< kalasina.h 2 >

1 yu. smaaka. m laayadikeyaasthabhraat. r.naa nca k. rte yaavanto bhraatara"sca mama "saariirikamukha. m na d. r.s. tavantaste. saa. m k. rte mama kiyaan yatno bhavati tad yu. smaan j naapayitum icchaami| 2 phalata. h puur. nabuddhiruupadhanabhogaaya premnaa sa. myuktaanaa. m te. saa. m manaa. msi yat piturii"svarasya khrii. s.tasya ca niguu. dhavaakyasya j naanaartha. m saantvanaa. m praapnuyurityarthamaha. m yate| 3 yato vidyaaj naanayo. h sarvve nidhaya. h khrii. s.te guptaa. h santi| 4 ko. api yu. smaan vinayavaakyena yanna va ncayet tadartham etaani mayaa kathyante| 5 yu. smatsannidhau mama "sariire. avarttamaane. api mamaatmaa varttate tena yu. smaaka. m suriiti. m khrii. s.tavi"svaase sthiratva nca d. r.s. tvaaham aanandaami| 6 ato yuuya. m prabhu. m yii"sukhrii. s.ta. m yaad. rg g. rhiitavantastaad. rk tam anucarata| 7 tasmin baddhamuulaa. h sthaapitaa"sca bhavata yaa ca "sik. saa yu. smaabhi rlabdhaa tadanusaaraad vi"svaase susthiraa. h santastenaiva nitya. m dhanyavaada. m kuruta| 8 saavadhaanaa bhavata maanu. sika"sik. saata ihalokasya var. namaalaata"scotpannaa khrii. s.tasya vipak. saa yaa dar"sanavidyaa mithyaaprataara. naa ca tayaa ko. api yu. smaaka. m k. sati. m na janayatu| 9 yata ii"svarasya k. rtsnaa puur. nataa muurttimatii khrii. s.te vasati| 10 yuuya nca tena puur. naa bhavatha yata. h sa sarvve. saa. m raajatvakartt. rtvapadaanaa. m muurddhaasti, 11 tena ca yuuyam ahastak. rtatvakchedenaarthato yena "saariirapaapaanaa. m vigrasatyajyate tena khrii. s.tasya tvakchedena chinnatvaco jaataa 12 majjane ca tena saarddha. m "sma"saana. m praaptaa. h puna rm. rtaanaa. m madhyaat tasyotthaapayiturii"svarasya "sakte. h phala. m yo vi"svaasastadvaaraa tasminneva majjane tena saarddham utthaapitaa abhavata| 13 sa ca yu. smaan aparaadhai. h "saariirikaatvakchedena ca m. rtaan d. r.s. tvaa tena saarddha. m jiivitavaan yu. smaaka. m sarvvaan aparaadhaan k. samitavaan, 14 yacca da.n.daaj naaruupa.m.r.napatram asmaaka.m viruddham aasiit tat pramaarjjitavaan "salaakaabhi.h kru"se baddhvaa duuriik.rtavaa.m"sca| 15 ki nca tena raajatvakartt. rtvapadaani nistejaa. msi k. rtvaa paraajitaan ripuuniva pragalbhatayaa sarvve. saa. m d. r.s. tigocare hrepitavaan| 16 ato heto. h khaadyaakhaadye peyaapeye utsava. h pratipad vi"sraamavaara"scaite. su sarvve. su yu. smaaka. m nyaayaadhipatiruupa. m kamapi maa g. rhliita| 17 yata etaani chaayaasvaruupaa. ni kintu satyaa muurtti. h khrii. s.ta. h| 18 apara nca namrataa svargaduutaanaa. m sevaa caitaad. r"sam i. s.takarmmaacaran ya. h ka"scit parok. savi. sayaan pravi"sati svakiiya"saariirikabhaavena ca mudhaa garvvita. h san 19 sandhibhi. h "siraabhi"scopak. rta. m sa. myukta nca k. rtsna. m "sariira. m yasmaat muurddhata ii"svariiyav. rddhi. m praapnoti ta. m muurddhaana. m na dhaarayati tena maanavena yu. smatta. h phalaapahara. na. m naanujaaniita| 20 yadi yuuya. m khrii. s.tena saarddha. m sa. msaarasya var. namaalaayai m. rtaa abhavata tarhi yai rdravyai rbhogena k. saya. m gantavya. m 21 taani maa sp. r"sa maa bhu. mk. sva maa g. rhaa. neti maanavairaadi. s.taan "sik. sitaa. m"sca vidhiin 22 aacaranto yuuya. m kuta. h sa. msaare jiivanta iva bhavatha? 23 te vidhaya. h svecchaabhaktyaa namratayaa "sariirakle"sanena ca j naanavidhivat prakaa"sante tathaapi te. aga. nyaa. h "saariirikabhaavavarddhakaa"sca santi|

< kalasina.h 2 >