< ibri.na.h 12 >

1 ato hetoretaavatsaak. simeghai rve. s.titaa. h santo vayamapi sarvvabhaaram aa"subaadhaka. m paapa nca nik. sipyaasmaaka. m gamanaaya niruupite maarge dhairyye. na dhaavaama| 2 ya"scaasmaaka. m vi"svaasasyaagresara. h siddhikarttaa caasti ta. m yii"su. m viik. saamahai yata. h sa svasammukhasthitaanandasya praaptyartham apamaana. m tucchiik. rtya kru"sasya yaatanaa. m so. dhavaan ii"svariiyasi. mhaasanasya dak. si. napaar"sve samupavi. s.tavaa. m"sca| 3 ya. h paapibhi. h svaviruddham etaad. r"sa. m vaipariitya. m so. dhavaan tam aalocayata tena yuuya. m svamana. hsu "sraantaa. h klaantaa"sca na bhavi. syatha| 4 yuuya. m paapena saha yudhyanto. adyaapi "so. nitavyayaparyyanta. m pratirodha. m naakuruta| 5 tathaa ca putraan pratiiva yu. smaan prati ya upade"sa uktasta. m ki. m vism. rtavanta. h? "pare"sena k. rtaa. m "saasti. m he matputra na tucchaya| tena sa. mbhartsita"scaapi naiva klaamya kadaacana| 6 pare"sa. h priiyate yasmin tasmai "saasti. m dadaati yat| yantu putra. m sa g. rhlaati tameva praharatyapi|" 7 yadi yuuya. m "saasti. m sahadhva. m tarhii"svara. h putrairiva yu. smaabhi. h saarddha. m vyavaharati yata. h pitaa yasmai "saasti. m na dadaati taad. r"sa. h putra. h ka. h? 8 sarvve yasyaa. h "saastera. m"sino bhavanti saa yadi yu. smaaka. m na bhavati tarhi yuuyam aatmajaa na kintu jaarajaa aadhve| 9 aparam asmaaka. m "saariirikajanmadaataaro. asmaaka. m "saastikaari. no. abhavan te caasmaabhi. h sammaanitaastasmaad ya aatmanaa. m janayitaa vaya. m ki. m tato. adhika. m tasya va"siibhuuya na jiivi. syaama. h? 10 te tvalpadinaani yaavat svamano. amataanusaare. na "saasti. m k. rtavanta. h kintve. so. asmaaka. m hitaaya tasya pavitrataayaa a. m"sitvaaya caasmaan "saasti| 11 "saasti"sca varttamaanasamaye kenaapi naanandajanikaa kintu "sokajanikaiva manyate tathaapi ye tayaa viniiyante tebhya. h saa pa"scaat "saantiyukta. m dharmmaphala. m dadaati| 12 ataeva yuuya. m "sithilaan hastaan durbbalaani jaanuuni ca sabalaani kurudhva. m| 13 yathaa ca durbbalasya sandhisthaana. m na bhajyeta svastha. m ti. s.thet tathaa svacara. naartha. m sarala. m maarga. m nirmmaata| 14 apara nca sarvvai. h saartham ekyabhaava. m yacca vinaa parame"svarasya dar"sana. m kenaapi na lapsyate tat pavitratva. m ce. s.tadhva. m| 15 yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula. m praruhya baadhaajanaka. m na bhavet tena ca bahavo. apavitraa na bhaveyu. h, 16 yathaa ca ka"scit lampa. to vaa ekak. rtva aahaaraartha. m sviiyajye. s.thaadhikaaravikretaa ya e. saustadvad adharmmaacaarii na bhavet tathaa saavadhaanaa bhavata| 17 yata. h sa e. sau. h pa"scaad aa"siirvvaadaadhikaarii bhavitum icchannapi naanug. rhiita iti yuuya. m jaaniitha, sa caa"srupaatena matyantara. m praarthayamaano. api tadupaaya. m na lebhe| 18 apara nca sp. r"sya. h parvvata. h prajvalito vahni. h k. r.s. naavar. no megho. andhakaaro jha nbh"sa tuuriivaadya. m vaakyaanaa. m "sabda"sca naite. saa. m sannidhau yuuyam aagataa. h| 19 ta. m "sabda. m "srutvaa "srotaarastaad. r"sa. m sambhaa. sa. na. m yat puna rna jaayate tat praarthitavanta. h| 20 yata. h pa"surapi yadi dharaadhara. m sp. r"sati tarhi sa paa. saa. naaghaatai rhantavya ityaade"sa. m so. dhu. m te naa"saknuvan| 21 tacca dar"sanam eva. m bhayaanaka. m yat muusasokta. m bhiitastraasayukta"scaasmiiti| 22 kintu siiyonparvvato. amare"svarasya nagara. m svargasthayiruu"saalamam ayutaani divyaduutaa. h 23 svarge likhitaanaa. m prathamajaataanaam utsava. h samiti"sca sarvve. saa. m vicaaraadhipatirii"svara. h siddhiik. rtadhaarmmikaanaam aatmaano 24 nuutananiyamasya madhyastho yii"su. h, apara. m haabilo raktaat "sreya. h pracaaraka. m prok. sa. nasya rakta ncaite. saa. m sannidhau yuuyam aagataa. h| 25 saavadhaanaa bhavata ta. m vaktaara. m naavajaaniita yato heto. h p. rthiviisthita. h sa vaktaa yairavaj naatastai ryadi rak. saa naapraapi tarhi svargiiyavaktu. h paraa"nmukhiibhuuyaasmaabhi. h katha. m rak. saa praapsyate? 26 tadaa tasya ravaat p. rthivii kampitaa kintvidaanii. m teneda. m pratij naata. m yathaa, "aha. m punarekak. rtva. h p. rthivii. m kampayi. syaami kevala. m tannahi gaganamapi kampayi. syaami|" 27 sa ekak. rtva. h "sabdo ni"scalavi. sayaa. naa. m sthitaye nirmmitaanaamiva ca ncalavastuunaa. m sthaanaantariikara. na. m prakaa"sayati| 28 ataeva ni"scalaraajyapraaptairasmaabhi. h so. anugraha aalambitavyo yena vaya. m saadara. m sabhaya nca tu. s.tijanakaruupe. ne"svara. m sevitu. m "saknuyaama| 29 yato. asmaakam ii"svara. h sa. mhaarako vahni. h|

< ibri.na.h 12 >