< kalasina.h 2 >

1 yu. smaaka. m laayadikeyaasthabhraat. r.naa nca k. rte yaavanto bhraatara"sca mama "saariirikamukha. m na d. r.s. tavantaste. saa. m k. rte mama kiyaan yatno bhavati tad yu. smaan j naapayitum icchaami|
Արդարեւ կ՚ուզեմ որ գիտնաք թէ ի՛նչպէս մեծ պայքար կը մղեմ ձեզի, Լաւոդիկեցիներուն ու բոլոր անոնց համար՝ որ չեն տեսեր իմ երեսս մարմինով,
2 phalata. h puur. nabuddhiruupadhanabhogaaya premnaa sa. myuktaanaa. m te. saa. m manaa. msi yat piturii"svarasya khrii. s.tasya ca niguu. dhavaakyasya j naanaartha. m saantvanaa. m praapnuyurityarthamaha. m yate|
որպէսզի անոնց սիրտերը մխիթարուին՝ սիրով իրարու կցուած, եւ ըմբռնեն լման վստահութեան ամբողջ ճոխութիւնը, այսինքն գիտակցին Հայր Աստուծոյ ու Քրիստոսի խորհուրդին,
3 yato vidyaaj naanayo. h sarvve nidhaya. h khrii. s.te guptaa. h santi|
որուն մէջ պահուած են իմաստութեան եւ գիտութեան բոլոր գանձերը:
4 ko. api yu. smaan vinayavaakyena yanna va ncayet tadartham etaani mayaa kathyante|
Կ՚ըսեմ ասիկա՝ որպէսզի ո՛չ մէկը խաբէ ձեզ հրապուրիչ խօսքերով.
5 yu. smatsannidhau mama "sariire. avarttamaane. api mamaatmaa varttate tena yu. smaaka. m suriiti. m khrii. s.tavi"svaase sthiratva nca d. r.s. tvaaham aanandaami|
որովհետեւ թէպէտ բացակայ եմ մարմինով, ձեզի հետ եմ հոգիով, ու կ՚ուրախանամ՝ տեսնելով ձեր կարգապահութիւնը եւ ձեր հաւատքին ամրութիւնը՝ Քրիստոսի վրայ:
6 ato yuuya. m prabhu. m yii"sukhrii. s.ta. m yaad. rg g. rhiitavantastaad. rk tam anucarata|
Ուրեմն, ի՛նչպէս ընդունեցիք Քրիստոս Յիսուս Տէրը՝ ա՛յնպէս ընթացէք անով,
7 tasmin baddhamuulaa. h sthaapitaa"sca bhavata yaa ca "sik. saa yu. smaabhi rlabdhaa tadanusaaraad vi"svaase susthiraa. h santastenaiva nitya. m dhanyavaada. m kuruta|
արմատացած ու շինուած անոր վրայ, եւ հաստատուած հաւատքին մէջ՝ ինչպէս սորվեցաք, ու ճոխացէ՛ք անոր մէջ շնորհակալութեամբ:
8 saavadhaanaa bhavata maanu. sika"sik. saata ihalokasya var. namaalaata"scotpannaa khrii. s.tasya vipak. saa yaa dar"sanavidyaa mithyaaprataara. naa ca tayaa ko. api yu. smaaka. m k. sati. m na janayatu|
Զգուշացէ՛ք որ ո՛չ մէկը որսայ ձեզ փիլիսոփայութեամբ եւ ունայն խաբէութեամբ, մարդոց աւանդութեան ու աշխարհի սկզբունքներուն համաձայն, եւ ո՛չ թէ Քրիստոսի վարդապետութեան համաձայն.
9 yata ii"svarasya k. rtsnaa puur. nataa muurttimatii khrii. s.te vasati|
որովհետեւ Աստուածութեան ամբողջ լիութիւնը կը բնակի անոր մէջ մարմնապէս,
10 yuuya nca tena puur. naa bhavatha yata. h sa sarvve. saa. m raajatvakartt. rtvapadaanaa. m muurddhaasti,
ու դուք ալ ամբողջացած էք անով՝ որ գլուխն է ամէն պետութեան եւ իշխանութեան:
11 tena ca yuuyam ahastak. rtatvakchedenaarthato yena "saariirapaapaanaa. m vigrasatyajyate tena khrii. s.tasya tvakchedena chinnatvaco jaataa
Անո՛վ ալ թլփատուեցաք՝ անձեռակերտ թլփատութեամբ, մերկանալով մեղքերու մարմինէն՝՝ Քրիստոսի թլփատութեամբ:
12 majjane ca tena saarddha. m "sma"saana. m praaptaa. h puna rm. rtaanaa. m madhyaat tasyotthaapayiturii"svarasya "sakte. h phala. m yo vi"svaasastadvaaraa tasminneva majjane tena saarddham utthaapitaa abhavata|
Անոր հետ թաղուեցաք մկրտութեամբ, նաեւ անով եւ անոր հետ յարութիւն առիք՝ հաւատալով Աստուծոյ ներգործութեան, որ մեռելներէն յարուցանեց զայն,
13 sa ca yu. smaan aparaadhai. h "saariirikaatvakchedena ca m. rtaan d. r.s. tvaa tena saarddha. m jiivitavaan yu. smaaka. m sarvvaan aparaadhaan k. samitavaan,
եւ ձեզի՛ ալ՝ որ ժամանակին մեռած էիք յանցանքներու մէջ ու ձեր մարմինին անթլփատութեան մէջ՝ կեանք տուաւ անոր հետ: Մեր բոլոր յանցանքները ներեց մեզի,
14 yacca da.n.daaj naaruupa.m.r.napatram asmaaka.m viruddham aasiit tat pramaarjjitavaan "salaakaabhi.h kru"se baddhvaa duuriik.rtavaa.m"sca|
եւ մեզի դէմ հրամաններով եղած պարտամուրհակը՝ որ հակառակ էր մեզի՝ ջնջեց, ու մէջտեղէն վերցուց զայն՝ գամելով խաչափայտին վրայ.
