< preritaa.h 9 >

1 tatkaalaparyyanata. m "saula. h prabho. h "si. syaa. naa. m praatikuulyena taa. danaabadhayo. h kathaa. m ni. hsaarayan mahaayaajakasya sannidhi. m gatvaa 2 striya. m puru. sa nca tanmatagraahi. na. m ya. m ka ncit pa"syati taan dh. rtvaa baddhvaa yiruu"saalamam aanayatiityaa"sayena damme. saknagariiya. m dharmmasamaajaan prati patra. m yaacitavaan| 3 gacchan tu damme. saknagaranika. ta upasthitavaan; tato. akasmaad aakaa"saat tasya caturdik. su tejasa. h prakaa"sanaat sa bhuumaavapatat| 4 pa"scaat he "saula he "saula kuto maa. m taa. dayasi? sva. m prati proktam eta. m "sabda. m "srutvaa 5 sa p. r.s. tavaan, he prabho bhavaan ka. h? tadaa prabhurakathayat ya. m yii"su. m tva. m taa. dayasi sa evaaha. m; ka. n.takasya mukhe padaaghaatakara. na. m tava ka. s.tam| 6 tadaa kampamaano vismayaapanna"sca sovadat he prabho mayaa ki. m karttavya. m? bhavata icchaa kaa? tata. h prabhuraaj naapayad utthaaya nagara. m gaccha tatra tvayaa yat karttavya. m tad vadi. syate| 7 tasya sa"ngino lokaa api ta. m "sabda. m "srutavanta. h kintu kamapi na d. r.s. tvaa stabdhaa. h santa. h sthitavanta. h| 8 anantara. m "saulo bhuumita utthaaya cak. su. sii unmiilya kamapi na d. r.s. tavaan| tadaa lokaastasya hastau dh. rtvaa damme. saknagaram aanayan| 9 tata. h sa dinatraya. m yaavad andho bhuutvaa na bhuktavaan piitavaa. m"sca| 10 tadanantara. m prabhustaddamme. saknagaravaasina ekasmai "si. syaaya dar"sana. m datvaa aahuutavaan he ananiya| tata. h sa pratyavaadiit, he prabho pa"sya "s. r.nomi| 11 tadaa prabhustamaaj naapayat tvamutthaaya saralanaamaana. m maarga. m gatvaa yihuudaanive"sane taar. sanagariiya. m "saulanaamaana. m jana. m gave. sayan p. rccha; 12 pa"sya sa praarthayate, tathaa ananiyanaamaka eko janastasya samiipam aagatya tasya gaatre hastaarpa. na. m k. rtvaa d. r.s. ti. m dadaatiittha. m svapne d. r.s. tavaan| 13 tasmaad ananiya. h pratyavadat he prabho yiruu"saalami pavitralokaan prati so. anekahi. msaa. m k. rtavaan; 14 atra sthaane ca ye lokaastava naamni praarthayanti taanapi baddhu. m sa pradhaanayaajakebhya. h "sakti. m praaptavaan, imaa. m kathaam aham aneke. saa. m mukhebhya. h "srutavaan| 15 kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa. m bhuupatiinaam israayellokaanaa nca nika. te mama naama pracaarayitu. m sa jano mama manoniitapaatramaaste| 16 mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta. m dar"sayi. syaami| 17 tato. ananiyo gatvaa g. rha. m pravi"sya tasya gaatre hastaarpra. na. m k. rtvaa kathitavaan, he bhraata. h "saula tva. m yathaa d. r.s. ti. m praapno. si pavitre. naatmanaa paripuur. no bhavasi ca, tadartha. m tavaagamanakaale ya. h prabhuyii"sustubhya. m dar"sanam adadaat sa maa. m pre. sitavaan| 18 ityuktamaatre tasya cak. surbhyaam miina"salkavad vastuni nirgate tatk. sa. naat sa prasannacak. su rbhuutvaa protthaaya majjito. abhavat bhuktvaa piitvaa sabalobhavacca| 19 tata. h para. m "saula. h "si. syai. h saha katipayadivasaan tasmin damme. sakanagare sthitvaa. avilamba. m 20 sarvvabhajanabhavanaani gatvaa yii"surii"svarasya putra imaa. m kathaa. m praacaarayat| 21 tasmaat sarvve "srotaara"scamatk. rtya kathitavanto yo yiruu"saalamnagara etannaamnaa praarthayit. rlokaan vinaa"sitavaan evam etaad. r"salokaan baddhvaa pradhaanayaajakanika. ta. m nayatiityaa"sayaa etatsthaanamapyaagacchat saeva kimaya. m na bhavati? 