< kalasina.h 2 >

1 yu. smaaka. m laayadikeyaasthabhraat. r.naa nca k. rte yaavanto bhraatara"sca mama "saariirikamukha. m na d. r.s. tavantaste. saa. m k. rte mama kiyaan yatno bhavati tad yu. smaan j naapayitum icchaami|
あなたがたとラオデキヤの人たちと、そのほか直接私の顔を見たことのない人たちのためにも、私がどんなに苦闘しているか、知ってほしいと思います。
2 phalata. h puur. nabuddhiruupadhanabhogaaya premnaa sa. myuktaanaa. m te. saa. m manaa. msi yat piturii"svarasya khrii. s.tasya ca niguu. dhavaakyasya j naanaartha. m saantvanaa. m praapnuyurityarthamaha. m yate|
それは、この人たちが心に励ましを受け、愛によって結び合わされ、理解をもって豊かな全き確信に達し、神の奥義であるキリストを真に知るようになるためです。
3 yato vidyaaj naanayo. h sarvve nidhaya. h khrii. s.te guptaa. h santi|
このキリストのうちに、知恵と知識との宝がすべて隠されているのです。
4 ko. api yu. smaan vinayavaakyena yanna va ncayet tadartham etaani mayaa kathyante|
私がこう言うのは、だれもまことしやかな議論によって、あなたがたをあやまちに導くことのないためです。
5 yu. smatsannidhau mama "sariire. avarttamaane. api mamaatmaa varttate tena yu. smaaka. m suriiti. m khrii. s.tavi"svaase sthiratva nca d. r.s. tvaaham aanandaami|
私は、肉体においては離れていても、霊においてはあなたがたといっしょにいて、あなたがたの秩序とキリストに対する堅い信仰とを見て喜んでいます。
6 ato yuuya. m prabhu. m yii"sukhrii. s.ta. m yaad. rg g. rhiitavantastaad. rk tam anucarata|
あなたがたは、このように主キリスト・イエスを受け入れたのですから、彼にあって歩みなさい。
7 tasmin baddhamuulaa. h sthaapitaa"sca bhavata yaa ca "sik. saa yu. smaabhi rlabdhaa tadanusaaraad vi"svaase susthiraa. h santastenaiva nitya. m dhanyavaada. m kuruta|
キリストの中に根ざし、また建てられ、また、教えられたとおり信仰を堅くし、あふれるばかり感謝しなさい。
8 saavadhaanaa bhavata maanu. sika"sik. saata ihalokasya var. namaalaata"scotpannaa khrii. s.tasya vipak. saa yaa dar"sanavidyaa mithyaaprataara. naa ca tayaa ko. api yu. smaaka. m k. sati. m na janayatu|
あのむなしい、だましごとの哲学によってだれのとりこにもならぬよう、注意しなさい。そのようなものは、人の言い伝えによるものであり、この世に属する幼稚な教えによるものであって、キリストに基づくものではありません。
9 yata ii"svarasya k. rtsnaa puur. nataa muurttimatii khrii. s.te vasati|
キリストのうちにこそ、神の満ち満ちたご性質が形をとって宿っています。
10 yuuya nca tena puur. naa bhavatha yata. h sa sarvve. saa. m raajatvakartt. rtvapadaanaa. m muurddhaasti,
そしてあなたがたは、キリストにあって、満ち満ちているのです。キリストはすべての支配と権威のかしらです。
11 tena ca yuuyam ahastak. rtatvakchedenaarthato yena "saariirapaapaanaa. m vigrasatyajyate tena khrii. s.tasya tvakchedena chinnatvaco jaataa
キリストにあって、あなたがたは人の手によらない割礼を受けました。肉のからだを脱ぎ捨て、キリストの割礼を受けたのです。
12 majjane ca tena saarddha. m "sma"saana. m praaptaa. h puna rm. rtaanaa. m madhyaat tasyotthaapayiturii"svarasya "sakte. h phala. m yo vi"svaasastadvaaraa tasminneva majjane tena saarddham utthaapitaa abhavata|
