< yaakuuba.h 5 >

1 he dhanavanta. h, yuuyam idaanii. m "s. r.nuta yu. smaabhiraagami. syatkle"saheto. h krandyataa. m vilapyataa nca| 2 yu. smaaka. m dravi. na. m jiir. na. m kii. tabhuktaa. h sucelakaa. h| 3 kanaka. m rajata ncaapi vik. rti. m pragami. syati, tatkala"nka"sca yu. smaaka. m paapa. m pramaa. nayi. syati, hutaa"savacca yu. smaaka. m pi"sita. m khaadayi. syati| ittham antimaghasre. su yu. smaabhi. h sa ncita. m dhana. m| 4 pa"syata yai. h k. r.siivalai ryu. smaaka. m "sasyaani chinnaani tebhyo yu. smaabhi ryad vetana. m chinna. m tad uccai rdhvani. m karoti te. saa. m "sasyacchedakaanaam aarttaraava. h senaapate. h parame"svarasya kar. nakuhara. m pravi. s.ta. h| 5 yuuya. m p. rthivyaa. m sukhabhoga. m kaamukataa ncaaritavanta. h, mahaabhojasya dina iva nijaanta. hkara. naani paritarpitavanta"sca| 6 apara nca yu. smaabhi rdhaarmmikasya da. n.daaj naa hatyaa caakaari tathaapi sa yu. smaan na pratiruddhavaan| 7 he bhraatara. h, yuuya. m prabhoraagamana. m yaavad dhairyyamaalambadhva. m| pa"syata k. r.sivalo bhuume rbahumuulya. m phala. m pratiik. samaa. no yaavat prathamam antima nca v. r.s. tijala. m na praapnoti taavad dhairyyam aalambate| 8 yuuyamapi dhairyyamaalambya svaanta. hkara. naani sthiriikuruta, yata. h prabhorupasthiti. h samiipavarttinyabhavat| 9 he bhraatara. h, yuuya. m yad da. n.dyaa na bhaveta tadartha. m paraspara. m na glaayata, pa"syata vicaarayitaa dvaarasamiipe ti. s.thati| 10 he mama bhraatara. h, ye bhavi. syadvaadina. h prabho rnaamnaa bhaa. sitavantastaan yuuya. m du. hkhasahanasya dhairyyasya ca d. r.s. taantaan jaaniita| 11 pa"syata dhairyya"siilaa asmaabhi rdhanyaa ucyante| aayuubo dhairyya. m yu. smaabhira"sraavi prabho. h pari. naama"scaadar"si yata. h prabhu rbahuk. rpa. h sakaru. na"scaasti| 12 he bhraatara. h vi"se. sata ida. m vadaami svargasya vaa p. rthivyaa vaanyavastuno naama g. rhiitvaa yu. smaabhi. h ko. api "sapatho na kriyataa. m, kintu yathaa da. n.dyaa na bhavata tadartha. m yu. smaaka. m tathaiva tannahi cetivaakya. m yathe. s.ta. m bhavatu| 13 yu. smaaka. m ka"scid du. hkhii bhavati? sa praarthanaa. m karotu| ka"scid vaanandito bhavati? sa giita. m gaayatu| 14 yu. smaaka. m ka"scit pii. dito. asti? sa samite. h praaciinaan aahvaatu te ca pabho rnaamnaa ta. m tailenaabhi. sicya tasya k. rte praarthanaa. m kurvvantu| 15 tasmaad vi"svaasajaatapraarthanayaa sa rogii rak. saa. m yaasyati prabhu"sca tam utthaapayi. syati yadi ca k. rtapaapo bhavet tarhi sa ta. m k. sami. syate| 16 yuuya. m parasparam aparaadhaan a"ngiikurudhvam aarogyapraaptyartha ncaikajano. anyasya k. rte praarthanaa. m karotu dhaarmmikasya sayatnaa praarthanaa bahu"saktivi"si. s.taa bhavati| 17 ya eliyo vayamiva sukhadu. hkhabhogii marttya aasiit sa praarthanayaanaav. r.s. ti. m yaacitavaan tena de"se saarddhavatsaratraya. m yaavad v. r.s. ti rna babhuuva| 18 pa"scaat tena puna. h praarthanaayaa. m k. rtaayaam aakaa"sastoyaanyavar. siit p. rthivii ca svaphalaani praarohayat| 19 he bhraatara. h, yu. smaaka. m kasmi. m"scit satyamataad bhra. s.te yadi ka"scit ta. m paraavarttayati 20 tarhi yo jana. h paapina. m vipathabhrama. naat paraavarttayati sa tasyaatmaana. m m. rtyuta uddhari. syati bahupaapaanyaavari. syati ceti jaanaatu|

< yaakuuba.h 5 >