< ibri.na.h 10 >

1 vyavasthaa bhavi. syanma"ngalaanaa. m chaayaasvaruupaa na ca vastuunaa. m muurttisvaruupaa tato heto rnitya. m diiyamaanairekavidhai rvaar. sikabalibhi. h "sara. naagatalokaan siddhaan karttu. m kadaapi na "saknoti| 2 yadya"sak. syat tarhi te. saa. m baliinaa. m daana. m ki. m na nyavartti. syata? yata. h sevaakaari. svekak. rtva. h pavitriibhuute. su te. saa. m ko. api paapabodha. h puna rnaabhavi. syat| 3 kintu tai rbalidaanai. h prativatsara. m paapaanaa. m smaara. na. m jaayate| 4 yato v. r.saa. naa. m chaagaanaa. m vaa rudhire. na paapamocana. m na sambhavati| 5 etatkaara. naat khrii. s.tena jagat pravi"syedam ucyate, yathaa, "ne. s.tvaa bali. m na naivedya. m deho me nirmmitastvayaa| 6 na ca tva. m balibhi rhavyai. h paapaghnai rvaa pratu. syasi| 7 avaadi. sa. m tadaivaaha. m pa"sya kurvve samaagama. m| dharmmagranthasya sarge me vidyate likhitaa kathaa| ii"sa mano. abhilaa. saste mayaa sampuurayi. syate|" 8 ityasmin prathamato ye. saa. m daana. m vyavasthaanusaaraad bhavati taanyadhi tenedamukta. m yathaa, balinaivedyahavyaani paapaghna ncopacaaraka. m, nemaani vaa nchasi tva. m hi na caite. su pratu. syasiiti| 9 tata. h para. m tenokta. m yathaa, "pa"sya mano. abhilaa. sa. m te karttu. m kurvve samaagama. m;" dvitiiyam etad vaakya. m sthiriikarttu. m sa prathama. m lumpati| 10 tena mano. abhilaa. se. na ca vaya. m yii"sukhrii. s.tasyaikak. rtva. h sva"sariirotsargaat pavitriik. rtaa abhavaama| 11 aparam ekaiko yaajaka. h pratidinam upaasanaa. m kurvvan yai"sca paapaani naa"sayitu. m kadaapi na "sakyante taad. r"saan ekaruupaan baliin puna. h punaruts. rjan ti. s.thati| 12 kintvasau paapanaa"sakam eka. m bali. m datvaanantakaalaartham ii"svarasya dak. si. na upavi"sya 13 yaavat tasya "satravastasya paadapii. tha. m na bhavanti taavat pratiik. samaa. nasti. s.thati| 14 yata ekena balidaanena so. anantakaalaartha. m puuyamaanaan lokaan saadhitavaan| 15 etasmin pavitra aatmaapyasmaaka. m pak. se pramaa. nayati 16 "yato hetostaddinaat param aha. m tai. h saarddham ima. m niyama. m sthiriikari. syaamiiti prathamata uktvaa parame"svare. neda. m kathita. m, te. saa. m citte mama vidhiin sthaapayi. syaami te. saa. m mana. hsu ca taan lekhi. syaami ca, 17 apara nca te. saa. m paapaanyaparaadhaa. m"sca puna. h kadaapi na smaari. syaami|" 18 kintu yatra paapamocana. m bhavati tatra paapaarthakabalidaana. m puna rna bhavati| 19 ato he bhraatara. h, yii"so rudhire. na pavitrasthaanaprave"saayaasmaakam utsaaho bhavati, 20 yata. h so. asmadartha. m tiraskari. nyaarthata. h sva"sariire. na naviina. m jiivanayukta ncaika. m panthaana. m nirmmitavaan, 21 apara nce"svariiyaparivaarasyaadhyak. sa eko mahaayaajako. asmaakamasti| 22 ato hetorasmaabhi. h saralaanta. hkara. nai rd. r.dhavi"svaasai. h paapabodhaat prak. saalitamanobhi rnirmmalajale snaata"sariirai"sce"svaram upaagatya pratyaa"saayaa. h pratij naa ni"scalaa dhaarayitavyaa| 23 yato yastaam a"ngiik. rtavaan sa vi"svasaniiya. h| 24 apara. m premni satkriyaasu caikaikasyotsaahav. rddhyartham asmaabhi. h paraspara. m mantrayitavya. m| 25 apara. m katipayalokaa yathaa kurvvanti tathaasmaabhi. h sabhaakara. na. m na parityaktavya. m parasparam upade. s.tavya nca yatastat mahaadinam uttarottara. m nika. tavartti bhavatiiti yu. smaabhi rd. r"syate| 26 satyamatasya j naanapraapte. h para. m yadi vaya. m sva. mcchayaa paapaacaara. m kurmmastarhi paapaanaa. m k. rte. anyat kimapi balidaana. m naava"si. syate 27 kintu vicaarasya bhayaanakaa pratiik. saa ripunaa"sakaanalasya taapa"scaava"si. syate| 28 ya. h ka"scit muusaso vyavasthaam avamanyate sa dayaa. m vinaa dvayostis. r.naa. m vaa saak. si. naa. m pramaa. nena hanyate, 29 tasmaat ki. m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik. rto. abhavat tat niyamasya rudhiram apavitra. m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada. n.dasya yogyo bhavi. syati? 30 yata. h parame"svara. h kathayati, "daana. m phalasya matkarmma suucita. m pradadaamyaha. m|" punarapi, "tadaa vicaarayi. syante pare"sena nijaa. h prajaa. h|" ida. m ya. h kathitavaan ta. m vaya. m jaaniima. h| 31 amare"svarasya karayo. h patana. m mahaabhayaanaka. m| 32 he bhraatara. h, puurvvadinaani smarata yatastadaanii. m yuuya. m diipti. m praapya bahudurgatiruupa. m sa. mgraama. m sahamaanaa ekato nindaakle"sai. h kautukiik. rtaa abhavata, 33 anyata"sca tadbhoginaa. m samaa. m"sino. abhavata| 34 yuuya. m mama bandhanasya du. hkhena du. hkhino. abhavata, yu. smaakam uttamaa nityaa ca sampatti. h svarge vidyata iti j naatvaa saananda. m sarvvasvasyaapahara. nam asahadhva nca| 35 ataeva mahaapuraskaarayukta. m yu. smaakam utsaaha. m na parityajata| 36 yato yuuya. m yene"svarasyecchaa. m paalayitvaa pratij naayaa. h phala. m labhadhva. m tadartha. m yu. smaabhi rdhairyyaavalambana. m karttavya. m| 37 yenaagantavya. m sa svalpakaalaat param aagami. syati na ca vilambi. syate| 38 "pu. nyavaan jano vi"svaasena jiivi. syati kintu yadi nivarttate tarhi mama manastasmin na to. sa. m yaasyati|" 39 kintu vaya. m vinaa"sajanikaa. m dharmmaat niv. rtti. m na kurvvaa. naa aatmana. h paritraa. naaya vi"svaasa. m kurvvaamahe|

< ibri.na.h 10 >