あなたがたは、バプテスマによってキリストとともに葬られ、また、キリストを死者の中からよみがえらせた神の力を信じる信仰によって、キリストとともによみがえらされたのです。
13 sa ca yu. smaan aparaadhai. h "saariirikaatvakchedena ca m. rtaan d. r.s. tvaa tena saarddha. m jiivitavaan yu. smaaka. m sarvvaan aparaadhaan k. samitavaan,
あなたがたは罪によって、また肉の割礼がなくて死んだ者であったのに、神は、そのようなあなたがたを、キリストとともに生かしてくださいました。それは、私たちのすべての罪を赦し、
14 yacca da.n.daaj naaruupa.m.r.napatram asmaaka.m viruddham aasiit tat pramaarjjitavaan "salaakaabhi.h kru"se baddhvaa duuriik.rtavaa.m"sca|
いろいろな定めのために私たちに不利な、いや、私たちを責め立てている債務証書を無効にされたからです。神はこの証書を取りのけ、十字架に釘づけにされました。
15 ki nca tena raajatvakartt. rtvapadaani nistejaa. msi k. rtvaa paraajitaan ripuuniva pragalbhatayaa sarvve. saa. m d. r.s. tigocare hrepitavaan|
神は、キリストにおいて、すべての支配と権威の武装を解除してさらしものとし、彼らを捕虜として凱旋の行列に加えられました。
16 ato heto. h khaadyaakhaadye peyaapeye utsava. h pratipad vi"sraamavaara"scaite. su sarvve. su yu. smaaka. m nyaayaadhipatiruupa. m kamapi maa g. rhliita|
こういうわけですから、食べ物と飲み物について、あるいは、祭りや新月や安息日のことについて、だれにもあなたがたを批評させてはなりません。
17 yata etaani chaayaasvaruupaa. ni kintu satyaa muurtti. h khrii. s.ta. h|
これらは、次に来るものの影であって、本体はキリストにあるのです。
18 apara nca namrataa svargaduutaanaa. m sevaa caitaad. r"sam i. s.takarmmaacaran ya. h ka"scit parok. savi. sayaan pravi"sati svakiiya"saariirikabhaavena ca mudhaa garvvita. h san
あなたがたは、ことさらに自己卑下をしようとしたり、御使い礼拝をしようとする者に、ほうびをだまし取られてはなりません。彼らは幻を見たことに安住して、肉の思いによっていたずらに誇り、
19 sandhibhi. h "siraabhi"scopak. rta. m sa. myukta nca k. rtsna. m "sariira. m yasmaat muurddhata ii"svariiyav. rddhi. m praapnoti ta. m muurddhaana. m na dhaarayati tena maanavena yu. smatta. h phalaapahara. na. m naanujaaniita|
かしらに堅く結びつくことをしません。このかしらがもとになり、からだ全体は、関節と筋によって養われ、結び合わされて、神によって成長させられるのです。
20 yadi yuuya. m khrii. s.tena saarddha. m sa. msaarasya var. namaalaayai m. rtaa abhavata tarhi yai rdravyai rbhogena k. saya. m gantavya. m
もしあなたがたが、キリストとともに死んで、この世の幼稚な教えから離れたのなら、どうして、まだこの世の生き方をしているかのように、
21 taani maa sp. r"sa maa bhu. mk. sva maa g. rhaa. neti maanavairaadi. s.taan "sik. sitaa. m"sca vidhiin
「すがるな。味わうな。さわるな。」というような定めに縛られるのですか。
22 aacaranto yuuya. m kuta. h sa. msaare jiivanta iva bhavatha?
そのようなものはすべて、用いれば滅びるものについてであって、人間の戒めと教えによるものです。
23 te vidhaya. h svecchaabhaktyaa namratayaa "sariirakle"sanena ca j naanavidhivat prakaa"sante tathaapi te. aga. nyaa. h "saariirikabhaavavarddhakaa"sca santi|
そのようなものは、人間の好き勝手な礼拝とか、謙遜とか、または、肉体の苦行などのゆえに賢いもののように見えますが、肉のほしいままな欲望に対しては、何のききめもないのです。

< kalasina.h 2 >