< iphi.si.na.h 1 >

1 ii"svarasyecchayaa yii"sukhrii. s.tasya prerita. h paula iphi. sanagarasthaan pavitraan khrii. s.tayii"sau vi"svaasino lokaan prati patra. m likhati| 2 asmaaka. m taatasye"svarasya prabho ryii"sukhrii. s.tasya caanugraha. h "saanti"sca yu. smaasu varttataa. m| 3 asmaaka. m prabho ryii"so. h khrii. s.tasya taata ii"svaro dhanyo bhavatu; yata. h sa khrii. s.tenaasmabhya. m sarvvam aadhyaatmika. m svargiiyavara. m dattavaan| 4 vaya. m yat tasya samak. sa. m premnaa pavitraa ni. skala"nkaa"sca bhavaamastadartha. m sa jagata. h s. r.s. te puurvva. m tenaasmaan abhirocitavaan, nijaabhila. sitaanurodhaacca 5 yii"sunaa khrii. s.tena svasya nimitta. m putratvapade. asmaan svakiiyaanugrahasya mahattvasya pra"sa. msaartha. m puurvva. m niyuktavaan| 6 tasmaad anugrahaat sa yena priyatamena putre. naasmaan anug. rhiitavaan, 7 vaya. m tasya "so. nitena muktim arthata. h paapak. samaa. m labdhavanta. h| 8 tasya ya iid. r"so. anugrahanidhistasmaat so. asmabhya. m sarvvavidha. m j naana. m buddhi nca baahulyaruupe. na vitaritavaan| 9 svargap. rthivyo ryadyad vidyate tatsarvva. m sa khrii. s.te sa. mgrahii. syatiiti hitai. si. naa 10 tena k. rto yo manoratha. h sampuur. nataa. m gatavatsu samaye. su saadhayitavyastamadhi sa svakiiyaabhilaa. sasya niguu. dha. m bhaavam asmaan j naapitavaan| 11 puurvva. m khrii. s.te vi"svaasino ye vayam asmatto yat tasya mahimna. h pra"sa. msaa jaayate, 12 tadartha. m ya. h svakiiyecchaayaa. h mantra. naata. h sarvvaa. ni saadhayati tasya manorathaad vaya. m khrii. s.tena puurvva. m niruupitaa. h santo. adhikaari. no jaataa. h| 13 yuuyamapi satya. m vaakyam arthato yu. smatparitraa. nasya susa. mvaada. m ni"samya tasminneva khrii. s.te vi"svasitavanta. h pratij naatena pavitre. naatmanaa mudrayevaa"nkitaa"sca| 14 yatastasya mahimna. h prakaa"saaya tena kriitaanaa. m lokaanaa. m mukti ryaavanna bhavi. syati taavat sa aatmaasmaakam adhikaaritvasya satya"nkaarasya pa. nasvaruupo bhavati| 15 prabhau yii"sau yu. smaaka. m vi"svaasa. h sarvve. su pavitraloke. su prema caasta iti vaarttaa. m "srutvaahamapi 16 yu. smaanadhi nirantaram ii"svara. m dhanya. m vadan praarthanaasamaye ca yu. smaan smaran varamima. m yaacaami| 17 asmaaka. m prabho ryii"sukhrii. s.tasya taato ya. h prabhaavaakara ii"svara. h sa svakiiyatattvaj naanaaya yu. smabhya. m j naanajanakam prakaa"sitavaakyabodhaka ncaatmaana. m deyaat| 18 yu. smaaka. m j naanacak. suu. m.si ca diiptiyuktaani k. rtvaa tasyaahvaana. m kiid. r"syaa pratyaa"sayaa sambalita. m pavitralokaanaa. m madhye tena datto. adhikaara. h kiid. r"sa. h prabhaavanidhi rvi"svaasi. su caasmaasu prakaa"samaanasya 19 tadiiyamahaaparaakramasya mahatva. m kiid. rg anupama. m tat sarvva. m yu. smaan j naapayatu| 20 yata. h sa yasyaa. h "sakte. h prabalataa. m khrii. s.te prakaa"sayan m. rtaga. namadhyaat tam utthaapitavaan, 21 adhipatitvapada. m "saasanapada. m paraakramo raajatva ncetinaamaani yaavanti padaaniiha loke paraloke ca vidyante te. saa. m sarvve. saam uurddhve svarge nijadak. si. napaar"sve tam upave"sitavaan, (aiōn g165) 22 sarvvaa. ni tasya cara. nayoradho nihitavaan yaa samitistasya "sariira. m sarvvatra sarvve. saa. m puurayitu. h puuraka nca bhavati ta. m tasyaa muurddhaana. m k. rtvaa 23 sarvve. saam uparyyupari niyuktavaa. m"sca saiva "saktirasmaasvapi tena prakaa"syate|

< iphi.si.na.h 1 >