< ibri.na.h 13 >

1 bhraat. r.su prema ti. s.thatu| atithisevaa yu. smaabhi rna vismaryyataa. m 2 yatastayaa pracchannaruupe. na divyaduutaa. h ke. saa ncid atithayo. abhavan| 3 bandina. h sahabandibhiriva du. hkhina"sca dehavaasibhiriva yu. smaabhi. h smaryyantaa. m| 4 vivaaha. h sarvve. saa. m samiipe sammaanitavyastadiiya"sayyaa ca "suci. h kintu ve"syaagaamina. h paaradaarikaa"sce"svare. na da. n.dayi. syante| 5 yuuyam aacaare nirlobhaa bhavata vidyamaanavi. saye santu. syata ca yasmaad ii"svara eveda. m kathitavaan, yathaa, "tvaa. m na tyak. syaami na tvaa. m haasyaami|" 6 ataeva vayam utsaaheneda. m kathayitu. m "saknuma. h, "matpak. se parame"so. asti na bhe. syaami kadaacana| yasmaat maa. m prati ki. m karttu. m maanava. h paarayi. syati||" 7 yu. smaaka. m ye naayakaa yu. smabhyam ii"svarasya vaakya. m kathitavantaste yu. smaabhi. h smaryyantaa. m te. saam aacaarasya pari. naamam aalocya yu. smaabhiste. saa. m vi"svaaso. anukriyataa. m| 8 yii"su. h khrii. s.ta. h "svo. adya sadaa ca sa evaaste| (aiōn g165) 9 yuuya. m naanaavidhanuutana"sik. saabhi rna parivarttadhva. m yato. anugrahe. naanta. hkara. nasya susthiriibhavana. m k. sema. m na ca khaadyadravyai. h| yatastadaacaari. nastai rnopak. rtaa. h| 10 ye da. syasya sevaa. m kurvvanti te yasyaa dravyabhojanasyaanadhikaari. nastaad. r"sii yaj navedirasmaakam aaste| 11 yato ye. saa. m pa"suunaa. m "so. nita. m paapanaa"saaya mahaayaajakena mahaapavitrasthaanasyaabhyantara. m niiyate te. saa. m "sariiraa. ni "sibiraad bahi rdahyante| 12 tasmaad yii"surapi yat svarudhire. na prajaa. h pavitriikuryyaat tadartha. m nagaradvaarasya bahi rm. rti. m bhuktavaan| 13 ato hetorasmaabhirapi tasyaapamaana. m sahamaanai. h "sibiraad bahistasya samiipa. m gantavya. m| 14 yato. atraasmaaka. m sthaayi nagara. m na vidyate kintu bhaavi nagaram asmaabhiranvi. syate| 15 ataeva yii"sunaasmaabhi rnitya. m pra"sa. msaaruupo balirarthatastasya naamaa"ngiikurvvataam o. s.thaadharaa. naa. m phalam ii"svaraaya daatavya. m| 16 apara nca paropakaaro daana nca yu. smaabhi rna vismaryyataa. m yatastaad. r"sa. m balidaanam ii"svaraaya rocate| 17 yuuya. m svanaayakaanaam aaj naagraahi. no va"syaa"sca bhavata yato yairupanidhi. h pratidaatavyastaad. r"saa lokaa iva te yu. smadiiyaatmanaa. m rak. sa. naartha. m jaagrati, ataste yathaa saanandaastat kuryyu rna ca saarttasvaraa atra yatadhva. m yataste. saam aarttasvaro yu. smaakam i. s.tajanako na bhavet| 18 apara nca yuuyam asmannimitti. m praarthanaa. m kuruta yato vayam uttamamanovi"si. s.taa. h sarvvatra sadaacaara. m karttum icchukaa"sca bhavaama iti ni"scita. m jaaniima. h| 19 vi"se. sato. aha. m yathaa tvarayaa yu. smabhya. m puna rdiiye tadartha. m praarthanaayai yu. smaan adhika. m vinaye| 20 anantaniyamasya rudhire. na vi"si. s.to mahaan me. sapaalako yena m. rtaga. namadhyaat punaraanaayi sa "saantidaayaka ii"svaro (aiōnios g166) 21 nijaabhimatasaadhanaaya sarvvasmin satkarmma. ni yu. smaan siddhaan karotu, tasya d. r.s. tau ca yadyat tu. s.tijanaka. m tadeva yu. smaaka. m madhye yii"sunaa khrii. s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen| (aiōn g165) 22 he bhraatara. h, vinaye. aha. m yuuyam idam upade"savaakya. m sahadhva. m yato. aha. m sa. mk. sepe. na yu. smaan prati likhitavaan| 23 asmaaka. m bhraataa tiimathiyo mukto. abhavad iti jaaniita, sa ca yadi tvarayaa samaagacchati tarhi tena saarddha. mm aha. m yu. smaan saak. saat kari. syaami| 24 yu. smaaka. m sarvvaan naayakaan pavitralokaa. m"sca namaskuruta| aparam itaaliyaade"siiyaanaa. m namaskaara. m j naasyatha| 25 anugraho yu. smaaka. m sarvve. saa. m sahaayo bhuuyaat| aamen|

< ibri.na.h 13 >