< kalasina.h 2 >

1 yu. smaaka. m laayadikeyaasthabhraat. r.naa nca k. rte yaavanto bhraatara"sca mama "saariirikamukha. m na d. r.s. tavantaste. saa. m k. rte mama kiyaan yatno bhavati tad yu. smaan j naapayitum icchaami|
Θέλω γὰρ ὑμᾶς εἰδέναι ἡλίκον ἀγῶνα ἔχω ὑπὲρ ὑμῶν καὶ τῶν ἐν Λαοδικείᾳ καὶ ὅσοι οὐχ ἑώρακαν τὸ πρόσωπόν μου ἐν σαρκί,
2 phalata. h puur. nabuddhiruupadhanabhogaaya premnaa sa. myuktaanaa. m te. saa. m manaa. msi yat piturii"svarasya khrii. s.tasya ca niguu. dhavaakyasya j naanaartha. m saantvanaa. m praapnuyurityarthamaha. m yate|
ἵνα παρακληθῶσιν αἱ καρδίαι αὐτῶν, συμβιβασθέντες ἐν ἀγάπῃ καὶ εἰς πᾶν [τὸ] πλοῦτος τῆς πληροφορίας τῆς συνέσεως, εἰς ἐπίγνωσιν τοῦ μυστηρίου τοῦ θεοῦ χριστοῦ,
3 yato vidyaaj naanayo. h sarvve nidhaya. h khrii. s.te guptaa. h santi|
ἐν ᾧ εἰσιν πάντες οἱ θησαυροὶ τῆς σοφίας καὶ γνώσεως ἀπόκρυφοι·
4 ko. api yu. smaan vinayavaakyena yanna va ncayet tadartham etaani mayaa kathyante|
τοῦτο [δὲ] λέγω, ἵνα μηδεὶς ὑμᾶς παραλογίζηται ἐν πιθανολογίᾳ·
5 yu. smatsannidhau mama "sariire. avarttamaane. api mamaatmaa varttate tena yu. smaaka. m suriiti. m khrii. s.tavi"svaase sthiratva nca d. r.s. tvaaham aanandaami|
εἰ γὰρ καὶ τῇ σαρκὶ ἄπειμι, ἀλλὰ τῷ πνεύματι σὺν ὑμῖν εἰμί, χαίρων καὶ βλέπων ὑμῶν τὴν τάξιν καὶ τὸ στερέωμα τῆς εἰς χριστὸν πίστεως ὑμῶν.
6 ato yuuya. m prabhu. m yii"sukhrii. s.ta. m yaad. rg g. rhiitavantastaad. rk tam anucarata|
Ὡς οὖν παρελάβετε τὸν χριστὸν Ἰησοῦν τὸν κύριον, ἐν αὐτῷ περιπατεῖτε,
7 tasmin baddhamuulaa. h sthaapitaa"sca bhavata yaa ca "sik. saa yu. smaabhi rlabdhaa tadanusaaraad vi"svaase susthiraa. h santastenaiva nitya. m dhanyavaada. m kuruta|
ἐῤῥιζωμένοι καὶ ἐποικοδομούμενοι ἐν αὐτῷ, καὶ βεβαιούμενοι τῇ πίστει, καθὼς ἐδιδάχθητε, περισσεύοντες ἐν εὐχαριστίᾳ.
8 saavadhaanaa bhavata maanu. sika"sik. saata ihalokasya var. namaalaata"scotpannaa khrii. s.tasya vipak. saa yaa dar"sanavidyaa mithyaaprataara. naa ca tayaa ko. api yu. smaaka. m k. sati. m na janayatu|
βλέπετε μή τις ὑμᾶς ἔσται ὁ συλαγωγῶν διὰ τῆς φιλοσοφίας καὶ κενῆς ἀπάτης, κατὰ τὴν παράδοσιν τῶν ἀνθρώπων, κατὰ τὰ στοιχεῖα τοῦ κόσμου, καὶ οὐ κατὰ χριστόν·
9 yata ii"svarasya k. rtsnaa puur. nataa muurttimatii khrii. s.te vasati|
ὅτι ἐν αὐτῷ κατοικεῖ πᾶν τὸ πλήρωμα τῆς θεότητος σωματικῶς,
10 yuuya nca tena puur. naa bhavatha yata. h sa sarvve. saa. m raajatvakartt. rtvapadaanaa. m muurddhaasti,
καί ἐστε ἐν αὐτῷ πεπληρωμένοι· ὅς ἐστιν ἡ κεφαλὴ πάσης ἀρχῆς καὶ ἐξουσίας·
11 tena ca yuuyam ahastak. rtatvakchedenaarthato yena "saariirapaapaanaa. m vigrasatyajyate tena khrii. s.tasya tvakchedena chinnatvaco jaataa
ἐν ᾧ καὶ περιετμήθητε περιτομῇ ἀχειροποιήτῳ, ἐν τῇ ἀπεκδύσει τοῦ σώματος τῆς σαρκός, ἐν τῇ περιτομῇ τοῦ χριστοῦ,
12 majjane ca tena saarddha. m "sma"saana. m praaptaa. h puna rm. rtaanaa. m madhyaat tasyotthaapayiturii"svarasya "sakte. h phala. m yo vi"svaasastadvaaraa tasminneva majjane tena saarddham utthaapitaa abhavata|
