< preritaa.h 5 >

1 tadaa anaaniyanaamaka eko jano yasya bhaaryyaayaa naama saphiiraa sa svaadhikaara. m vikriiya 2 svabhaaryyaa. m j naapayitvaa tanmuulyasyaikaa. m"sa. m sa"ngopya sthaapayitvaa tadanyaa. m"samaatramaaniiya preritaanaa. m cara. ne. su samarpitavaan| 3 tasmaat pitarokathayat he anaaniya bhuume rmuulya. m ki ncit sa"ngopya sthaapayitu. m pavitrasyaatmana. h sannidhau m. r.saavaakya. m kathayitu nca "saitaan kutastavaanta. hkara. ne prav. rttimajanayat? 4 saa bhuumi ryadaa tava hastagataa tadaa ki. m tava sviiyaa naasiit? tarhi svaanta. hkara. ne kuta etaad. r"sii kukalpanaa tvayaa k. rtaa? tva. m kevalamanu. syasya nika. te m. r.saavaakya. m naavaadii. h kintvii"svarasya nika. te. api| 5 etaa. m kathaa. m "srutvaiva so. anaaniyo bhuumau patan praa. naan atyajat, tadv. rttaanta. m yaavanto lokaa a"s. r.nvan te. saa. m sarvve. saa. m mahaabhayam ajaayat| 6 tadaa yuvalokaasta. m vastre. naacchaadya bahi rniitvaa "sma"saane. asthaapayan| 7 tata. h praharaikaanantara. m ki. m v. rtta. m tannaavagatya tasya bhaaryyaapi tatra samupasthitaa| 8 tata. h pitarastaam ap. rcchat, yuvaabhyaam etaavanmudraabhyo bhuumi rvikriitaa na vaa? etatva. m vada; tadaa saa pratyavaadiit satyam etaavadbhyo mudraabhya eva| 9 tata. h pitarokathayat yuvaa. m katha. m parame"svarasyaatmaana. m pariik. situm ekamantra. naavabhavataa. m? pa"sya ye tava pati. m "sma"saane sthaapitavantaste dvaarasya samiipe samupati. s.thanti tvaamapi bahirne. syanti| 10 tata. h saapi tasya cara. nasannidhau patitvaa praa. naan atyaak. siit| pa"scaat te yuvaano. abhyantaram aagatya taamapi m. rtaa. m d. r.s. tvaa bahi rniitvaa tasyaa. h patyu. h paar"sve "sma"saane sthaapitavanta. h| 11 tasmaat ma. n.dalyaa. h sarvve lokaa anyalokaa"sca taa. m vaarttaa. m "srutvaa saadhvasa. m gataa. h| 12 tata. h para. m preritaanaa. m hastai rlokaanaa. m madhye bahvaa"scaryyaa. nyadbhutaani karmmaa. nyakriyanta; tadaa "si. syaa. h sarvva ekacittiibhuuya sulemaano. alinde sambhuuyaasan| 13 te. saa. m sa"nghaantargo bhavitu. m kopi pragalbhataa. m naagamat kintu lokaastaan samaadriyanta| 14 striya. h puru. saa"sca bahavo lokaa vi"svaasya prabhu. m "sara. namaapannaa. h| 15 pitarasya gamanaagamanaabhyaa. m kenaapi prakaare. na tasya chaayaa kasmi. m"scijjane lagi. syatiityaa"sayaa lokaa rogi. na. h "sivikayaa kha. tvayaa caaniiya pathi pathi sthaapitavanta. h| 16 caturdiksthanagarebhyo bahavo lokaa. h sambhuuya rogi. no. apavitrabhutagrastaa. m"sca yiruu"saalamam aanayan tata. h sarvve svasthaa akriyanta| 17 anantara. m mahaayaajaka. h siduukinaa. m matagraahi. naste. saa. m sahacaraa"sca 18 mahaakrodhaantvitaa. h santa. h preritaan dh. rtvaa niicalokaanaa. m kaaraayaa. m baddhvaa sthaapitavanta. h| 19 kintu raatrau parame"svarasya duuta. h kaaraayaa dvaara. m mocayitvaa taan bahiraaniiyaakathayat, 20 yuuya. m gatvaa mandire da. n.daayamaanaa. h santo lokaan pratiimaa. m jiivanadaayikaa. m sarvvaa. m kathaa. m pracaarayata| 21 iti "srutvaa te pratyuu. se mandira upasthaaya upadi. s.tavanta. h| tadaa sahacaraga. nena sahito mahaayaajaka aagatya mantriga. nam israayelva. m"sasya sarvvaan raajasabhaasada. h sabhaasthaan k. rtvaa kaaraayaastaan aapayitu. m padaatiga. na. m preritavaan| 22 tataste gatvaa kaaraayaa. m taan apraapya pratyaagatya iti