< yaakuuba.h 4 >

1 yu. smaaka. m madhye samaraa ra. na"sca kuta utpadyante? yu. smada"nga"sibiraa"sritaabhya. h sukhecchaabhya. h ki. m notpadyante? 2 yuuya. m vaa nchatha kintu naapnutha, yuuya. m narahatyaam iir. syaa nca kurutha kintu k. rtaarthaa bhavitu. m na "saknutha, yuuya. m yudhyatha ra. na. m kurutha ca kintvapraaptaasti. s.thatha, yato heto. h praarthanaa. m na kurutha| 3 yuuya. m praarthayadhve kintu na labhadhve yato heto. h svasukhabhoge. su vyayaartha. m ku praarthayadhve| 4 he vyabhicaari. no vyabhicaari. nya"sca, sa. msaarasya yat maitrya. m tad ii"svarasya "saatravamiti yuuya. m ki. m na jaaniitha? ata eva ya. h ka"scit sa. msaarasya mitra. m bhavitum abhila. sati sa eve"svarasya "satru rbhavati| 5 yuuya. m ki. m manyadhve? "saastrasya vaakya. m ki. m phalahiina. m bhavet? asmadantarvaasii ya aatmaa sa vaa kim iir. syaartha. m prema karoti? 6 tannahi kintu sa pratula. m vara. m vitarati tasmaad uktamaaste yathaa, aatmaabhimaanalokaanaa. m vipak. so bhavatii"svara. h| kintu tenaiva namrebhya. h prasaadaad diiyate vara. h|| 7 ataeva yuuyam ii"svarasya va"syaa bhavata "sayataana. m sa. mrundha tena sa yu. smatta. h palaayi. syate| 8 ii"svarasya samiipavarttino bhavata tena sa yu. smaaka. m samiipavarttii bhavi. syati| he paapina. h, yuuya. m svakaraan pari. skurudhva. m| he dvimanolokaa. h, yuuya. m svaanta. hkara. naani "suciini kurudhva. m| 9 yuuyam udvijadhva. m "socata vilapata ca, yu. smaaka. m haasa. h "sokaaya, aananda"sca kaatarataayai parivarttetaa. m| 10 prabho. h samak. sa. m namraa bhavata tasmaat sa yu. smaan ucciikari. syati| 11 he bhraatara. h, yuuya. m paraspara. m maa duu. sayata| ya. h ka"scid bhraatara. m duu. sayati bhraatu rvicaara nca karoti sa vyavasthaa. m duu. sayati vyavasthaayaa"sca vicaara. m karoti| tva. m yadi vyavasthaayaa vicaara. m karo. si tarhi vyavasthaapaalayitaa na bhavasi kintu vicaarayitaa bhavasi| 12 advitiiyo vyavasthaapako vicaarayitaa ca sa evaaste yo rak. situ. m naa"sayitu nca paarayati| kintu kastva. m yat parasya vicaara. m karo. si? 13 adya "svo vaa vayam amukanagara. m gatvaa tatra var. sameka. m yaapayanto vaa. nijya. m kari. syaama. h laabha. m praapsyaama"sceti kathaa. m bhaa. samaa. naa yuuyam idaanii. m "s. r.nuta| 14 "sva. h ki. m gha. ti. syate tad yuuya. m na jaaniitha yato jiivana. m vo bhavet kiid. rk tattu baa. spasvaruupaka. m, k. sa. namaatra. m bhaved d. r"sya. m lupyate ca tata. h para. m| 15 tadanuktvaa yu. smaakam ida. m kathaniiya. m prabhoricchaato vaya. m yadi jiivaamastarhyetat karmma tat karmma vaa kari. syaama iti| 16 kintvidaanii. m yuuya. m garvvavaakyai. h "slaaghana. m kurudhve taad. r"sa. m sarvva. m "slaaghana. m kutsitameva| 17 ato ya. h ka"scit satkarmma kartta. m viditvaa tanna karoti tasya paapa. m jaayate|

< yaakuuba.h 4 >