< preritaa.h 5 >

1 tadaa anaaniyanaamaka eko jano yasya bhaaryyaayaa naama saphiiraa sa svaadhikaara. m vikriiya
아나니아라 하는 사람이 그 아내 삽비라로 더불어 소유를 팔아
2 svabhaaryyaa. m j naapayitvaa tanmuulyasyaikaa. m"sa. m sa"ngopya sthaapayitvaa tadanyaa. m"samaatramaaniiya preritaanaa. m cara. ne. su samarpitavaan|
그 값에서 얼마를 감추매 그 아내도 알더라 얼마를 가져다가 사도들의 발 앞에 두니
3 tasmaat pitarokathayat he anaaniya bhuume rmuulya. m ki ncit sa"ngopya sthaapayitu. m pavitrasyaatmana. h sannidhau m. r.saavaakya. m kathayitu nca "saitaan kutastavaanta. hkara. ne prav. rttimajanayat?
베드로가 가로되 `아나니아야, 어찌하여 사단이 네 마음에 가득하여 네가 성령을 속이고 땅 값 얼마를 감추었느냐?
4 saa bhuumi ryadaa tava hastagataa tadaa ki. m tava sviiyaa naasiit? tarhi svaanta. hkara. ne kuta etaad. r"sii kukalpanaa tvayaa k. rtaa? tva. m kevalamanu. syasya nika. te m. r.saavaakya. m naavaadii. h kintvii"svarasya nika. te. api|
땅이 그대로 있을 때에는 네 땅이 아니며 판 후에도 네 임의로 할 수가 없더냐 어찌하여 이 일을 네 마음에 두었느냐? 사람에게 거짓말 한것이 아니요 하나님께로다'
5 etaa. m kathaa. m "srutvaiva so. anaaniyo bhuumau patan praa. naan atyajat, tadv. rttaanta. m yaavanto lokaa a"s. r.nvan te. saa. m sarvve. saa. m mahaabhayam ajaayat|
아나니아가 이 말을 듣고 엎드러져 혼이 떠나니 이 일을 듣는 사람이 다 크게 두려워하더라
6 tadaa yuvalokaasta. m vastre. naacchaadya bahi rniitvaa "sma"saane. asthaapayan|
젊은 사람들이 일어나 시신을 싸서 메고 나가 장사하니라
7 tata. h praharaikaanantara. m ki. m v. rtta. m tannaavagatya tasya bhaaryyaapi tatra samupasthitaa|
세 시간쯤 지나 그 아내가 그 생긴 일을 알지 못하고 들어오니
8 tata. h pitarastaam ap. rcchat, yuvaabhyaam etaavanmudraabhyo bhuumi rvikriitaa na vaa? etatva. m vada; tadaa saa pratyavaadiit satyam etaavadbhyo mudraabhya eva|
베드로가 가로되 `그 땅 판 값이 이것뿐이냐? 내게 말하라' 하니 가로되 `예, 이뿐이로라'
9 tata. h pitarokathayat yuvaa. m katha. m parame"svarasyaatmaana. m pariik. situm ekamantra. naavabhavataa. m? pa"sya ye tava pati. m "sma"saane sthaapitavantaste dvaarasya samiipe samupati. s.thanti tvaamapi bahirne. syanti|
베드로가 가로되 `너희가 어찌 함께 꾀하여 주의 영을 시험하려 하느냐? 보라, 네 남편을 장사하고 오는 사람들의 발이 문앞에 이르렀으니 또 너를 메어 내가리라' 한대
10 tata. h saapi tasya cara. nasannidhau patitvaa praa. naan atyaak. siit| pa"scaat te yuvaano. abhyantaram aagatya taamapi m. rtaa. m d. r.s. tvaa bahi rniitvaa tasyaa. h patyu. h paar"sve "sma"saane sthaapitavanta. h|
곧 베드로의 발 앞에 엎드러져 혼이 떠나는지라 젊은 사람들이 들어와 죽은 것을 보고 메어다가 그 남편곁에 장사하니
11 tasmaat ma. n.dalyaa. h sarvve lokaa anyalokaa"sca taa. m vaarttaa. m "srutvaa saadhvasa. m gataa. h|
온 교회와 이 일을 듣는 사람들이 다 크게 두려워하니라
12 tata. h para. m preritaanaa. m hastai rlokaanaa. m madhye bahvaa"scaryyaa. nyadbhutaani karmmaa. nyakriyanta; tadaa "si. syaa. h sarvva ekacittiibhuuya sulemaano. alinde sambhuuyaasan|
사도들의 손으로 민간에 표적과 기사가 많이 되매 믿는 사람이 다 마음을 같이하여 솔로몬 행각에 모이고
13 te. saa. m sa"nghaantargo bhavitu. m kopi pragalbhataa. m naagamat kintu lokaastaan samaadriyanta|
그 나머지는 감히 그들과 상종하는 사람이 없으나 백성이 칭송하더라
14 striya. h puru. saa"sca bahavo lokaa vi"svaasya prabhu. m "sara. namaapannaa. h|
믿고 주께로 나오는 자가 더 많으니 남녀의 큰 무리더라