vaarttaam avaadi. su. h, 23 vaya. m tatra gatvaa nirvvighna. m kaaraayaa dvaara. m ruddha. m rak. sakaa. m"sca dvaarasya bahirda. n.daayamaanaan adar"saama eva kintu dvaara. m mocayitvaa tanmadhye kamapi dra. s.tu. m na praaptaa. h| 24 etaa. m kathaa. m "srutvaa mahaayaajako mandirasya senaapati. h pradhaanayaajakaa"sca, ita para. m kimapara. m bhavi. syatiiti cintayitvaa sandigdhacittaa abhavan| 25 etasminneva samaye ka"scit jana aagatya vaarttaametaam avadat pa"syata yuuya. m yaan maanavaan kaaraayaam asthaapayata te mandire ti. s.thanto lokaan upadi"santi| 26 tadaa mandirasya senaapati. h padaataya"sca tatra gatvaa cellokaa. h paa. saa. naan nik. sipyaasmaan maarayantiiti bhiyaa vinatyaacaara. m taan aanayan| 27 te mahaasabhaayaa madhye taan asthaapayan tata. h para. m mahaayaajakastaan ap. rcchat, 28 anena naamnaa samupade. s.tu. m vaya. m ki. m d. r.dha. m na nya. sedhaama? tathaapi pa"syata yuuya. m sve. saa. m tenopade"sene yiruu"saalama. m paripuur. na. m k. rtvaa tasya janasya raktapaatajanitaaparaadham asmaan pratyaanetu. m ce. s.tadhve| 29 tata. h pitaronyapreritaa"sca pratyavadan maanu. sasyaaj naagraha. naad ii"svarasyaaj naagraha. nam asmaakamucitam| 30 ya. m yii"su. m yuuya. m kru"se vedhitvaahata tam asmaaka. m pait. rka ii"svara utthaapya 31 israayelva. m"saanaa. m mana. hparivarttana. m paapak. samaa nca karttu. m raajaana. m paritraataara nca k. rtvaa svadak. si. napaar"sve tasyaannatim akarot| 32 etasmin vayamapi saak. si. na aasmahe, tat kevala. m nahi, ii"svara aaj naagraahibhyo ya. m pavitram aatmana. m dattavaan sopi saak. syasti| 33 etadvaakye "srute te. saa. m h. rdayaani viddhaanyabhavan tataste taan hantu. m mantritavanta. h| 34 etasminneva samaye tatsabhaasthaanaa. m sarvvalokaanaa. m madhye sukhyaato gamiliiyelnaamaka eko jano vyavasthaapaka. h phiruu"siloka utthaaya preritaan k. sa. naartha. m sthaanaantara. m gantum aadi"sya kathitavaan, 35 he israayelva. m"siiyaa. h sarvve yuuyam etaan maanu. saan prati yat karttum udyataastasmin saavadhaanaa bhavata| 36 ita. h puurvva. m thuudaanaamaiko jana upasthaaya sva. m kamapi mahaapuru. sam avadat, tata. h praaye. na catu. h"satalokaastasya matagraahi. nobhavan pa"scaat sa hatobhavat tasyaaj naagraahi. no yaavanto lokaaste sarvve virkiir. naa. h santo. ak. rtakaaryyaa abhavan| 37 tasmaajjanaat para. m naamalekhanasamaye gaaliiliiyayihuudaanaamaiko jana upasthaaya bahuullokaan svamata. m graahiitavaan tata. h sopi vyana"syat tasyaaj naagraahi. no yaavanto lokaa aasan te sarvve vikiir. naa abhavan| 38 adhunaa vadaami, yuuyam etaan manu. syaan prati kimapi na k. rtvaa k. saantaa bhavata, yata e. sa sa"nkalpa etat karmma ca yadi manu. syaadabhavat tarhi viphala. m bhavi. syati| 39 yadii"svaraadabhavat tarhi yuuya. m tasyaanyathaa karttu. m na "sak. syatha, varam ii"svararodhakaa bhavi. syatha| 40 tadaa tasya mantra. naa. m sviik. rtya te preritaan aahuuya prah. rtya yii"so rnaamnaa kaamapi kathaa. m kathayitu. m ni. sidhya vyasarjan| 41 kintu tasya naamaartha. m vaya. m lajjaabhogasya yogyatvena ga. nitaa ityatra te saanandaa. h santa. h sabhaasthaanaa. m saak. saad agacchan| 42 tata. h para. m pratidina. m mandire g. rhe g. rhe caavi"sraamam upadi"sya yii"sukhrii. s.tasya susa. mvaada. m pracaaritavanta. h|

< preritaa.h 5 >