< kalasina.h 3 >

1 yadi yuuya. m khrii. s.tena saarddham utthaapitaa abhavata tarhi yasmin sthaane khrii. s.ta ii"svarasya dak. si. napaar"sve upavi. s.ta aaste tasyorddhvasthaanasya vi. sayaan ce. s.tadhva. m|
Bhai monaga nnyushiywenje pamo na a Kilishitu, mwiloleyanje indu ya kunani kubhali a Kilishitu, numbe bhashitama kunkono nnilo gwa a Nnungu.
2 paarthivavi. saye. su na yatamaanaa uurddhvasthavi. saye. su yatadhva. m|
Mwiganishayanje indu ya kunani, nngabha indu ya pa shilambolyo pano.
3 yato yuuya. m m. rtavanto yu. smaaka. m jiivita nca khrii. s.tena saarddham ii"svare guptam asti|
Pabha mwawilenje, na gumi gwenunji ushiiywa pamo na a Kilishitu kwa a Nnungu.
4 asmaaka. m jiivanasvaruupa. h khrii. s.to yadaa prakaa"si. syate tadaa tena saarddha. m yuuyamapi vibhavena prakaa"si. syadhve|
Pushibhabhoneshe a Kilishitu bhali gumi gwetu, penepo shimmonekanje pamo na bhenebho, muukonjelo.
5 ato ve"syaagamanam a"sucikriyaa raaga. h kutsitaabhilaa. so devapuujaatulyo lobha"scaitaani rpaathavapuru. sasyaa"ngaani yu. smaabhi rnihanyantaa. m|
Bhai, ibhalo yenunji inalame nkulokolila indu ya pashilambolyo, malinga kulabhalabha na indu ya nyata na ilokoli ya nyata na ng'aniyo yangali ya mmbone, pabha kutenda yeneyo ni malinga kutindibhalila yanamu.
6 yata etebhya. h karmmabhya aaj naala"nghino lokaan pratii"svarasya krodho varttate|
Kwa ligongo lya genego, nnjimwa ja a Nnungu jinakwiya.
7 puurvva. m yadaa yuuya. m taanyupaajiivata tadaa yuuyamapi taanyevaacarata;
Nkali mmanganyanji bhukala mwatemingenenje nndamo ja tenda yene induyo.
8 kintvidaanii. m krodho ro. so jihi. msi. saa durmukhataa vadananirgatakadaalapa"scaitaani sarvvaa. ni duuriikurudhva. m|
Ikabheje nnaino mmanganyanji nnapinjikwanga kuileka yoweyo, nnjimwa, na ilokoli, na ilebho na kulosha na matukano, ganakoposhe nkang'wa yenunji.
9 yuuya. m paraspara. m m. r.saakathaa. m na vadata yato yuuya. m svakarmmasahita. m puraatanapuru. sa. m tyaktavanta. h
Nnabhalanjilananje ya unami, pabha nng'ulilenje gundu gwa bhukala na itendi yakwe yowe,
10 svasra. s.tu. h pratimuurtyaa tattvaj naanaaya nuutaniik. rta. m naviinapuru. sa. m parihitavanta"sca|
nng'wetenje gundu gwa ambi. Upunda alaywa ukoto nkwaalanda a Nnungu, nkupinga nkolanje lunda lwa kwaamanya bhayene bhaapanganya.
11 tena ca yihuudibhinnajaatiiyayo"schinnatvagacchinnatvaco rmlecchaskuthiiyayo rdaasamuktayo"sca ko. api vi"se. so naasti kintu sarvve. su sarvva. h khrii. s.ta evaaste|
Penepo shakwa sha lugula kabhili kuti abha, Bhayaudi eu Bhagiliki eu ajalwishe na jwangajaluka, nngumba wala jwampenye, ntumwa wala nngwana, ikabhe a Kilishitu ni yowe, na kwa kila shindu.
12 ataeva yuuyam ii"svarasya manobhila. sitaa. h pavitraa. h priyaa"sca lokaa iva snehayuktaam anukampaa. m hitai. sitaa. m namrataa. m titik. saa. m sahi. s.nutaa nca paridhaddhva. m|
Bhai pabha nshibhanganga bhandu nng'agwilwenje na a Nnungu, bha ukonjelo nkupingwanga, ntolanje ntima gwa shiya na uguja na kwiitimalika na shinunu na kwiiluma.
13 yuuyam ekaikasyaacara. na. m sahadhva. m yena ca yasya kimapyaparaadhyate tasya ta. m do. sa. m sa k. samataa. m, khrii. s.to yu. smaaka. m do. saan yadvad k. samitavaan yuuyamapi tadvat kurudhva. m|
Nnaukumulane nneshelelananje, mundu akolaga shiumilo sha kunnugula nnjakwe, bhai mbaya anneshelele malinga Bhakulungwa shibhanneshelelenje mmanganyanji.
