< iphi.si.na.h 6 >

1 he baalakaa. h, yuuya. m prabhum uddi"sya pitroraaj naagraahi. no bhavata yatastat nyaayya. m| 2 tva. m nijapitara. m maatara nca sammanyasveti yo vidhi. h sa pratij naayukta. h prathamo vidhi. h 3 phalatastasmaat tava kalyaa. na. m de"se ca diirghakaalam aayu rbhavi. syatiiti| 4 apara. m he pitara. h, yuuya. m svabaalakaan maa ro. sayata kintu prabho rviniityaade"saabhyaa. m taan vinayata| 5 he daasaa. h, yuuya. m khrii. s.tam uddi"sya sabhayaa. h kampaanvitaa"sca bhuutvaa saralaanta. hkara. nairaihikaprabhuunaam aaj naagraahi. no bhavata| 6 d. r.s. tigocariiyaparicaryyayaa maanu. sebhyo rocitu. m maa yatadhva. m kintu khrii. s.tasya daasaa iva nivi. s.tamanobhirii"scarasyecchaa. m saadhayata| 7 maanavaan anuddi"sya prabhumevoddi"sya sadbhaavena daasyakarmma kurudhva. m| 8 daasamuktayo ryena yat satkarmma kriyate tena tasya phala. m prabhuto lapsyata iti jaaniita ca| 9 apara. m he prabhava. h, yu. smaabhi rbhartsana. m vihaaya taan prati nyaayyaacara. na. m kriyataa. m ya"sca kasyaapi pak. sapaata. m na karoti yu. smaakamapi taad. r"sa eka. h prabhu. h svarge vidyata iti j naayataa. m| 10 adhikantu he bhraatara. h, yuuya. m prabhunaa tasya vikramayukta"saktyaa ca balavanto bhavata| 11 yuuya. m yat "sayataana"schalaani nivaarayitu. m "saknutha tadartham ii"svariiyasusajjaa. m paridhaddhva. m| 12 yata. h kevala. m raktamaa. msaabhyaam iti nahi kintu kart. rtvaparaakramayuktaistimiraraajyasyehalokasyaadhipatibhi. h svargodbhavai rdu. s.taatmabhireva saarddham asmaabhi ryuddha. m kriyate| (aiōn g165) 13 ato heto ryuuya. m yayaa sa. mkule dine. avasthaatu. m sarvvaa. ni paraajitya d. r.dhaa. h sthaatu nca "sak. syatha taam ii"svariiyasusajjaa. m g. rhliita| 14 vastutastu satyatvena "s. r"nkhalena ka. ti. m baddhvaa pu. nyena varmma. naa vak. sa aacchaadya 15 "saante. h suvaarttayaa jaatam utsaaha. m paadukaayugala. m pade samarpya ti. s.thata| 16 yena ca du. s.taatmano. agnibaa. naan sarvvaan nirvvaapayitu. m "sak. syatha taad. r"sa. m sarvvaacchaadaka. m phalaka. m vi"svaasa. m dhaarayata| 17 "sirastra. m paritraa. nam aatmana. h kha"nga nce"svarasya vaakya. m dhaarayata| 18 sarvvasamaye sarvvayaacanena sarvvapraarthanena caatmanaa praarthanaa. m kurudhva. m tadartha. m d. r.dhaakaa"nk. sayaa jaagrata. h sarvve. saa. m pavitralokaanaa. m k. rte sadaa praarthanaa. m kurudhva. m| 19 aha nca yasya susa. mvaadasya "s. r"nkhalabaddha. h pracaarakaduuto. asmi tam upayuktenotsaahena pracaarayitu. m yathaa "saknuyaa. m 20 tathaa nirbhayena svare. notsaahena ca susa. mvaadasya niguu. dhavaakyapracaaraaya vakt. rtaa yat mahya. m diiyate tadartha. m mamaapi k. rte praarthanaa. m kurudhva. m| 21 apara. m mama yaavasthaasti yacca mayaa kriyate tat sarvva. m yad yu. smaabhi rj naayate tadartha. m prabhunaa priyabhraataa vi"svaasya. h paricaaraka"sca tukhiko yu. smaan tat j naapayi. syati| 22 yuuya. m yad asmaakam avasthaa. m jaaniitha yu. smaaka. m manaa. msi ca yat saantvanaa. m labhante tadarthamevaaha. m yu. smaaka. m sannidhi. m ta. m pre. sitavaana| 23 aparam ii"svara. h prabhu ryii"sukhrii. s.ta"sca sarvvebhyo bhraat. rbhya. h "saanti. m vi"svaasasahita. m prema ca deyaat| 24 ye kecit prabhau yii"sukhrii. s.te. ak. saya. m prema kurvvanti taan prati prasaado bhuuyaat| tathaastu|

< iphi.si.na.h 6 >