22 kintu "saula. h krama"sa utsaahavaan bhuutvaa yii"surii"svare. naabhi. sikto jana etasmin pramaa. na. m datvaa damme. sak-nivaasiyihuudiiyalokaan niruttaraan akarot| 23 ittha. m bahutithe kaale gate yihuudiiyalokaasta. m hantu. m mantrayaamaasu. h 24 kintu "saulaste. saametasyaa mantra. naayaa vaarttaa. m praaptavaan| te ta. m hantu. m tu divaani"sa. m guptaa. h santo nagarasya dvaare. ati. s.than; 25 tasmaat "si. syaasta. m niitvaa raatrau pi. take nidhaaya praaciire. naavaarohayan| 26 tata. h para. m "saulo yiruu"saalama. m gatvaa "si. syaga. nena saarddha. m sthaatum aihat, kintu sarvve tasmaadabibhayu. h sa "si. sya iti ca na pratyayan| 27 etasmaad bar. nabbaasta. m g. rhiitvaa preritaanaa. m samiipamaaniiya maargamadhye prabhu. h katha. m tasmai dar"sana. m dattavaan yaa. h kathaa"sca kathitavaan sa ca yathaak. sobha. h san damme. saknagare yii"so rnaama praacaarayat etaan sarvvav. rttaantaan taan j naapitavaan| 28 tata. h "saulastai. h saha yiruu"saalami kaala. m yaapayan nirbhaya. m prabho ryii"so rnaama praacaarayat| 29 tasmaad anyade"siiyalokai. h saarddha. m vivaadasyopasthitatvaat te ta. m hantum ace. s.tanta| 30 kintu bhraat. rga. nastajj naatvaa ta. m kaisariyaanagara. m niitvaa taar. sanagara. m pre. sitavaan| 31 ittha. m sati yihuudiyaagaaliil"somiro. nade"siiyaa. h sarvvaa ma. n.dalyo vi"sraama. m praaptaastatastaasaa. m ni. s.thaabhavat prabho rbhiyaa pavitrasyaatmana. h saantvanayaa ca kaala. m k. sepayitvaa bahusa. mkhyaa abhavan| 32 tata. h para. m pitara. h sthaane sthaane bhramitvaa "se. se lodnagaranivaasipavitralokaanaa. m samiipe sthitavaan| 33 tadaa tatra pak. saaghaatavyaadhinaa. s.tau vatsaraan "sayyaagatam aineyanaamaana. m manu. sya. m saak. sat praapya tamavadat, 34 he aineya yii"sukhrii. s.tastvaa. m svastham akaar. siit, tvamutthaaya sva"sayyaa. m nik. sipa, ityuktamaatre sa udati. s.that| 35 etaad. r"sa. m d. r.s. tvaa lod"saaro. nanivaasino lokaa. h prabhu. m prati paraavarttanta| 36 apara nca bhik. saadaanaadi. su naanakriyaasu nitya. m prav. rttaa yaa yaaphonagaranivaasinii. taabithaanaamaa "si. syaa yaa. m darkkaa. m arthaad hari. niimayuktvaa aahvayan saa naarii 37 tasmin samaye rugnaa satii praa. naan atyajat, tato lokaastaa. m prak. saalyoparisthaprako. s.the "saayayitvaasthaapayan| 38 lodnagara. m yaaphonagarasya samiipastha. m tasmaattatra pitara aaste, iti vaarttaa. m "srutvaa tuur. na. m tasyaagamanaartha. m tasmin vinayamuktvaa "si. syaga. no dvau manujau pre. sitavaan| 39 tasmaat pitara utthaaya taabhyaa. m saarddham aagacchat, tatra tasmin upasthita uparisthaprako. s.tha. m samaaniite ca vidhavaa. h svaabhi. h saha sthitikaale darkkayaa k. rtaani yaanyuttariiyaa. ni paridheyaani ca taani sarvvaa. ni ta. m dar"sayitvaa rudatya"scatas. r.su dik. svati. s.than| 40 kintu pitarastaa. h sarvvaa bahi. h k. rtvaa jaanunii paatayitvaa praarthitavaan; pa"scaat "sava. m prati d. r.s. ti. m k. rtvaa kathitavaan, he. taabiithe tvamutti. s.tha, iti vaakya ukte saa strii cak. su. sii pronmiilya pitaram avalokyotthaayopaavi"sat| 41 tata. h pitarastasyaa. h karau dh. rtvaa uttolya pavitralokaan vidhavaa"scaahuuya te. saa. m nika. te sajiivaa. m taa. m samaarpayat| 42 e. saa kathaa samastayaaphonagara. m vyaaptaa tasmaad aneke lokaa. h prabhau vya"svasan| 43 apara nca pitarastadyaaphonagariiyasya kasyacit "simonnaamna"scarmmakaarasya g. rhe bahudinaani nyavasat|

< preritaa.h 9 >