15 pitarasya gamanaagamanaabhyaa. m kenaapi prakaare. na tasya chaayaa kasmi. m"scijjane lagi. syatiityaa"sayaa lokaa rogi. na. h "sivikayaa kha. tvayaa caaniiya pathi pathi sthaapitavanta. h|
심지어 병든 사람을 메고 거리에 나가 침대와 요 위에 뉘우고 베드로가 지날 때에 혹 그 그림자라도 뉘게 덮일까 바라고
16 caturdiksthanagarebhyo bahavo lokaa. h sambhuuya rogi. no. apavitrabhutagrastaa. m"sca yiruu"saalamam aanayan tata. h sarvve svasthaa akriyanta|
예루살렘 근읍 허다한 사람들도 모여 병든 사람과 더러운 귀신에게 괴로움 받는 사람을 데리고 와서 다 나음을 얻으니라
17 anantara. m mahaayaajaka. h siduukinaa. m matagraahi. naste. saa. m sahacaraa"sca
대제사장과 그와 함께 있는 사람 즉 사두개인의 당파가 다 마음에 시기가 가득하여 일어나서
18 mahaakrodhaantvitaa. h santa. h preritaan dh. rtvaa niicalokaanaa. m kaaraayaa. m baddhvaa sthaapitavanta. h|
사도들을 잡아다가 옥에 가두었더니
19 kintu raatrau parame"svarasya duuta. h kaaraayaa dvaara. m mocayitvaa taan bahiraaniiyaakathayat,
주의 사자가 밤에 옥문을 열고 끌어내어 가로되
20 yuuya. m gatvaa mandire da. n.daayamaanaa. h santo lokaan pratiimaa. m jiivanadaayikaa. m sarvvaa. m kathaa. m pracaarayata|
`가서 성전에 서서 이 생명의 말씀을 다 백성에게 말하라' 하매
21 iti "srutvaa te pratyuu. se mandira upasthaaya upadi. s.tavanta. h| tadaa sahacaraga. nena sahito mahaayaajaka aagatya mantriga. nam israayelva. m"sasya sarvvaan raajasabhaasada. h sabhaasthaan k. rtvaa kaaraayaastaan aapayitu. m padaatiga. na. m preritavaan|
저희가 듣고 새벽에 성전에 들어가서 가르치더니 대제사장과 그와 함께 있는 사람들이 와서 공회와 이스라엘 족속의 원로들을 다 모으고 사람을 옥에 보내어 사도들을 잡아오라 하니
22 tataste gatvaa kaaraayaa. m taan apraapya pratyaagatya iti vaarttaam avaadi. su. h,
관속들이 가서 옥에서 사도들을 보지 못하고 돌아와 말하여
23 vaya. m tatra gatvaa nirvvighna. m kaaraayaa dvaara. m ruddha. m rak. sakaa. m"sca dvaarasya bahirda. n.daayamaanaan adar"saama eva kintu dvaara. m mocayitvaa tanmadhye kamapi dra. s.tu. m na praaptaa. h|
가로되 `우리가 보니 옥은 든든하게 잠기고 지킨 사람들이 문에 섰으되 문을 열고 본즉 그 안에는 한 사람도 없더이다' 하니
24 etaa. m kathaa. m "srutvaa mahaayaajako mandirasya senaapati. h pradhaanayaajakaa"sca, ita para. m kimapara. m bhavi. syatiiti cintayitvaa sandigdhacittaa abhavan|
성전 맡은 자와 제사장들이 이 말을 듣고 의혹하여 이 일이 어찌 될까 하더니
25 etasminneva samaye ka"scit jana aagatya vaarttaametaam avadat pa"syata yuuya. m yaan maanavaan kaaraayaam asthaapayata te mandire ti. s.thanto lokaan upadi"santi|
사람이 와서 고하되 `보소서, 옥에 가두었던 사람들이 성전에 서서 백성을 가르치더이다' 하니
26 tadaa mandirasya senaapati. h padaataya"sca tatra gatvaa cellokaa. h paa. saa. naan nik. sipyaasmaan maarayantiiti bhiyaa vinatyaacaara. m taan aanayan|
성전 맡은 자가 관속들과 같이 서서 저희를 잡아 왔으나 강제로 못함은 백성들이 돌로 칠까 두려워 함이러라
27 te mahaasabhaayaa madhye taan asthaapayan tata. h para. m mahaayaajakastaan ap. rcchat,
저희를 끌어다가 공회 앞에 세우니 대제사장이 물어
28 anena naamnaa samupade. s.tu. m vaya. m ki. m d. r.dha. m na nya. sedhaama? tathaapi pa"syata yuuya. m sve. saa. m tenopade"sene yiruu"saalama. m paripuur. na. m k. rtvaa tasya janasya raktapaatajanitaaparaadham asmaan pratyaanetu. m ce. s.tadhve|
가로되 `우리가 이 이름으로 사람을 가르치지 말라고 엄금하였으되 너희가 너희 교(敎)를 예루살렘에 가득하게 하니 이 사람의 피를 우리에게로 돌리고자 함이로다'
