< yaakuuba.h 2 >

1 he mama bhraatara. h, yuuyam asmaaka. m tejasvina. h prabho ryii"sukhrii. s.tasya dharmma. m mukhaapek. sayaa na dhaarayata| 2 yato yu. smaaka. m sabhaayaa. m svar. naa"nguriiyakayukte bhraaji. s.nuparicchade puru. se pravi. s.te malinavastre kasmi. m"scid daridre. api pravi. s.te 3 yuuya. m yadi ta. m bhraaji. s.nuparicchadavasaana. m jana. m niriik. sya vadeta bhavaan atrottamasthaana upavi"satviti ki nca ta. m daridra. m yadi vadeta tvam amusmin sthaane ti. s.tha yadvaatra mama paadapii. tha upavi"seti, 4 tarhi mana. hsu vi"se. sya yuuya. m ki. m kutarkai. h kuvicaarakaa na bhavatha? 5 he mama priyabhraatara. h, "s. r.nuta, sa. msaare ye daridraastaan ii"svaro vi"svaasena dhanina. h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari. na. h karttu. m ki. m na variitavaan? kintu daridro yu. smaabhiravaj naayate| 6 dhanavanta eva ki. m yu. smaan nopadravanti balaacca vicaaraasanaanaa. m samiipa. m na nayanti? 7 yu. smadupari parikiirttita. m parama. m naama ki. m taireva na nindyate? 8 ki nca tva. m svasamiipavaasini svaatmavat priiyasva, etacchaastriiyavacanaanusaarato yadi yuuya. m raajakiiyavyavasthaa. m paalayatha tarhi bhadra. m kurutha| 9 yadi ca mukhaapek. saa. m kurutha tarhi paapam aacaratha vyavasthayaa caaj naala"nghina iva duu. syadhve| 10 yato ya. h ka"scit k. rtsnaa. m vyavasthaa. m paalayati sa yadyekasmin vidhau skhalati tarhi sarvve. saam aparaadhii bhavati| 11 yato hetostva. m paradaaraan maa gaccheti ya. h kathitavaan sa eva narahatyaa. m maa kuryyaa ityapi kathitavaan tasmaat tva. m paradaaraan na gatvaa yadi narahatyaa. m karo. si tarhi vyavasthaala"nghii bhavasi| 12 mukte rvyavasthaato ye. saa. m vicaare. na bhavitavya. m taad. r"saa lokaa iva yuuya. m kathaa. m kathayata karmma kuruta ca| 13 yo dayaa. m naacarati tasya vicaaro nirddayena kaari. syate, kintu dayaa vicaaram abhibhavi. syati| 14 he mama bhraatara. h, mama pratyayo. astiiti ya. h kathayati tasya karmmaa. ni yadi na vidyanta tarhi tena ki. m phala. m? tena pratyayena ki. m tasya paritraa. na. m bhavitu. m "saknoti? 15 ke. sucid bhraat. r.su bhaginii. su vaa vasanahiine. su praatyahikaahaarahiine. su ca satsu yu. smaaka. m ko. api tebhya. h "sariiraartha. m prayojaniiyaani dravyaa. ni na datvaa yadi taan vadet, 16 yuuya. m saku"sala. m gatvo. s.nagaatraa bhavata t. rpyata ceti tarhyetena ki. m phala. m? 17 tadvat pratyayo yadi karmmabhi ryukto na bhavet tarhyekaakitvaat m. rta evaaste| 18 ki nca ka"scid ida. m vadi. syati tava pratyayo vidyate mama ca karmmaa. ni vidyante, tva. m karmmahiina. m svapratyaya. m maa. m dar"saya tarhyahamapi matkarmmabhya. h svapratyaya. m tvaa. m dar"sayi. syaami| 19 eka ii"svaro. astiiti tva. m pratye. si| bhadra. m karo. si| bhuutaa api tat pratiyanti kampante ca| 20 kintu he nirbbodhamaanava, karmmahiina. h pratyayo m. rta evaastyetad avagantu. m kim icchasi? 21 asmaaka. m puurvvapuru. so ya ibraahiim svaputram ishaaka. m yaj navedyaam uts. r.s. tavaan sa ki. m karmmabhyo na sapu. nyiik. rta. h? 22 pratyaye tasya karmma. naa. m sahakaari. ni jaate karmmabhi. h pratyaya. h siddho. abhavat tat ki. m pa"syasi? 23 ittha nceda. m "saastriiyavacana. m saphalam abhavat, ibraahiim parame"svare vi"svasitavaan tacca tasya pu. nyaayaaga. nyata sa ce"svarasya mitra iti naama labdhavaan| 24 pa"syata maanava. h karmmabhya. h sapu. nyiikriyate na caikaakinaa pratyayena| 25 tadvad yaa raahabnaamikaa vaaraa"nganaa caaraan anug. rhyaapare. na maarge. na visasarja saapi ki. m karmmabhyo na sapu. nyiik. rtaa? 26 ataevaatmahiino deho yathaa m. rto. asti tathaiva karmmahiina. h pratyayo. api m. rto. asti|

< yaakuuba.h 2 >