< gaalaatina.h 4 >

1 aha. m vadaami sampadadhikaarii yaavad baalasti. s.thati taavat sarvvasvasyaadhipati. h sannapi sa daasaat kenaapi vi. saye. na na vi"si. syate 2 kintu pitraa niruupita. m samaya. m yaavat paalakaanaa. m dhanaadhyak. saa. naa nca nighnasti. s.thati| 3 tadvad vayamapi baalyakaale daasaa iva sa. msaarasyaak. saramaalaayaa adhiinaa aasmahe| 4 anantara. m samaye sampuur. nataa. m gatavati vyavasthaadhiinaanaa. m mocanaartham 5 asmaaka. m putratvapraaptyartha nce"svara. h striyaa jaata. m vyavasthaayaa adhiniibhuuta nca svaputra. m pre. sitavaan| 6 yuuya. m santaanaa abhavata tatkaara. naad ii"svara. h svaputrasyaatmaanaa. m yu. smaakam anta. hkara. naani prahitavaan sa caatmaa pita. h pitarityaahvaana. m kaarayati| 7 ata idaanii. m yuuya. m na daasaa. h kintu. h santaanaa eva tasmaat santaanatvaacca khrii. s.tene"svariiyasampadadhikaari. no. apyaadhve| 8 apara nca puurvva. m yuuyam ii"svara. m na j naatvaa ye svabhaavato. anii"svaraaste. saa. m daasatve. ati. s.thata| 9 idaaniim ii"svara. m j naatvaa yadi ve"svare. na j naataa yuuya. m katha. m punastaani viphalaani tucchaani caak. saraa. ni prati paraavarttitu. m "saknutha? yuuya. m ki. m punaste. saa. m daasaa bhavitumicchatha? 10 yuuya. m divasaan maasaan tithiin sa. mvatsaraa. m"sca sammanyadhve| 11 yu. smadartha. m mayaa ya. h pari"sramo. akaari sa viphalo jaata iti yu. smaanadhyaha. m bibhemi| 12 he bhraatara. h, aha. m yaad. r"so. asmi yuuyamapi taad. r"saa bhavateti praarthaye yato. ahamapi yu. smattulyo. abhava. m yu. smaabhi rmama kimapi naaparaaddha. m| 13 puurvvamaha. m kalevarasya daurbbalyena yu. smaan susa. mvaadam aj naapayamiti yuuya. m jaaniitha| 14 tadaanii. m mama pariik. saka. m "saariirakle"sa. m d. r.s. tvaa yuuya. m maam avaj naaya. rtiiyitavantastannahi kintvii"svarasya duutamiva saak. saat khrii. s.ta yii"sumiva vaa maa. m g. rhiitavanta. h| 15 atastadaanii. m yu. smaaka. m yaa dhanyataabhavat saa kka gataa? tadaanii. m yuuya. m yadi sve. saa. m nayanaanyutpaa. tya mahya. m daatum a"sak. syata tarhi tadapyakari. syateti pramaa. nam aha. m dadaami| 16 saampratamaha. m satyavaaditvaat ki. m yu. smaaka. m ripu rjaato. asmi? 17 te yu. smatk. rte sparddhante kintu saa sparddhaa kutsitaa yato yuuya. m taanadhi yat sparddhadhva. m tadartha. m te yu. smaan p. rthak karttum icchanti| 18 kevala. m yu. smatsamiipe mamopasthitisamaye tannahi, kintu sarvvadaiva bhadramadhi sparddhana. m bhadra. m| 19 he mama baalakaa. h, yu. smadanta ryaavat khrii. s.to muurtimaan na bhavati taavad yu. smatkaara. naat puna. h prasavavedaneva mama vedanaa jaayate| 20 ahamidaanii. m yu. smaaka. m sannidhi. m gatvaa svaraantare. na yu. smaan sambhaa. situ. m kaamaye yato yu. smaanadhi vyaakulo. asmi| 21 he vyavasthaadhiinataakaa"nk. si. na. h yuuya. m ki. m vyavasthaayaa vacana. m na g. rhliitha? 22 tanmaa. m vadata| likhitamaaste, ibraahiimo dvau putraavaasaate tayoreko daasyaa. m dvitiiya"sca patnyaa. m jaata. h| 23 tayo ryo daasyaa. m jaata. h sa "saariirikaniyamena jaj ne ya"sca patnyaa. m jaata. h sa pratij nayaa jaj ne| 24 idamaakhyaana. m d. r.s. tantasvaruupa. m| te dve yo. sitaavii"svariiyasandhii tayorekaa siinayaparvvataad utpannaa daasajanayitrii ca saa tu haajiraa| 25 yasmaad haajiraa"sabdenaaravade"sasthasiinayaparvvato bodhyate, saa ca varttamaanaayaa yiruu"saalampuryyaa. h sad. r"sii| yata. h svabaalai. h sahitaa saa daasatva aaste| 26 kintu svargiiyaa yiruu"saalampurii patnii sarvve. saam asmaaka. m maataa caaste| 27 yaad. r"sa. m likhitam aaste, "vandhye santaanahiine tva. m svara. m jayajaya. m kuru| aprasuute tvayollaaso jayaa"sabda"sca giiyataa. m| yata eva sanaathaayaa yo. sita. h santate rga. naat| anaathaa yaa bhavennaarii tadapatyaani bhuuri"sa. h||" 28 he bhraat. rga. na, imhaak iva vaya. m pratij nayaa jaataa. h santaanaa. h| 29 kintu tadaanii. m "saariirikaniyamena jaata. h putro yadvad aatmikaniyamena jaata. m putram upaadravat tathaadhunaapi| 30 kintu "saastre ki. m likhita. m? "tvam imaa. m daasii. m tasyaa. h putra ncaapasaaraya yata e. sa daasiiputra. h patniiputre. na sama. m nottaraadhikaarii bhaviyyatiiti|" 31 ataeva he bhraatara. h, vaya. m daasyaa. h santaanaa na bhuutvaa paatnyaa. h santaanaa bhavaama. h|

< gaalaatina.h 4 >