συνταφέντες αὐτῷ ἐν τῷ βαπτισμῷ, ἐν ᾧ καὶ συνηγέρθητε διὰ τῆς πίστεως τῆς ἐνεργείας τοῦ θεοῦ τοῦ ἐγείραντος αὐτὸν ἐκ νεκρῶν·
13 sa ca yu. smaan aparaadhai. h "saariirikaatvakchedena ca m. rtaan d. r.s. tvaa tena saarddha. m jiivitavaan yu. smaaka. m sarvvaan aparaadhaan k. samitavaan,
καὶ ὑμᾶς νεκροὺς ὄντας τοῖς παραπτώμασιν καὶ τῇ ἀκροβυστίᾳ τῆς σαρκὸς ὑμῶν, συνεζωοποίησεν ὑμᾶς σὺν αὐτῷ, χαρισάμενος ἡμῖν πάντα τὰ παραπτώματα·
14 yacca da.n.daaj naaruupa.m.r.napatram asmaaka.m viruddham aasiit tat pramaarjjitavaan "salaakaabhi.h kru"se baddhvaa duuriik.rtavaa.m"sca|
ἐξαλείψας τὸ καθ᾽ ἡμῶν χειρόγραφον τοῖς δόγμασιν, ὃ ἦν ὑπεναντίον ἡμῖν, καὶ αὐτὸ ἦρκεν ἐκ τοῦ μέσου, προσηλώσας αὐτὸ τῷ σταυρῷ·
15 ki nca tena raajatvakartt. rtvapadaani nistejaa. msi k. rtvaa paraajitaan ripuuniva pragalbhatayaa sarvve. saa. m d. r.s. tigocare hrepitavaan|
ἀπεκδυσάμενος τὰς ἀρχὰς καὶ τὰς ἐξουσίας ἐδειγμάτισεν ἐν παῤῥησίᾳ, θριαμβεύσας αὐτοὺς ἐν αὐτῷ.
16 ato heto. h khaadyaakhaadye peyaapeye utsava. h pratipad vi"sraamavaara"scaite. su sarvve. su yu. smaaka. m nyaayaadhipatiruupa. m kamapi maa g. rhliita|
Μὴ οὖν τις ὑμᾶς κρινέτω ἐν βρώσει ἢ ἐν πόσει ἢ ἐν μέρει ἑορτῆς ἢ νεομηνίας ἢ σαββάτων,
17 yata etaani chaayaasvaruupaa. ni kintu satyaa muurtti. h khrii. s.ta. h|
ἅ ἐστιν σκιὰ τῶν μελλόντων, τὸ δὲ σῶμα τοῦ χριστοῦ.
18 apara nca namrataa svargaduutaanaa. m sevaa caitaad. r"sam i. s.takarmmaacaran ya. h ka"scit parok. savi. sayaan pravi"sati svakiiya"saariirikabhaavena ca mudhaa garvvita. h san
μηδεὶς ὑμᾶς καταβραβευέτω θέλων ἐν ταπεινοφροσύνῃ καὶ θρησκείᾳ τῶν ἀγγέλων, ἃ ἑώρακεν ἐμβατεύων εἰκῆ φυσιούμενος ὑπὸ τοῦ νοὸς τῆς σαρκὸς αὐτοῦ,
19 sandhibhi. h "siraabhi"scopak. rta. m sa. myukta nca k. rtsna. m "sariira. m yasmaat muurddhata ii"svariiyav. rddhi. m praapnoti ta. m muurddhaana. m na dhaarayati tena maanavena yu. smatta. h phalaapahara. na. m naanujaaniita|
καὶ οὐ κρατῶν τὴν κεφαλήν, ἐξ οὗ πᾶν τὸ σῶμα διὰ τῶν ἁφῶν καὶ συνδέσμων ἐπιχορηγούμενον καὶ συμβιβαζόμενον αὔξει τὴν αὔξῃσιν τοῦ θεοῦ.
20 yadi yuuya. m khrii. s.tena saarddha. m sa. msaarasya var. namaalaayai m. rtaa abhavata tarhi yai rdravyai rbhogena k. saya. m gantavya. m
εἰ ἀπεθάνετε σὺν χριστῷ ἀπὸ τῶν στοιχείων τοῦ κόσμου, τί ὡς ζῶντες ἐν κόσμῳ δογματίζεσθε;
21 taani maa sp. r"sa maa bhu. mk. sva maa g. rhaa. neti maanavairaadi. s.taan "sik. sitaa. m"sca vidhiin
Μὴ ἅψῃ μηδὲ γεύσῃ μηδὲ θίγῃς·
22 aacaranto yuuya. m kuta. h sa. msaare jiivanta iva bhavatha?
ἅ ἐστιν πάντα εἰς φθορὰν τῇ ἀποχρήσει, κατὰ τὰ ἐντάλματα καὶ διδασκαλίας τῶν ἀνθρώπων·
23 te vidhaya. h svecchaabhaktyaa namratayaa "sariirakle"sanena ca j naanavidhivat prakaa"sante tathaapi te. aga. nyaa. h "saariirikabhaavavarddhakaa"sca santi|
ἅτινά ἐστιν λόγον μὲν ἔχοντα σοφίας ἐν ἐθελοθρησκείᾳ καὶ ταπεινοφροσύνῃ καὶ ἀφειδίᾳ σώματος, οὐκ ἐν τιμῇ τινι πρὸς πλησμονὴν τῆς σαρκός.

< kalasina.h 2 >