< gaalaatina.h 5 >

1 khrii. s.to. asmabhya. m yat svaatantrya. m dattavaan yuuya. m tatra sthiraasti. s.thata daasatvayugena puna rna nibadhyadhva. m| 2 pa"syataaha. m paulo yu. smaan vadaami yadi chinnatvaco bhavatha tarhi khrii. s.tena kimapi nopakaari. syadhve| 3 apara. m ya. h ka"scit chinnatvag bhavati sa k. rtsnavyavasthaayaa. h paalanam ii"svaraaya dhaarayatiiti pramaa. na. m dadaami| 4 yu. smaaka. m yaavanto lokaa vyavasthayaa sapu. nyiibhavitu. m ce. s.tante te sarvve khrii. s.taad bhra. s.taa anugrahaat patitaa"sca| 5 yato vayam aatmanaa vi"svaasaat pu. nyalaabhaa"saasiddha. m pratiik. saamahe| 6 khrii. s.te yii"sau tvakchedaatvakchedayo. h kimapi gu. na. m naasti kintu premnaa saphalo vi"svaasa eva gu. nayukta. h| 7 puurvva. m yuuya. m sundaram adhaavata kintvidaanii. m kena baadhaa. m praapya satyataa. m na g. rhliitha? 8 yu. smaaka. m saa mati ryu. smadaahvaanakaari. na ii"svaraanna jaataa| 9 vikaara. h k. rtsna"saktuunaa. m svalpaki. nvena jasayate| 10 yu. smaaka. m mati rvikaara. m na gami. syatiityaha. m yu. smaanadhi prabhunaa"sa. mse; kintu yo yu. smaan vicaaralayati sa ya. h ka"scid bhavet samucita. m da. n.da. m praapsyati| 11 parantu he bhraatara. h, yadyaham idaaniim api tvakcheda. m pracaarayeya. m tarhi kuta upadrava. m bhu njiya? tatk. rte kru"sa. m nirbbaadham abhavi. syat| 12 ye janaa yu. smaaka. m caa ncalya. m janayanti te. saa. m chedanameva mayaabhila. syate| 13 he bhraatara. h, yuuya. m svaatantryaartham aahuutaa aadhve kintu tatsvaatantryadvaare. na "saariirikabhaavo yu. smaan na pravi"satu| yuuya. m premnaa paraspara. m paricaryyaa. m kurudhva. m| 14 yasmaat tva. m samiipavaasini svavat prema kuryyaa ityekaaj naa k. rtsnaayaa vyavasthaayaa. h saarasa. mgraha. h| 15 kintu yuuya. m yadi paraspara. m da. mda"syadhve. a"saa"syadhve ca tarhi yu. smaakam eko. anyena yanna grasyate tatra yu. smaabhi. h saavadhaanai rbhavitavya. m| 16 aha. m braviimi yuuyam aatmikaacaara. m kuruta "saariirikaabhilaa. sa. m maa puurayata| 17 yata. h "saariirikaabhilaa. sa aatmano vipariita. h, aatmikaabhilaa. sa"sca "sariirasya vipariita. h, anayorubhayo. h paraspara. m virodho vidyate tena yu. smaabhi ryad abhila. syate tanna karttavya. m| 18 yuuya. m yadyaatmanaa viniiyadhve tarhi vyavasthaayaa adhiinaa na bhavatha| 19 apara. m paradaaragamana. m ve"syaagamanam a"sucitaa kaamukataa pratimaapuujanam 20 indrajaala. m "satrutva. m vivaado. antarjvalana. m krodha. h kalaho. anaikya. m 21 paarthakyam iir. syaa vadho mattatva. m lampa. tatvamityaadiini spa. s.tatvena "saariirikabhaavasya karmmaa. ni santi| puurvva. m yadvat mayaa kathita. m tadvat punarapi kathyate ye janaa etaad. r"saani karmmaa. nyaacaranti tairii"svarasya raajye. adhikaara. h kadaaca na lapsyate| 22 ki nca premaananda. h "saanti"scirasahi. s.nutaa hitai. sitaa bhadratva. m vi"svaasyataa titik. saa 23 parimitabhojitvamityaadiinyaatmana. h phalaani santi te. saa. m viruddhaa kaapi vyavasthaa nahi| 24 ye tu khrii. s.tasya lokaaste ripubhirabhilaa. sai"sca sahita. m "saariirikabhaava. m kru"se nihatavanta. h| 25 yadi vayam aatmanaa jiivaamastarhyaatmikaacaaro. asmaabhi. h karttavya. h, 26 darpa. h paraspara. m nirbhartsana. m dve. sa"scaasmaabhi rna karttavyaani|

< gaalaatina.h 5 >