< yaakuuba.h 3 >

1 he mama bhraatara. h, "sik. sakairasmaabhi rgurutarada. n.do lapsyata iti j naatvaa yuuyam aneke "sik. sakaa maa bhavata| 2 yata. h sarvve vaya. m bahuvi. saye. su skhalaama. h, ya. h ka"scid vaakye na skhalati sa siddhapuru. sa. h k. rtsna. m va"siikarttu. m samartha"scaasti| 3 pa"syata vayam a"svaan va"siikarttu. m te. saa. m vaktre. su khaliinaan nidhaaya te. saa. m k. rtsna. m "sariiram anuvarttayaama. h| 4 pa"syata ye potaa atiiva b. rhadaakaaraa. h praca. n.davaatai"sca caalitaaste. api kar. nadhaarasya mano. abhimataad atik. sudre. na kar. nena vaa nchita. m sthaana. m pratyanuvarttante| 5 tadvad rasanaapi k. sudrataraa"nga. m santii darpavaakyaani bhaa. sate| pa"sya kiid. r"nmahaara. nya. m dahyate. alpena vahninaa| 6 rasanaapi bhaved vahniradharmmaruupapi. s.tape| asmada"nge. su rasanaa taad. r"sa. m santi. s.thati saa k. rtsna. m deha. m kala"nkayati s. r.s. tirathasya cakra. m prajvalayati narakaanalena jvalati ca| (Geenna g1067) 7 pa"supak. syurogajalacaraa. naa. m sarvve. saa. m svabhaavo damayitu. m "sakyate maanu. sikasvabhaavena damayaa ncakre ca| 8 kintu maanavaanaa. m kenaapi jihvaa damayitu. m na "sakyate saa na nivaaryyam ani. s.ta. m halaahalavi. se. na puur. naa ca| 9 tayaa vaya. m pitaram ii"svara. m dhanya. m vadaama. h, tayaa ce"svarasya saad. r"sye s. r.s. taan maanavaan "sapaama. h| 10 ekasmaad vadanaad dhanyavaada"saapau nirgacchata. h| he mama bhraatara. h, etaad. r"sa. m na karttavya. m| 11 prasrava. na. h kim ekasmaat chidraat mi. s.ta. m tikta nca toya. m nirgamayati? 12 he mama bhraatara. h, u. dumbarataru. h ki. m jitaphalaani draak. saalataa vaa kim u. dumbaraphalaani phalitu. m "saknoti? tadvad eka. h prasrava. no lava. nami. s.te toye nirgamayitu. m na "saknoti| 13 yu. smaaka. m madhye j naanii subodha"sca ka aaste? tasya karmmaa. ni j naanamuulakam. rdutaayuktaaniiti sadaacaaraat sa pramaa. nayatu| 14 kintu yu. smadanta. hkara. namadhye yadi tikter. syaa vivaadecchaa ca vidyate tarhi satyamatasya viruddha. m na "slaaghadhva. m nacaan. rta. m kathayata| 15 taad. r"sa. m j naanam uurddhvaad aagata. m nahi kintu paarthiva. m "sariiri bhautika nca| 16 yato hetoriir. syaa vivaadecchaa ca yatra vedyete tatraiva kalaha. h sarvva. m du. sk. rta nca vidyate| 17 kintuurddhvaad aagata. m yat j naana. m tat prathama. m "suci tata. h para. m "saanta. m k. saantam aa"susandheya. m dayaadisatphalai. h paripuur. nam asandigdha. m ni. skapa. ta nca bhavati| 18 "saantyaacaaribhi. h "saantyaa dharmmaphala. m ropyate|

< yaakuuba.h 3 >