29 tata. h pitaronyapreritaa"sca pratyavadan maanu. sasyaaj naagraha. naad ii"svarasyaaj naagraha. nam asmaakamucitam|
베드로와 사도들이 대답하여 가로되 `사람보다 하나님을 순종하는 것이 마땅하니라
30 ya. m yii"su. m yuuya. m kru"se vedhitvaahata tam asmaaka. m pait. rka ii"svara utthaapya
너희가 나무에 달아 죽인 예수를 우리 조상의 하나님이 살리시고
31 israayelva. m"saanaa. m mana. hparivarttana. m paapak. samaa nca karttu. m raajaana. m paritraataara nca k. rtvaa svadak. si. napaar"sve tasyaannatim akarot|
이스라엘로 회개케 하사 죄사함을 얻게 하시려고 그를 오른손으로 높이사 임금과 구주를 삼으셨느니라
32 etasmin vayamapi saak. si. na aasmahe, tat kevala. m nahi, ii"svara aaj naagraahibhyo ya. m pavitram aatmana. m dattavaan sopi saak. syasti|
우리는 이 일에 증인이요 하나님이 자기를 순종하는 사람들에게 주신 성령도 그러하니라' 하더라
33 etadvaakye "srute te. saa. m h. rdayaani viddhaanyabhavan tataste taan hantu. m mantritavanta. h|
저희가 듣고 크게 노하여 사도들을 없이하고자 할새
34 etasminneva samaye tatsabhaasthaanaa. m sarvvalokaanaa. m madhye sukhyaato gamiliiyelnaamaka eko jano vyavasthaapaka. h phiruu"siloka utthaaya preritaan k. sa. naartha. m sthaanaantara. m gantum aadi"sya kathitavaan,
바리새인 가말리엘은 교법사로 모든 백성에게 존경을 받는 자라 공회 중에 일어나 명하사 사도들을 잠간 밖에 나가게 하고
35 he israayelva. m"siiyaa. h sarvve yuuyam etaan maanu. saan prati yat karttum udyataastasmin saavadhaanaa bhavata|
말하되 `이스라엘 사람들아, 너희가 이 사람들에게 대하여 어떻게 하려는 것을 조심하라
36 ita. h puurvva. m thuudaanaamaiko jana upasthaaya sva. m kamapi mahaapuru. sam avadat, tata. h praaye. na catu. h"satalokaastasya matagraahi. nobhavan pa"scaat sa hatobhavat tasyaaj naagraahi. no yaavanto lokaaste sarvve virkiir. naa. h santo. ak. rtakaaryyaa abhavan|
이전에 드다가 일어나 스스로 자랑하매 사람이 약 사백이나 따르더니 그가 죽임을 당하매 좇던 사람이 다 흩어져 없어졌고
37 tasmaajjanaat para. m naamalekhanasamaye gaaliiliiyayihuudaanaamaiko jana upasthaaya bahuullokaan svamata. m graahiitavaan tata. h sopi vyana"syat tasyaaj naagraahi. no yaavanto lokaa aasan te sarvve vikiir. naa abhavan|
그 후 호적할 때에 갈릴리 유다가 일어나 백성을 꾀어 좇게 하다가 그도 망한즉 좇던 사람이 다 흩어졌느니라
38 adhunaa vadaami, yuuyam etaan manu. syaan prati kimapi na k. rtvaa k. saantaa bhavata, yata e. sa sa"nkalpa etat karmma ca yadi manu. syaadabhavat tarhi viphala. m bhavi. syati|
이제 내가 너희에게 말하노니 이 사람들을 상관 말고 버려두라 이 사상과 소행이 사람에게로서 났으면 무너질 것이요
39 yadii"svaraadabhavat tarhi yuuya. m tasyaanyathaa karttu. m na "sak. syatha, varam ii"svararodhakaa bhavi. syatha|
만일 하나님께로서 났으면 너희가 저희를 무너뜨릴 수 없겠고 도리어 하나님을 대적하는 자가 될까 하노라' 하니
40 tadaa tasya mantra. naa. m sviik. rtya te preritaan aahuuya prah. rtya yii"so rnaamnaa kaamapi kathaa. m kathayitu. m ni. sidhya vyasarjan|
저희가 옳게 여겨 사도들을 불러들여 채찍질하며 예수의 이름으로 말하는 것을 금하고 놓으니
41 kintu tasya naamaartha. m vaya. m lajjaabhogasya yogyatvena ga. nitaa ityatra te saanandaa. h santa. h sabhaasthaanaa. m saak. saad agacchan|
사도들은 그 이름을 위하여 능욕 받는 일에 합당한 자로 여기심을 기뻐하면서 공회 앞을 떠나니라
42 tata. h para. m pratidina. m mandire g. rhe g. rhe caavi"sraamam upadi"sya yii"sukhrii. s.tasya susa. mvaada. m pracaaritavanta. h|
저희가 날마다 성전에 있든지 집에 있든지 예수는 그리스도라 가르치기와 전도하기를 쉬지 아니하니라

< preritaa.h 5 >