15 ki nca tena raajatvakartt. rtvapadaani nistejaa. msi k. rtvaa paraajitaan ripuuniva pragalbhatayaa sarvve. saa. m d. r.s. tigocare hrepitavaan|
եւ մերկացուց պետութիւններն ու իշխանութիւնները, եւ հանրութեան նշաւակ դարձուց՝ անով յաղթելով անոնց:
16 ato heto. h khaadyaakhaadye peyaapeye utsava. h pratipad vi"sraamavaara"scaite. su sarvve. su yu. smaaka. m nyaayaadhipatiruupa. m kamapi maa g. rhliita|
Ուրեմն ա՛լ ո՛չ մէկը թող դատէ ձեզ կերակուրի կամ խմելիքի համար, կամ տօներու, ամսագլուխներու կամ Շաբաթներու կապակցութեամբ,
17 yata etaani chaayaasvaruupaa. ni kintu satyaa muurtti. h khrii. s.ta. h|
որոնք գալիք բաներուն շուքն են. բայց մարմինը Քրիստոսի է:
18 apara nca namrataa svargaduutaanaa. m sevaa caitaad. r"sam i. s.takarmmaacaran ya. h ka"scit parok. savi. sayaan pravi"sati svakiiya"saariirikabhaavena ca mudhaa garvvita. h san
Ո՛չ մէկը ձեզ թող զրկէ ձեր մրցանակէն՝ յօժարակամ խոնարհութեամբ ու հրեշտակներու կրօնով, միջամուխ ըլլալով չտեսած բաներուն, զուր տեղը հպարտանալով իր մարմնաւոր միտքով,
19 sandhibhi. h "siraabhi"scopak. rta. m sa. myukta nca k. rtsna. m "sariira. m yasmaat muurddhata ii"svariiyav. rddhi. m praapnoti ta. m muurddhaana. m na dhaarayati tena maanavena yu. smatta. h phalaapahara. na. m naanujaaniita|
եւ չբռնելով գլուխը՝ որմէ ամբողջ մարմինը, յօդերով ու յօդակապերով հայթայթուած եւ իրարու կցուած, կ՚աճի Աստուծոյ աճումով:
20 yadi yuuya. m khrii. s.tena saarddha. m sa. msaarasya var. namaalaayai m. rtaa abhavata tarhi yai rdravyai rbhogena k. saya. m gantavya. m
Ուրեմն, եթէ դուք մեռաք Քրիստոսի հետ՝ այս աշխարհի սկզբունքներուն հանդէպ, ա՛լ ինչո՞ւ՝ աշխարհի մէջ ապրողներու նման՝ ենթակայ կ՚ըլլաք հրամաններու, ինչպէս՝
21 taani maa sp. r"sa maa bhu. mk. sva maa g. rhaa. neti maanavairaadi. s.taan "sik. sitaa. m"sca vidhiin
«մի՛ մերձենար, մի՛ համտեսեր, մի՛ դպչիր»,
22 aacaranto yuuya. m kuta. h sa. msaare jiivanta iva bhavatha?
(ասոնք՝ բոլորը գործածութեամբ սահմանուած են ապականութեան, ) մարդոց պատուէրներուն ու վարդապետութիւններուն համաձայն:
23 te vidhaya. h svecchaabhaktyaa namratayaa "sariirakle"sanena ca j naanavidhivat prakaa"sante tathaapi te. aga. nyaa. h "saariirikabhaavavarddhakaa"sca santi|
Ասոնք արդարեւ իմաստութեան կերպարանք մը ունին՝ ինքնակամ կրօնով, խոնարհութեամբ եւ մարմինին չխնայելով. բայց արժանի են ո՛չ մէկ պատիւի, հապա կը ծառայեն մարմինը գոհացնելու:

< kalasina.h 2 >