< ibri.na.h 7 >

1 "saalamasya raajaa sarvvoparisthasye"svarasya yaajaka"sca san yo n. rpatiinaa. m maara. naat pratyaagatam ibraahiima. m saak. saatk. rtyaa"si. sa. m gaditavaan, 2 yasmai cebraahiim sarvvadravyaa. naa. m da"samaa. m"sa. m dattavaan sa malkii. sedak svanaamno. arthena prathamato dharmmaraaja. h pa"scaat "saalamasya raajaarthata. h "saantiraajo bhavati| 3 apara. m tasya pitaa maataa va. m"sasya nir. naya aayu. sa aarambho jiivanasya "se. sa"scaite. saam abhaavo bhavati, ittha. m sa ii"svaraputrasya sad. r"siik. rta. h, sa tvanantakaala. m yaavad yaajakasti. s.thati| 4 ataevaasmaaka. m puurvvapuru. sa ibraahiim yasmai lu. thitadravyaa. naa. m da"samaa. m"sa. m dattavaan sa kiid. rk mahaan tad aalocayata| 5 yaajakatvapraaptaa leve. h santaanaa vyavasthaanusaare. na lokebhyo. arthata ibraahiimo jaatebhya. h sviiyabhraat. rbhyo da"samaa. m"sagraha. nasyaade"sa. m labdhavanta. h| 6 kintvasau yadyapi te. saa. m va. m"saat notpannastathaapiibraahiimo da"samaa. m"sa. m g. rhiitavaan pratij naanaam adhikaari. nam aa"si. sa. m gaditavaa. m"sca| 7 apara. m ya. h "sreyaan sa k. sudrataraayaa"si. sa. m dadaatiityatra ko. api sandeho naasti| 8 aparam idaanii. m ye da"samaa. m"sa. m g. rhlanti te m. rtyoradhiinaa maanavaa. h kintu tadaanii. m yo g. rhiitavaan sa jiivatiitipramaa. napraapta. h| 9 apara. m da"samaa. m"sagraahii levirapiibraahiimdvaaraa da"samaa. m"sa. m dattavaan etadapi kathayitu. m "sakyate| 10 yato yadaa malkii. sedak tasya pitara. m saak. saat k. rtavaan tadaanii. m sa levi. h pitururasyaasiit| 11 apara. m yasya sambandhe lokaa vyavasthaa. m labdhavantastena leviiyayaajakavarge. na yadi siddhi. h samabhavi. syat tarhi haaro. nasya "sre. nyaa madhyaad yaajaka. m na niruupye"svare. na malkii. sedaka. h "sre. nyaa madhyaad aparasyaikasya yaajakasyotthaapana. m kuta aava"syakam abhavi. syat? 12 yato yaajakavargasya vinimayena sutaraa. m vyavasthaayaa api vinimayo jaayate| 13 apara nca tad vaakya. m yasyodde"sya. m so. apare. na va. m"sena sa. myuktaa. asti tasya va. m"sasya ca ko. api kadaapi vedyaa. h karmma na k. rtavaan| 14 vastutastu ya. m va. m"samadhi muusaa yaajakatvasyaikaa. m kathaamapi na kathitavaan tasmin yihuudaava. m"se. asmaaka. m prabhu rjanma g. rhiitavaan iti suspa. s.ta. m| 15 tasya spa. s.tataram apara. m pramaa. namida. m yat malkii. sedaka. h saad. r"syavataapare. na taad. r"sena yaajakenodetavya. m, 16 yasya niruupa. na. m "sariirasambandhiiyavidhiyuktayaa vyavasthaayaa na bhavati kintvak. sayajiivanayuktayaa "saktyaa bhavati| 17 yata ii"svara ida. m saak. sya. m dattavaan, yathaa, "tva. m maklii. sedaka. h "sre. nyaa. m yaajako. asi sadaatana. h|" (aiōn g165) 18 anenaagravarttino vidhe durbbalataayaa ni. sphalataayaa"sca hetorarthato vyavasthayaa kimapi siddha. m na jaatamitihetostasya lopo bhavati| 19 yayaa ca vayam ii"svarasya nika. tavarttino bhavaama etaad. r"sii "sre. s.thapratyaa"saa sa. msthaapyate| 20 apara. m yii"su. h "sapatha. m vinaa na niyuktastasmaadapi sa "sre. s.thaniyamasya madhyastho jaata. h| 21 yataste "sapatha. m vinaa yaajakaa jaataa. h kintvasau "sapathena jaata. h yata. h sa idamukta. h, yathaa, 22 "parame"sa ida. m "sepe na ca tasmaannivartsyate| tva. m malkii. sedaka. h "sre. nyaa. m yaajako. asi sadaatana. h|" (aiōn g165) 23 te ca bahavo yaajakaa abhavan yataste m. rtyunaa nityasthaayitvaat nivaaritaa. h, 24 kintvasaavanantakaala. m yaavat ti. s.thati tasmaat tasya yaajakatva. m na parivarttaniiya. m| (aiōn g165) 25 tato heto rye maanavaastene"svarasya sannidhi. m gacchanti taan sa "se. sa. m yaavat paritraatu. m "saknoti yataste. saa. m k. rte praarthanaa. m karttu. m sa satata. m jiivati| 26 aparam asmaaka. m taad. r"samahaayaajakasya prayojanamaasiid ya. h pavitro. ahi. msako ni. skala"nka. h paapibhyo bhinna. h svargaadapyucciik. rta"sca syaat| 27 apara. m mahaayaajakaanaa. m yathaa tathaa tasya pratidina. m prathama. m svapaapaanaa. m k. rte tata. h para. m lokaanaa. m paapaanaa. m k. rte balidaanasya prayojana. m naasti yata aatmabalidaana. m k. rtvaa tad ekak. rtvastena sampaadita. m| 28 yato vyavasthayaa ye mahaayaajakaa niruupyante te daurbbalyayuktaa maanavaa. h kintu vyavasthaata. h para. m "sapathayuktena vaakyena yo mahaayaajako niruupita. h so. anantakaalaartha. m siddha. h putra eva| (aiōn g165)

< ibri.na.h 7 >