14 vi"se. sata. h siddhijanakena premabandhanena baddhaa bhavata|
Kupunda gene gowego, ntamangananje nkupingana, pabha kupingana kunalundanya indu yowe nibha shindu shimo sha nng'ilimila.
15 yasyaa. h praaptaye yuuyam ekasmin "sariire samaahuutaa abhavata se"svariiyaa "saanti ryu. smaaka. m manaa. msyadhiti. s.thatu yuuya nca k. rtaj naa bhavata|
Na ulele gwa a Kilishitu gunnongoyanje mitima jenunji, pabha genego ni gunshemelwenje kubha shiilu shimo. Na mmanganje bhandunji bhatendanga eja.
16 khrii. s.tasya vaakya. m sarvvavidhaj naanaaya sampuur. naruupe. na yu. smadantare nivamatu, yuuya nca giitai rgaanai. h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug. rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca|
Malobhe ga ngani ja a Kilishitu gagumbale mmitima jenunji, akuno nnijiganyananga na leyana kwa lunda lowe, nnikwaajimbilanga a Nnungu nyimbo ya mbeembela na nyimbo ya muntima, akuno nnitendanga eja mmitima jenunji.
17 vaacaa karmma. naa vaa yad yat kuruta tat sarvva. m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara. m dhanya. m vadata ca|
Shoshowe shinkukamulanga kwa lilobhe eu itendi, yowe ntendanje kwa lina lya Bhakulungwa a Yeshu, na kwaatendela eja Atati a Nnungu kwa lina lya a Yeshu.
18 he yo. sita. h, yuuya. m svaaminaa. m va"syaa bhavata yatastadeva prabhave rocate|
Mmandonyanji mwaapilikanilanje ashimbuje bhenunji, nneyo ni shibhapinga Bhakulungwa.
19 he svaamina. h, yuuya. m bhaaryyaasu priiyadhva. m taa. h prati paru. saalaapa. m maa kurudhva. m|
Mmanabhalume nnombilenje, mwaapinganje ashakongo bhenunji, nnakolanje nngomo.
20 he baalaa. h, yuuya. m sarvvavi. saye pitroraaj naagraahi. no bhavata yatastadeva prabho. h santo. sajanaka. m|
Bhana, mwaapilikanilanje bhankwetenje kwa kila shindu, pabha genego ni gubhapinga Bhakulungwa.
21 he pitara. h, yu. smaaka. m santaanaa yat kaataraa na bhaveyustadartha. m taan prati maa ro. sayata|
Na mmanganyanji ashaaina mundu, nnaatandubhanje ashibhana bhenunji, bhanawanganga mitima.
22 he daasaa. h, yuuya. m sarvvavi. saya aihikaprabhuunaam aaj naagraahi. no bhavata d. r.s. tigocariiyasevayaa maanavebhyo rocitu. m maa yatadhva. m kintu saralaanta. hkara. nai. h prabho rbhaatyaa kaaryya. m kurudhva. m|
Bhatumwa, mwaapilikanilanje bhakulungwa bhenunji bha pa shilambolyo pano, kwa kila shindu na nngabha kwa jimililwape nkupinga muikonjeleyanje pa meyo gabhonji, ikabheje ntendanje nneyo kwa ntima gwa mmbone, akuno nnikwaajogopanga a Nnungu.
23 yacca kurudhve tat maanu. samanuddi"sya prabhum uddi"sya praphullamanasaa kurudhva. m,
Shoshowe shinkukamulanga, ntendanje kwa ntima gowe mbuti nkwaatendelanga Bhakulungwa na wala nngabha mundu.
24 yato vaya. m prabhuta. h svargaadhikaararuupa. m phala. m lapsyaamaha iti yuuya. m jaaniitha yasmaad yuuya. m prabho. h khrii. s.tasya daasaa bhavatha|
Mmumanyanje kuti shimposhelanje upo ya ulishi ibhammishilenje Bhakulungwa. Pabha nnakwaatumishilanga Bhakulungwa a Kilishitu.
25 kintu ya. h ka"scid anucita. m karmma karoti sa tasyaanucitakarmma. na. h phala. m lapsyate tatra ko. api pak. sapaato na bhavi. syati|
Pabha atenda yangali ya mmbone shalipwe yangali ya mmbone malinga shatendile, pabha kwa a Nnungu kwangali bhonelwa.

< kalasina.h 3 >