 yato yuuya. m mayi prema kurutha, tathaaham ii"svarasya samiipaad aagatavaan ityapi pratiitha, tasmaad kaara. naat kaara. naat pitaa svaya. m yu. smaasu priiyate| 28 pitu. h samiipaajjajad aagatosmi jagat parityajya ca punarapi pitu. h samiipa. m gacchaami| 29 tadaa "si. syaa avadan, he prabho bhavaan upamayaa noktvaadhunaa spa. s.ta. m vadati| 30 bhavaan sarvvaj na. h kenacit p. r.s. to bhavitumapi bhavata. h prayojana. m naastiityadhunaasmaaka. m sthiraj naana. m jaata. m tasmaad bhavaan ii"svarasya samiipaad aagatavaan ityatra vaya. m vi"svasima. h| 31 tato yii"su. h pratyavaadiid idaanii. m ki. m yuuya. m vi"svasitha? 32 pa"syata sarvve yuuya. m vikiir. naa. h santo maam ekaakina. m piiratyajya sva. m sva. m sthaana. m gami. syatha, etaad. r"sa. h samaya aagacchati vara. m praaye. nopasthitavaan; tathaapyaha. m naikaakii bhavaami yata. h pitaa mayaa saarddham aaste| 33 yathaa mayaa yu. smaaka. m "saanti rjaayate tadartham etaa. h kathaa yu. smabhyam acakatha. m; asmin jagati yu. smaaka. m kle"so gha. ti. syate kintvak. sobhaa bhavata yato mayaa jagajjita. m|

< yohana.h 16 >